पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१० मध्यस्थान् सर्वभूतेषु दान्तान् शमपरायणान् । यजन्ते मानवाः केचित्प्रशान्तान् सर्वकर्मसु || न हि पश्यामि जीवन्तं लोके कञ्चिदहिंसया । सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ॥ नकुलो मूषिकानत्ति बिडालो नकुलं तथा । बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा ॥ तानत्ति पुरुषः सर्वान् पश्य कालो यथागतः । प्राणस्यान्नमिदं सर्व जङ्गमं स्थावरं च यत् || विधानं दैवविहितं तत्र विद्वान्न मुह्यति । यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि || विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः । विना वधं न कुर्वन्ति तापसाः प्राणयापनम् उदके बहवः प्राणाः पृथिव्यां च फलेषु च । न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयाप- नात् ॥ सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् । पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥ मामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः । वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ।। भूमिं भित्वौपधीश्छित्वा वृक्षादीनण्डजान् व्यवहारकाण्डम् पशून् मनुष्यास्तन्वते यज्ञांस्ते स्वर्ग प्राप्नुवन्ति च ॥ दण्डनीत्यां प्रणीतायां सर्वे सिद्धयन्त्युपत्रमाः । कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः । जले मत्स्यानिवाभक्ष्यन् दुर्बलान् बलवत्तराः || सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति साधु नीतः । पश्यामयश्च प्रतिशाम्य भीताः संतर्जिता दण्डभयाज्ज्वलन्ति ॥ अन्धं तम इवेदं स्थान प्राज्ञायत किञ्चन । दण्डश्चेन्न भवेल्लोके विभाजन् साध्वसाधुनी || 'येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः । तेऽपि भोगाय करूपन्ते दण्डेनाशु निपीडिताः ॥ सर्षो दण्डजितो लोको दुर्लभो हि शुचिर्जनः । दण्डस्य हि भयागीतो भोगायैव प्रवर्तते ॥ चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च । दण्डो विधात्रा विहितो धर्मार्थौ भुवि रक्षितुम् ॥ यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च । अद्युः पशून् मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ न ब्रह्मचार्यधीयीत कल्याणीं न दुहेत गाम् । न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् || विष्वग्लोपः प्रवर्तेत भिद्येरन् सर्वसेतवः । ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् || न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । विधिवदक्षिणावन्ति यदि दण्डोन पालयेत् || चरेयुर्नाश्रमे धर्म यथोक्तं विधिमाश्रिताः । न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् || न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः । युक्ता बहेयुर्यानानि यदि दण्डो न पालयेत् || न प्रेष्या वचनं कुर्युर्न बाला जातु कर्हिचित् । न तिष्ठेवती धर्मे यदि दण्डो न पालयेत् || दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः | दण्डे स्वर्गो मनुष्याणां लोकोऽयं सुप्रतिष्ठितः ॥ न तत्र कूटं पापं वा वश्चना वाऽपि दृश्यते । यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥ हविः श्वा प्रलिहेद्दृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् । हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् || यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः । कार्यस्तत्र न शोको वै भुङ्क्ष्व भोगान् यजस्व च ॥ सुखेन धर्म श्रीमन्तश्चरन्ति शुचिवाससः । संवर्षन्तः फलैर्दानैर्भुञ्जानाश्चान्नमुत्तमम् ॥ अर्थ सर्वे समारम्भाः समायत्ता न संशयः । स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् ॥ लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् । अहिंसाऽसाधुहिंसेति श्रेयान् धर्मपरिग्रहः ।। नात्यन्तं गुणवकिश्चिन्न चाप्यत्यन्तनिर्गुणम् । उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा ॥ पशूनां वृषणं छित्वा ततो भिन्दन्ति मस्तकम् । वहन्ति बहवो भारान् बन्नन्ति दमयन्ति च ॥ एवं पर्याकुले लोके वितथैर्जर्जरीकृते । तैस्तै यैर्महाराज पुराणं धर्ममाचर ||