पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका सदुत्तरस्वरूपम् ; ; चतुर्विधमुत्तरम् ; चतुर्विधं मिथ्योत्तरम् ; ! लिङ्गानि; विविधानि वादंहानिकारणानि; अब्रुवतोऽ- प्रत्यवस्कन्दनलक्षणम् बृहस्पतिः - उत्तरलेखकालः; | भियोक्त्रादेर्दण्डयत्वम्. वाल्मीकिरामायणम् - दुष्टत्व उत्तरदापनोपायाः; उत्तरानुक्तो दण्ड; उत्तरानुक्तौ | लिगानि याज्ञवल्क्यः – अभियोगस्य प्रत्यभियोगेन अदण्ड्या:; उत्तरदाने कालावधिविचारः; सद्योविवाद- विषयाः; सदुत्तरस्वरूपम्; चतुर्विधमुत्तरम्; मिथ्यो कात्यायनः — अभियोगस्य न निराकरणम् अस्यापवादश्च; दुष्टत्वलिङ्गानि; विवि- धानि वादहानिकारणानि नारदः - विविधानि वाद- त्तरम् ; संप्रतिपयुत्तरम् ; प्रत्यवस्कन्दनोत्तरम् ; प्राङ्- | हानिकारणानि; अर्थविवादेषु बादहानिकारणापवादः; न्यायोत्तरम्; उत्तरचतुष्टयलेखविधिः; अनादेयोत्तरम्. वादहानिकारणानि बृहस्पतिः - वादहानिकारण नि; कात्यायन: -- उत्तरदाने कालावधिविचारः; सद्यो- वादहानिकारणापवादः. विवादविषयाः; सद्योविवादकालान्तरविवादविषयव्यवस्था; प्रत्यभियोगेन न निराकरणम् अस्यापवादश्व; अप्रति- नियतकालातिपातकृद्वादिदोषापवादविचारः; उत्तरदापनो- वचने अभियुक्तस्य दण्ड्यत्वम् ; दुष्टत्वलिङ्गानि; पाया:; प्रतिज्ञोत्तरलेखोत्तरमपि उभयवायुक्त विशेषो | विविधानि वादहानिकारणानि; वादहानिदोषदुष्टानां विचारकालेऽवधार्य:; भाषोत्तरलेखोत्तरवाक्तिविचारः; | दण्ड: ; विविधानि वादहानिकारणानि; वादहानावपि उत्तरलेखविधिः; चतुर्विधमुत्तरम्; प्रतिपयुत्तरम्; वादोद्धारविवेकः. हारीतः— वादहानिकारणानि. संधिः [ पृ. २०९ - २१० ] बृहस्पतिः—संधिः. कात्यायनः — नृपानुमत्या संधिकरणे दण्डः. मिथ्योत्तरम्; मिथ्योत्तरचातुर्विध्यम्; कारणोत्तरम्; | कालिका पुराणम्-दुष्टत्व लिङ्गानि. प्राङ्न्यायोत्तरम् ; प्राङ्न्यायत्रैविध्यम्; उत्तरदोषाः; उत्तरसंकरविचारः क्रियाद्वयविचारश्च पितामहः- विषयविशेषे उत्तरदाने कालावधिविचारः प्रजापतिः- विषयविशेषे उत्तरदाने कालावधिविचारः; सदुत्तरस्वरू- पम्; उत्तरचतुष्टयस्वरूपम्. हारीतः - उत्तरदानकाल:; उत्तरानर्हविषयः; उत्तरदानविधिः; उत्तरदाने काला- वधिविचारः; उत्तरदापनोपायाः; सदुत्तरस्वरूपम् ; प्राङ्न्यायोत्तरम् ; अनेकविधोत्तरयौगपद्ये ग्राह्यमुत्तरम्. व्यासः - उत्तरदाने कालातिपातदोषापवादविचारः; अनेकविधोत्तरयोगपद्ये ग्राहय मुत्तरम्. वृद्धशातातपः चतुर्विधमुत्तरम् ; पविध- मुत्तरम्. वृद्धवसिष्ठः – चतुर्विधमुत्तरम् बृहद्यमः - चतुर्विधमुत्तरम्. शुक्रनीति: — सद्योविवाद विप्रयाः; प्रतिपत्त्युत्तरम् ; प्राङ्यायत्रैविध्यम्; प्रतिज्ञोत्तराविचारणे सभ्यदण्डः संग्रहकारः - उत्तरलेखकालः. उत्तर चतुष्टय स्वरूपम् ; प्रत्याकलितविचारः [ पृ. २११ ] क्रिया

न्यासः. -AN [ पृ. २१२-२३६ ] गौतमः – निर्णयसाधनानि आपस्तम्ब: – निर्णय- साधनानि. वसिष्ठः – निर्णयसाधनानि विष्णु:- निर्णयसाधनानि : वादिनोर्मध्ये करतस्य प्रमाणोप- मनुः मानुषदैवप्रमाणविषयव्यवस्था. - निर्णयसाधनानि, मानुषदैविकभेदौ याज्ञवल्क्यः तयोर्व्यवस्था च; वादिनोर्मध्ये कदा कतरेण प्रमाणोप- न्यासः कर्तव्यः. नारदः – प्रमाणोपन्यास समयः; निर्णय- साधनानि; प्रमाण चलावल विचारः; मानुषदैबिक भेदौ, [ १.१९०-२०८ ] दैवमानुषप्रमाणयोर्विषयभेदेन व्यवस्था; वादिनोर्मध्ये कौटिलीयमर्थशास्त्रम्-पराजय हेतवः; पराजित- कतरस्य प्रमाणोपन्यासः; सत्पक्षोऽपि प्रमाणोपन्यासेन दण्डः; कालातिपातेऽपि प्रतिवचनाप्रदाने अभियुक्तस्य विना न सिध्यति; लेख्यसाक्षिणोरभावे प्रमाणम् ; प्रमा- दण्डः;- विविधानि वादहानिकारणानि मनुः - दुष्टत्व- | गोपन्यासावधि: बृहस्पतिः - वादिप्रतिवादिनोर्मध्ये वादहानिः