पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् •तदष्टभिस्तु बालामं लीक्षा बालाप्रकाष्टभिः । लीक्षाष्टभिस्तु जूका स्याज्जूकाष्टगुणितो यवः || यवोदरैः षड्गुणर्वा सप्तभिर्वाधमादिकम् । क्रमादष्टगुणैर्वाथ मानाङ्गुलमिति स्मृतम् ॥ श्वेतशाली महाशाली रक्तशाली तथैव च । सौगन्धिशेमराली च शाली पञ्चविधा स्मृता | क्षुण्णे सिता स्मृता शाली रक्तो व्रीहिरुदाहृतः । तासामुदरविस्तारैरपि मानाङ्गुलं स्मृतम् ॥ शाल्यायतैस्त्रिभिस्तैश्च सार्वैस्तैर्वेदसंमितेः । मानाङ्गुलो न चाप्येव कनिष्ठादीनि कल्पयेत् ॥ र (त्न ? क्त) शाल्यायतं तेषु द्विगुणं वा त्रिमा- त्रकम् । चतुशिद्विधं दुष्टमेवं मानाङ्गुलं बुधैः ॥ तद्भर्तुर्दक्षिणकरमध्यमामध्यपर्वणः (?) । दैर्घ्य मात्राङ्गुलं श्रेष्ठं नीचं तद्वयाससंमितम् ।। इत्थं मात्राङ्गुलं शिल्पशास्त्रज्ञैरीरितं द्विधा । अङ्गुलत्रितया मुष्टिर्वितस्तिर्द्वादशाङ्गुलिः || तद्द्वयं हस्तमुद्दिष्टं तच्च किष्कुरिति स्मृतम् । 'एकैकाङ्गुलवृध्यातो भवन्त्यष्टौ कराः स्फुटम् || प्राजापत्यं धनुर्मुष्टिश्चापग्रहमतः परम् । प्राच्यां वैदेहकं नाम्ना वैपुल्यं च प्रकीर्तितम् || इत्थमेकोत्तरत्रिंशदगुलान्ताः कराः स्मृताः । एवं त्वशीतिसंयुक्तद्विशतं करभेदकम् || हस्तैश्चतुर्भिर्भवतीह दण्डो नीचोत्तमः पञ्चभि- रेव हस्तैः । सार्धाब्धिहस्तैरथ मध्यमोऽयं क्रोशः सहस्रद्वितयेन तेषाम् ॥ स्याद् योजनं क्रोशचतुष्टयेन तथा कराणां दश- केन वंशः । निवर्तनं विंशतिसंख्यवंशैस्तयैव रज्जुर्गजदण्डदीर्घः ॥ आ संधेर्बद्धमुष्टिस्तु करोडर (ती ? दिन) रुदा- हृतः । स एवारणिरुद्दिष्टास्याष्टौ चेदाकनिष्ठिका ॥ प्रादेशतालगोकर्णवितस्त्यः स्युर्यथाक्रमम् । तर्जन्यादिकनिष्ठान्त मङ्गुष्ठाप्रात् प्रसारिताः || मानागुलै: केवलमेव कुर्याद्देवालयादीनि गृहाणि वा नृणाम् । कुण्डादिकानामथ मण्डलानां सर्वत्र मात्राङ्गुलमिष्यते बुधैः ॥ याने च शयने किष्कुः प्राजापत्यं विमानके । आरामोद्यानकादौ तु प्राजापत्यकरं स्मृतम् ॥ वास्तूनां च धनुर्मुष्टिर्ग्रामादीनामियं तु वा । वापीकूपादिमार्गादौ प्रामादीनां धनुर्ब्रहम् ।। विप्रादीनां करौ द्वौ द्वौ प्रकीर्णकधनुर्महौ ।। वैपुल्यचापमुष्टयाख्यौ स्यातां भवनमापने || प्राजापत्याख्यवैदेहौ कि कुप्राच्यौ च तत्क्रमात् । सर्वेषां सर्ववस्तूनां किष्कुरेवाथवा मतः ।। धनुर्ग्रहप्रकीर्णाद्या द्विजानां गृहमापने । वैपुल्यं च धनुर्मुष्टिः क्षत्रियाणां विशेषतः || प्राजापत्यं च वैदेहं वैश्यजात्याकं स्मृतम् । किष्कुप्राच्यककूचैव शूद्राणामिति केचन (?) ॥ दण्डेन तद्ग्रामनिवेशनाद्यं पुराणि खेटं निगमं च कुर्यात् । हस्तेन वेद्यादिषु मानमुक्तं स्वल्पेषु चेदगुलकैर्यबैर्वा ॥ मुष्टिः स्याद्यज्ञपात्रादौ वितत्तिर्वस्त्र कादिषु । तालं बिम्बादिके माने भवत्तद्रर्मि (?) तद्विधौ ।