पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कः; अनादेयवादः; प्रतिनिधिजयपराजयौ अनादेयवादापवादः; नियोजकस्यैव; क्रमः; व्यवहारकाण्डम् नियुक्त | मानसोल्लासः - व्यवहारोपक्रमोद्धृतस्मृतिसारसंग्रहः. अनियुक्त- प्रतिज्ञा [पृ. १३७ - १५८] कौटिलीयमर्थशास्त्रम् – प्रतिज्ञालेख विधिः. -- मनुः - भाषादोषः. याज्ञवल्क्यः – प्रतिज्ञालेखविधिः नारद: - प्रतिज्ञाप्रशंसा; प्रतिज्ञालेखविधिः; वायुक्तं फलकादिपु प्रथमं लेखनीयम्; फलकलिखितं वाद्यनुज्ञातं चाधिकं पुनः लिखेत्; भाषालेखनावधिः; भाषाशोधना- वधिः; प्रतिज्ञादोपाः बृहस्पतिः - प्रतिज्ञालेखविधिः; सत्प्रतिज्ञास्त्ररूपम्, प्रतिज्ञायाः फलकादौ प्रथमलेखः, तदुत्तरं पत्रलेखः;प्रतिज्ञालेखशोधनावधिः;अप्रगल्भवादिने कालो देयः; अप्रगल्भवादिन प्रतिज्ञा सभ्यैः शोध्या; वादे कालो देयः;पक्षप्रतिपक्षनिर्णयप्रकाराः; प्रतिज्ञादोपाः; अनादेयपक्षाः; आदेयपक्षः भृगुः अनादेयपक्षः कात्यायनः- प्रतिज्ञालेखविधिः; स्थावरवादे प्रतिज्ञालेख- विशेषविधिः; न्यूनाधिकोहापोहपूर्वकं प्रथमं भूम्यादौ लिखेत्; प्रथमं फलकादौ अनन्तरं पत्रे लिखेत्; लेखक- प्रमादे दण्ड; वायुक्तं सर्वे लेख्यम्; सत्प्रतिज्ञा- स्वरूपम् ; वादिभ्यः कालदानविचारः; अनादेयपक्षः; प्रतिज्ञादोपाः पितामहः - भाषादोषः; आवेदनविधिः. प्रजापतिः–प्रतिज्ञालेखनविधिः; प्रतिज्ञालेखपूर्वमावे- दनविधिः; अनादेयवादः. हारीतः-प्रतिज्ञालेखनविधिः; प्रतिज्ञादोषः व्यासः - प्रतिज्ञालेख विधिः; फलकादि- लेखोत्तरं पत्रलेखः. अनिर्दिष्टकर्तृकवचनम् – प्रतिज्ञा पञ्चपदयोरर्थः शुक्रनीतिः -- प्रतिज्ञालेख विधिः; आवे- दनप्रतिज्ञयोर्भेदः; प्रतिज्ञालेखादौ ऊहापोहौ;प्रतिज्ञादोषाः. संग्रहकारः – सत्प्रतिशास्वरूपम्; प्रतिज्ञालेखावधिः, परार्थवादी दण्ड्य: ; वादे विभक्ता एव प्रतिभूत्वमर्हन्ति; आसेधविधिः; चतुर्विध आसेधः; आसेद्धव्यानि द्रव्याणि; आसेधमोक्षः; मिथ्यासेधदोषः; आसेधातिक्रमे दोषाप- वादः; आसेधातिक्रमदोषः सहृदण्ड; आहाना- सेधानर्हाः; आह्वाननिषेधप्रतिप्रसवः; कार्योत्तरमासेध- निषेधः बृहस्पतिः– परनिवेदित एव वादो ग्राह्यः; राज्ञा स्वयं ग्राह्यवादस्थानानि; आत्मकृतप्राइविषाक- निवेदितवादो न द्रष्टव्यः किंतु परनिवेदितवादो द्रष्टव्य एव; अनेककार्ययोगपद्ये वादक्रमः; अनादेयवादः; आह्वानविधिः; आह्वानातिक्रमदोपः; आड़ानासेवानर्हाः; असमर्थानां वादप्रतिनिधिग्रह्यः कात्यायनः - राज्ञा स्वयं नोत्पाद्यो व्यवहारः; स्तोभकसूचकयोर्भेदः; गृहीत- ग्रहणो न्यायो न प्रवर्तते; वादे स्थितानामुक्तिक्रमः; अनेक कार्ययोगपद्ये वादक्रमः; अविनीतवादिदण्डः; कार्यार्थी प्रष्टव्यः; आह्वानविधिः; आह्वानानर्हाः; आह्वा- नानपवादः; आह्वानावमाने दण्डः; आसेधविधिः; आधोत्क्रमे अनासेध्यासेधे च दण्ड: ; अनासेध्या:; आह्वायकवेतनविधिः; वादे प्रतिभूर्ग्राह्यः; प्रतिभुवोऽलाभे बन्धविधिः; प्रातिभाव्यानर्हाः; वादे प्रतिनिधिः; प्रति- निधिजयपराजयौ नियोजकस्यैव; अनियुक्तपरार्थवादी दण्ड्यः; असभ्यवादे प्रतिनिधिर्न ग्राह्यः पितामहः राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा स्वयमुत्पाद्या व्यव हारा:. उशना - अविनीतवादिदण्डः हारीतः- अनेक- कार्ययोगपद्ये वादक्रमः; आह्वानानः; आह्वानान अपि कदाचिदाह्वयनीयाः. व्यासः— अनेक कार्ययोगपद्ये वाद- आसेधविधिः; आह्वानासेधान:; उक्तापवादः; वादे प्रतिनिधिग्रह्यः संवर्तः- (:-राशा स्वयमुत्पाद्या व्यवहाराः मरीचिः - कन्या अनाह्वयनीया स्मृत्य न्तरम् – अनेककार्ययौगपद्ये वादक्रमः; कालातिपाते वादो न ग्राह्यः. त्रैराज्यसूत्रम् – आह्वानातिक्रमे दण्डः. शुक्रनीतिः - अर्थी कार्य निवेदयेत्; अविनीतवादी दण्डयः; आसेघविधिः; वादे प्रतिनिधिर्देयः; वादे प्राति भाग्यविधिः; प्रतिभुवस्त्वभावे वादनिर्णय पर्यन्तं वादिबन्धः - उत्तरम् [g. १५९-१८९] .. गौतमः – उत्तरे कालदानम्; शीघ्रोत्तरस्थानानि. वसिष्ठः - उत्तरदापनोपायाः याज्ञवल्क्यः -उत्तर- लेखविधिः; उत्तरे कालदानं; सद्यो विवादविषयाः. नारदः - उत्तरदानकालः, उत्तरस्वरूपं च; उत्तर- दाने कालावधिविचारः, प्रतिशा तु सद्य एव लेख्या;