पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारमातृकाया विषयानुक्रमणिका गणाः व्राताश्र; वादिप्रतिवादिनौ; प्राविवाकः; सभा; व्यवहारसभा; प्राविवाकः; व्यवहारसभा; वादिप्रतिवा- दिनौ; व्यवहारसभा; व्यवहारसमाया उत्पत्तिः; व्यवहार- सभा;प्राविवाकः; व्यवहारसभा. गौतमः – सभाङ्गानि; प्राइविवाकः; कीदृशः प्राविवाको न्यायेऽधिकृतः. आपस्तम्बः - बहवो न्यायनिर्णेतारः वसिष्ठः- राजमन्त्री प्राइविवाको भवति, तस्य अपक्षपातादिविधिः; नियुक्तानियुक्तसभ्यैर्धर्मनिर्णयः शास्त्रानुसारेण वक्तव्यः. विष्णु: - राजा ब्राह्मणो वा प्राविवाको भवति; कीदृशाः सभ्या नियोज्या:; उत्कोचजीविसभ्यदण्डः. शंखः- - सभाया दिगादिनियमः शंखलिखितौ- गणादीनां न्यायनिर्णेतारः. महाभारतम् – बहवो न्यायनिर्णेतारो नियोज्या नैक एव; सत्सभा- व्यवहारसंबन्धिविविधविभागसंकलनम् लक्षणम्. कौटिलीयमर्थशास्त्रम् -- उच्चावचेषु जन- कौटिलीयमर्थशास्त्रम् -- व्यवहारपदानि. मनुः -- पदस्थानेषु न्यायनिर्णेतारस्त्रयस्त्रयोऽमात्याः; प्राड्विवाक- व्यवहारपादाः | सभ्यलेखकप्रमादेषु दण्डविधिः मनुः -- प्राङ्क्षिवाकः नारदः – सोत्तरानुत्तरव्यवहारौ; व्यवहारसंबन्धिविविध सर्ववर्णीयो राजा भवति, तत्सहकारिणो मन्त्रिणः ब्राह्म- विभागाः; निर्णयपादाः; सामापायाः; वर्णाश्रम हितकारी काश्र भवन्ति; राज्ञा सविनयेन सभाप्रवेशः कर्तव्यः; व्यवहारः; व्यवहारसंबन्धिजना:; व्यवहारफलानि; अष्टा- कार्यदर्शनकाले आसनपाणिध्यापासदिनियमः; राज्ञा ङ्गानि व्यवहारस्य; व्यवहारपदानि; अष्टादशपदावान्तर- स्वस्थाने ब्राह्मण: प्राइविवाको नियोज्यः; न्याय- भेदाः; व्यवहारयोनित्रयम्; अभियोगो द्विधा; व्यवहार दर्शने सहकारिणस्त्रयः सभ्या:; विहितसभास्तुतिः; शूद्रो पक्षद्वयम् बृहस्पतिः - व्यवहारपादाः; व्यवहारपदानि न्यायनिर्णये नाधिकारी किन्तु क्षत्रियादयो द्विजा एव; कात्यायनः——व्यवहारपदावान्तरभेदाः; व्यवहारपादाः प्राड्विवाकसभ्यैधर्म्य एव निर्णयः कार्यः; सभायां तूष्णीं- पितामहः– सोत्तरानुत्तरव्यवहारौ उशना – व्यव भावे विपरीतोक्तौ वा दोषः; अधर्म्यनिर्णये दोषः; धर्म- हारपदानि स्मृत्यन्तरम् - व्यवहारपादाः अनि महिमा; अधर्म्यनिर्णये दोषभागिनः; धर्म्यनिर्णये शुभ- पुराणम्-व्यवहारपदानि शुक्रनीति:- --व्यवहार- पादाः; अभियोगो द्विधा. मानसोल्लासः - व्यवहार तत्संमतौ राज्ञा. वाल्मीकि रामायणम् – सत्सभालक्षणम्. फलम्; आश्रमिद्विजानां कार्याणि तच्छिष्टैर्निर्णयानि, पदानि; अभियोगो द्विधा. व्यवहारपदानि. याज्ञवल्क्यः - सभा याज्ञवल्क्यः -- राजा प्राविवाकः ब्राह्मणाः सहकारिणः; धर्मशास्त्रानुसारी व्यवहार निर्णयः कर्तव्यः; राशा कीडशाः कृति च सभ्या नियोज्या:; राज्ञा स्वस्थाने ब्राह्मणः [पृ. २०-६६] वेदाः-→→ व्यवहारसभा; राजा प्राड्विवाकः; सभाः; प्राडूविवाको नियोज्यः; शास्त्रविरुद्धनिर्णेनुसभ्यदण्डः; व्यवहारस्वरूपम् [४. १-१९] वेदाः - व्यवहारधर्मोत्पत्तिः, गौतमः -- व्यवहारो- त्पत्तिः विष्णुः -- - व्यवहारोत्पत्ति: महाभारतम्-- व्यवहारलक्षणप्रयोजनस्वरूपाणि; दण्डप्रशंसा; व्यवहारो- त्यत्तिः नारदः -- व्यवहारोत्पत्तिस्तत्प्रयोजनं च बृह- स्पतिः - व्यवहारोत्पत्तिः कात्यायनः -व्यवहार- लक्षणम्; व्यवहारपदनिरुक्ति: ; व्यवहारोत्पत्ति: [ वृक्ष- रूपकम् ]. हारीतः - व्यवहारलक्षणम्; व्यवहारस्वरूपम् [वृक्षरूपकम् ]. शुक्रनीति: - व्यवहारलक्षणम्. संग्रह- कारः - ध्यवहारलक्षणम्. निबन्धकाराणां व्यवहार- लक्षणम्.