पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयानुक्रमणिका दर्शनविधिः [र. ६७-१०६] वेदाः— दर्शनविधिः. गौतमः - व्यवहारप्रमाणं वेदादिरूप आम्नायः; आम्नायाविरोधिदेशांदिधर्मा व्यवहार- प्रमाणम् ; कर्षकवणिगदिषु तद्वर्गीया: शिष्टाः प्रमाणम् ; तच्छिष्टानुसारेण राज्ञा तयवहारो निर्णेयः, निर्णयसह- कारिणो वेदज्ञा ग्राह्याः. महाभारतम् - शास्त्रानुसारिणी समदर्शिनी बुद्धिर्व्यवहारे प्रमाणम् ; साक्षित्रलमनुमानं चार्थनिर्णये प्रमाणम् ; राजा स्वयं व्यवहारो द्रष्टव्यः. कौटिलीयमर्थशास्त्रम् - धर्मव्यवहारचरित्रराजशासनानि व्यवहारप्रमाणानि, तेषां प्रामाण्यतारतम्यव्यवस्था च. मनुः – सभाप्रवेशः; देशदृष्टाः शास्त्रदृष्टाश्च हेतवो व्यवहारप्रमाणम्ः कार्यदर्शन विधिः; विवाद्यकार्यनिर्णये तर्क उपायः; वस्त्वात्मसाझिदेशकालरूपाणि दर्शनसमये- ऽवधार्याणि; धर्मशास्त्रं देशादिधर्माश्च व्यवहारप्रमाणम् ; द्विजातिशिष्टाचारः प्रमाणम्; क्रुद्धवादिप्रतिवादिकृताधि क्षेपो राज्ञा क्षन्तव्यः; अधर्म्यनिर्णयेऽशुभफलम् ; धर्म्य निर्णये शुभफलम् . वाल्मीकिरामायणम् - -राज्ञा कार्यदर्शनं नोपेक्षणीयम्. याज्ञवल्क्यः – राज्ञो व्यवहार- दर्शन विधिः; धर्मशास्त्रावलम्बनम् ; क्रोधलोभवर्जनम् ; अर्थनिश्चये तर्कों लेख्यं च उपायः; छलव्यवहारभूतानु- — राजशासनानां प्रामाण्यम्, तत्स्वरूपम् तत्प्रामाण्य तारतम्यं च; शास्त्रमर्यादाभङ्गिनां वर्गाणां दण्ड:; नैगमादीनां प्रमाणभूतलेख्यविधिः कात्यायनः - दर्शनविधिः कार्यदर्शनकालश्च; कालनियमं विहाय द्रष्टव्यानि कार्याणि; शास्त्रानुसारेणैव निर्णयः कार्यः; धर्मविरुद्धं निवर्तनीयम्; धर्मव्यवहारचरित्रराजशासन- जन्यनिर्णयस्वरूपम्, तत्तारतम्यं च; धर्मशास्त्रमेव मुख्यं प्रमाणम्, तदभावे देशदृष्टधर्मः प्रमाणभू; गणादिभिः स्वसामयिक धर्मानुसारेण स्वनिर्णयः कार्यः, अन्यैर्विरोध शास्त्रमनुसृत्य निर्णयम्; नैगमादीनां आगमरूपले ख्य- | विधिः; श्रुतिस्मृत्युक्तं प्रवर्तनीयं विपरीतं निवर्तनीयम्; तीरितः अनुशिष्टश्चेति निर्णयो द्विविध:; नृपतिकृतो- ऽधर्म्यनिर्णय: सभ्यैर्निवर्तनीयः; ब्राह्मणैः सहैव निर्णयः कार्यः पितामहः- चरितं नाम; चरित्रेण निर्णेयो व्यवहारः; सामयिकधर्मेण निर्णेयो व्यवहारः; राजशासनेन निर्णेयो व्यवहारः; वर्णाश्रमबाह्या अष्टादश प्रकृतयः; युक्त्या व्यवहारो विवेक्तव्यः हारीतः - शास्त्रजाति धर्माद्यालोच्य निर्णयः; धर्म्यनिर्णयस्वरूपम् ; धर्म- व्यवहारचरित्रराज शासनानि प्रमाणानि, तेषां तारतम्यम्. व्यासः - अ - अष्टप्रमाणजन्योऽष्टविधो निर्णयः संवर्तः- दर्शनविधिः; दर्शने निषिद्धः कालः यमः – दर्शन- विधिः; यमव्रतम्-समभावः; शास्त्रभूतहितविरोधि निवर्तनीयम् अनिर्दिष्टकर्तृकवचनम् – देशधर्मप्रामा- ण्यम्. शुक्रनीतिः–दर्शनविधिः, दर्शनोपक्रमः [पृ. १०७–१३६] - सारेव्यवहारविवेकः. नारदः–धर्म्यनिर्णयफलम्; राशो यमव्रतम्–समभावः; अप्रमादेन व्यवहारो द्रष्टव्यः; दर्श- नस्य चत्वारो भागाः; धर्मशास्त्रार्थशास्त्रे अविरुद्धे प्रमाणम्; शास्त्रविरुद्धं भूताहितं च निवर्तनीयम्; अन्यराजकृत- मन्याय्यं निवर्तमीयम्; अर्थशास्त्रधर्मशास्त्रद्वैधे व्यवस्था; धर्मशास्त्रलोकव्यवहारद्वैधे व्यवस्था; धर्मव्यवहारचरित्र- राजशासनान व्यवहारप्रमाणानि, तेषां तारतम्यं च; कार्यदर्शने प्रत्यक्षं सहकारि कार्यदर्शने तर्क उपायः; भूतानुसारी छलानुसारी च व्यवहारः; छलं निरस्य भूतमनुसरणीयम्) साक्षिले ख्यविवेकः कार्यदर्शनफलम् बृहस्पतिः—-पुराणधर्मशास्त्राण्यालोच्यानि; दर्शन विधिः; समत्वबुध्या दर्शनं कार्यम्, धर्मशास्त्रार्थशास्त्र द्वैधे व्यवस्था; व्यवहारनिर्णये युक्तिः प्रमाणम् धर्मव्यवहारचरित्र- | व्यवहार इत्यस्थापवाद: ; वादिनोर्मध्ये भाषावादी "" गौतमः – आमेघविचारः विष्णुः - आसेघ. विचारः, कौटिलीयमर्थशास्त्रम् -- अनावेदितकार्य- विशेषा ग्राह्याः मनुः - राज्ञा व्यवहारः स्वयं नोपाद्यः; अन्योत्पादितो न निगरणीयः; अनेक कार्ययोगपद्ये कार्य- दर्शनक्रमः. याज्ञवल्क्यः - व्यवहारापक्रमः; वादे प्रातिभाव्यानधिकारिणः; वादप्रतिभूविधिः नारदः - राज्ञा व्यवहारः स्वयं नोत्पाद्यः; राज्ञा न स्वयमुत्पाद्यो