पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् - मेव कुलश्श्रेणिपूगनृपाधिकृतानां व्यवहारनिर्णयेऽधिकारतार | प्रवृत्तो राजा सभ्यैबोंधनीयः नोपेक्ष्य:; निर्णयात् प्राक् रहः तम्यम्. नारदः – कुलश्रेणिगणाधिकृतनृपाणां व्यवहार- निर्णयेऽधिकारतारतम्यम्; प्राड्विवाकलक्षणं, प्राड्विवाक- पदनिरुक्तिश्च; राज्ञा कीदृशाः सभ्या नियोज्याः; व्यवहार- निर्णये कति सभ्या नियोज्याः; नियुक्तेना- नियुक्तेनापि वा सभ्येन शास्त्रोक्तमेव वक्तव्यम्; अयु- क्तोक्तौ द्वेषदोषभाक् भवति सभ्यः; सभ्यैः सहैव व्यवहारो निर्णेयो राज्ञा; व्यवहारशुद्धौ सभ्यशुद्धिः; अधर्म्यनिर्णये दोषभागिनः; धर्म्यनिर्णये फलम्; अ- यथार्थवादिसभ्यनिन्दा; अपक्षपाती एव निर्णयः कार्यः; रागाज्ञानलोभैर्दुष्टे व्यवहारानेर्णये सभ्यदण्डः; प्राड्विवाकेन विवादशल्यमुद्धरणीयम् ; सत्सभालक्षणम्. बृहस्पतिः- सभासंनिवेशः; राज्ञः सभाप्रवेशविधिः; राजसभ्या- दीनां सभाङ्गानां स्थान निर्देशः; प्रतिष्ठिताप्रतिष्ठितमुद्रित - शासिताश्चतस्रः सभाः; सभाया दशाङ्गानि; दशाङ्गानां कार्याणि ; राज्ञः ब्राह्मणस्य च प्राड्विवाकस्य व्यवहार निर्णये कार्याणिः; राजप्राविवाकपदयोर्निरुक्तिः; त्रैवर्णि- कानामेव प्राड्विवाकत्वेऽधिकारः; ब्राह्मणब्रुवपदार्थः; वादिसंभाषणं वर्ज्यम्; राशाऽनधिकृतानां व्यवहारनिर्णये नाधिकारः; धर्म्यनिर्णयफलम् ; पाषण्ड शिल्पिसंघव्रज पुख- श्रेणिजातिपदार्थाः; ग्रामश्रेणिगणादीनां कार्यनिर्णेतारस्तेषा- शिष्टाः; कुलभेणिगणाधिकृतनृपाणामुत्तरोत्तरं प्रामाण्यमधिकम् पितामहः – अष्टाङ्गकरणम्; तत्र कार्यदर्शनम्; कुलादिकृत निर्णयः नृपस्थाने परिवर्तन- मईति; बहुभिरेव निर्णेयम् प्रजापतिः - अभिषिक्तः क्षत्रियो राजा ब्राह्मणो वा प्राविवाकः; सामन्तक्षत्रियाः प्राविवाका भवन्ति, अक्षत्रियराज्ञां ब्राह्मणा एव; स्ववर्गे वर्गीयास्त्रयो निर्णेतारः हारीतः - प्राडूड्विवाकेन शल्यमु- द्धरणीयम्; मिथ्यादर्शननिन्दा; अधर्म्यनिर्णयदोषभागिनः; धर्म्यनिर्णय शुभफलम् व्यासः पुरोहितः प्राविवाको भवति ; प्राविवाकलक्षणं प्राविवाकपदनिरुक्तिश्च; ब्राह्मण एव प्राइविवाकः न त्वन्ये वर्णाः; शूद्रस्य श्रोत- स्मार्तधर्मोक्तिनिषेधः; प्रशस्तसभ्यः; गणकलेखकसाध्य- पाला:; गुरुस्वाभिकुटुम्बिपिताज्येष्ठबन्धुपितामहकुलग्राम- श्रेणिगणराजाधिकृतानां स्वस्वविषये निर्णयाधिकारः स्मृत्यन्तरम् – राज्ञा प्राविवाको नियोज्यः; ब्राह्मण- सभायां इस्तव्यापाररीतिः अनिर्दिष्टकर्तृकवचनम् - शूद्रो निर्णये नाधिकारी; तत्तद्वर्गे तद्वर्गीयशिष्टाः प्रमाणम् ; सभ्येन अधर्म्यदर्शनं न कर्तव्यम् अग्निपुराणम्- राजा प्राड्विवाक: ; तत्सहकारिणः ब्राह्मणाः; राज्ञा स्व- स्थाने ब्राह्मणो वा नियोज्य: शुक्रनीति:- सर्ववर्णीयो राजा प्राड्ङ्क्षिवाकः, सभ्याः तद्वर्णजाः प्रशस्ताः, तद्व- र्णजो वा प्राड्विवाकः; सर्वजातीयाः सभ्या भवितुमर्हन्त; अपक्षपातेन निर्णयः कार्यः षत्रिंशन्मतम्-पाषण्ड- नैगमादिसंज्ञा. मानसोल्लासः- तः - राजा प्राविवाकः, तत्सहकारिणो ब्राह्मणाः; अपक्षपातेन निर्णेयम्; राज्ञा कीदृशाः सभ्याः नियोज्याः; सभ्यसंख्या; नियुक्तेनानि- युक्तेनापि वा धर्म्यमेव वक्तव्यम्; वैश्याः 'सभ्यत्वेन नियोज्याः; राशा स्वस्थाने ब्राह्मणो नियोज्यः, तदभावे क्षत्रियः, तदभावे वैश्यः, न तु कदापि शूद्रः; प्राड्विवाक- सभ्यसंख्या; यज्ञसदृशी सभा; कीदृशाः सभ्या राज्ञा नियोज्याः; नियुक्तेनानियुक्तेनापि वा सभ्येन धर्म्य एव निर्णयो वक्तव्यः; धर्म्यनिर्णयप्रशंसा, अधर्म्यनिर्णयदोषः; अन्यायवादिविश्वासघातकोत्कोच जीविसभ्यदण्डः;व्यवहार- निर्णयेऽनधिकारिणः; अरण्यचरसैनिकवाणिजां न्याय- स्थानम् ; कुलश्रेणिगणनियुक्ताध्यक्षराज्ञामुत्तरोत्तरं प्रामाण्ये बलवत्वम्; तपस्विमायायोगविदां कार्यनिर्णायकाः; गणकलेखकौ सभायां नियोज्यौ; आह्वानार्थ पुरुषो नियोज्य:. भृगुः – पञ्चदश व्यवहारसभाः कात्यायनः व्यवहारसभालक्षणम् ; राजा प्राड्- विवाकः, तत्सहकारिणो मन्त्रिणो ब्राह्मणाश्च; कीदृशाः सभ्या राज्ञा नियोज्याः; वणिजां व्यवहारसभायां नियोजनम् ; गणकलेखकराजपूरुष नियोजनम् ; राज्ञा स्वस्थाने ब्राह्मणः प्राविवाको नियोज्य:; ब्राह्मणाभावे क्षत्रियवैश्यौ नियोज्यौ, न शूद्रः; प्राङ्क्षिवाकपदनिरुक्तिः; कीदृशाः सभ्या राज्ञा नियोज्याः; असम्यनिर्णये सभ्य- दण्डः; सभ्यैर्धर्मार्थसहितं वचो वक्तव्यम्; अन्याय- | पदनिरुक्तिः; शास्त्रविरोधिनिर्णये सभ्यदण्डः. 2