पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयु- ध्येवेन्द्रिये प्रतितिष्ठत्यथो खलु यावती: समा एष्यन्मन्येत तावन्मानः स्यात्समृद्ध्यै | व्यवहारकाण्डम् शतमानं पञ्चपणपरिमित मित्यसकृदुक्तम् । अथवा ! भवति शतमानम् | रुग्णो युजमानो यावतो भाविनः संवत्सरान्प्राप्नोत्वित्य- ध्वर्युर्मन्येत तावद्भिर्मानैः परिमितं कर्तव्यम् । मान- शब्दो गुंजाबीजं ब्रूते । रुग्णस्यातीतमायुः परित्यज्याऽऽ- गामिन आयुषो यावन्त: संवत्सरा एतस्य मनसि निश्चि- तास्तावद्भिर्गुआबीजैः परिमितमित्यर्थः । तैसा. हिरण्यमवधाय गृह्णात्यमृतं वै हिरण्यं प्राणः पृषदाज्यममृतमेवास्य प्राणे दधाति शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति । अष्टाप्रूइढिरण्यं दक्षिणाऽष्टापदी ह्येषाऽऽत्मा नवमः पशोराप्यै । " अष्टाभिर्भिन्दुभिर्लाञ्छितमष्टाप्रूट् | तादृशं हिरण्यं दद्याद्यस्मादियं वशा सगर्भा साऽष्टाभिः पादैर्युक्ता । आत्मा पशोदेंहो यस्मादतिरिक्तो नवमस्तस्मादष्टाभि- र्बिन्दुभिर्युक्तं हिरण्यमष्टाभिः पादैर्युक्तेन पशुना च सदृशं भवतीति पशुप्राप्त्यै संपद्यते । तैसा.

यद्धिरण्यशल्कैः प्रत्यस्यति मेध्यमेवैनद्यज्ञियं करोति । हिरण्यपात्रं मधोः पूर्ण ब्रह्मणेत (१) तैसं. २।३।१११५. (२) तैसं. ३|२|६|३. (३) तैसं.३।४।१।४. (४) कासं. ८1५; कसं. ७/१; मैसं. ११६१४. (५) कासं. १११४. (६) कासं. १३११०.. " हिरण्यं देयं सतेजस्त्वाय शतमानं, वीरं वा एष जनयति योऽग्निमाधत्ते शतदायो वीरस्त्रिंश 'हिरण्यमध्यवरोहति । अमृतं वै हिरण्यम् । न्माने पूर्वयोर्हविषोर्देये चत्वारिंशन्मानमुत्तमेऽ- | अमृत सुवर्गो लोकः । अमृत एव सुवर्गे लोके प्रतितिष्ठति । शतमानं भवति । शतायुः पुरुषः शतेन्द्रियः | आयुष्येवेन्द्रिये प्रतितिष्ठति । भिक्रान्त्या अभिक्रान्तेन हि यज्ञस्यति । अमृतं वै हिरण्यवास्मिन्नमृतं दधाति शतकृष्णलो भवति । चत्वारि चत्वारि कृष्णला- 3 मानशब्देन पणस्य विंशो भागोऽभिधीयते । ततः न्यवदानं भवति समृद्ध्यै | प्रयाजेषु पञ्च हिरण्य- पञ्चपणपरिमितमित्युक्तं भवति । शतसंख्याकाः संघ- कृष्णलानि जुहुयात्तेजो वै हिरण्यं तेजसैवैनं संसृ- |त्सराः पुरुषस्यायुः | दशानां ज्ञानकर्मेन्द्रियाणां मध्ये जति स इमाः पत्र दिशोऽनु तेजस्वी भवति । चक्षुरादीन्द्रियस्यैकैकस्य दशसु 'नाडीषु वृत्तिभेदेन तैबासा. - अष्टांपृडं हिरण्यं दक्षिणाष्टापदी वा एषात्मा | शतेन्द्रियत्वम् । नवमोऽष्टापृडमेतन्नेमिर्नवमः पशोराप्यै । सौर्य घृते चरुं निर्वपेन्शुल्काना व्रीहीणां ब्रह्म- | वर्चसकामः शतमानो रुक्मो रजतोऽधस्तात्स्या- शतमानो रुक्मो हरित उपरिष्टात् । पञ्च- कृष्णलान्यपि प्रयाजेषु जुहुयात् । प्राजापत्यं घृते चरुं निर्वपेञ्शतकृष्णलमायुष्कामो । शत- कृष्णलो भवति । चत्वारि चत्वारि कृष्णलाग्य- वद्यति समृद्ध्यै । ऐप इषाय मामहे शतं निष्कान् दश स्रजः । त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् ॥ कृष्णलं कृष्णलं वाजसृद्भयः प्रयच्छति यमेव ते वाजं लोकमुज्जयन्ति । तं परिक्रीयावरुन्धे । • यवत्रयपरिमितं सुवर्ण कृष्णलम् | वाजमन्नमुद्दिश्य सरन्ति धावन्तीति वाजसृतो रथान्तरवर्तिनः । अंत एवाऽऽपस्तम्बः – 'यजुर्युक्तं यजमान आरोहति बाज सृत इतरान् रथान्' इति । एकैकस्मै वाजसृत एकैकं कृष्णलं दद्यात्तेन तैः संपादितमन्नं निवासस्थानं च परिक्रीय स्वाधीनं करोति । तैब्रासा. (१) कासं. २०१८. (२) का सं. २२१८; कसं.३५ २. (३) मैसं. २/२१२. (४) अस. २०।१२७|३; शाओौ. १२|१४|१|३. (५) तैबा. ११३१६ ७. (६) तैना, ११३१७१७.