पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् यद् राजानो विभजन्त इष्टापूर्तस्य षोडशं यम- अनेन प्रकारेण सम् अव गच्छतात् सम्यग्जानीहि । स्यामी सभासदः । अविस्तस्मात् प्र मुञ्चति दत्तः शितिपात् स्वधा ॥ असा., राजव्यवहारसंभा, सभ्याग्निः, सभापालः, सभासदः, धर्मपतिः सभ्यः सभां मे पाहि ये च सभ्याः सभासदः । अजस्रं त्वा सभापालाः । विजयभाग समि-, न्धताम् । अग्ने दीदाय मे सभ्य | विजित्यै शरदः. शतम् । यमस्य धर्मराजस्य अमी दक्षिणस्यां दिशि लोके परिदृश्यमानाः सभासदः सभायां उपविष्टा दुष्टनि शिष्टपरिपालने च नियुक्ता राजानः राजमानाः ईश्वरा वा देवाः इष्टापूर्तस्य । इष्टं श्रुतिविहितं यागादि कर्म । पूर्त स्मृतिविहितं वापीकूपतटाकादि निर्माणलक्षणं कर्म । तस्य उभयविधस्य कर्मणः षोडशं षोडशसंख्यापूरकं यत् पापं विभजन्ते पुण्यराशेर्विभक्तं कुर्वन्ति । अय- मर्थः । श्रुतिस्मृतिविहितकर्मसु अनुष्ठीयमानेषु प्रमादा- लस्यादिना किमानपि पापस्य षोडश्या कलया अंशः समुपजायत एव तद् यमस्य सभ्याः परिशोधयन्तीति । असा. ने वर्ष मैत्रावरुणं ब्रह्मज्यमभि वर्षति । नास्मै समितिः कल्पते न मित्रं नयते वशम् ॥ ध्रुवोच्युतः प्र मृणीहि शत्रून्छत्रूयतोधरान पाद- यस्ख । सर्वा दिशः संमनसः सधीचीध्रुवाय ते समितिः कल्पतामिह ॥ अहं वदामि नेत् त्वं सभायामह त्वं वद । • हे पते अहं वदामि त्वं नेत् नैव वदेः । अहशब्दो निग्रहार्थीयः । त्वं तु सभाय विद्वत्समाजे वद । अयमर्थ: । हे पते यदा मत्समीपं आगच्छसि तदा अहमेव वदामि त्वं तु मदुक्तमेव अनुवद कदापि प्रतिकूलं मा बादीः। मद्व्यतिरिक्तस्थानेऽपि सभायामेव यथेच्छं वद मान्यत्रेति । असा. इंमौ युनज्मि ते वह्नी असुनीताय वोढवे । • ताभ्यां यमस्य सादनं समितीश्चाव गच्छतात् ॥ हे मृतपुरुष बह्नी वोढारौ इमौ अनड्डाहौ ते तव वहनाय युनज्मि । सुष्ठु नेतव्यः सुनीतः न सुनीतः असुनीतः । दुर्वह इत्यर्थः । तादृशं शवं वोढुम् । ताभ्यां अनडुद्भ्यां यमस्य संबन्धि सदनं गृहं इति (१) असं. ३१२९११. (२) असं. ५/१९/१५. (३) असं. ६१८८३. (४) असं. ७७३९१४ (५) असं. १८/२/५६. यत्राक्षैदाव्यन्ति विजयन्ते सा सभा तस्यां सभायां साधुः सोऽग्निः सभ्यः | हे सभ्य त्वामस्मदीयाः सभा- पालकाः समिन्धतां सम्यग्दीप्यन्ताम् । कीदृशं त्वामज.. समनवरतं, विजयभागं विजयेन लभ्यो भागो यस्य तादृशम् । हे सभ्याग्ने मे मम शतं शरदः शतसंख्याकान् संवत्सरान्विजित्यै विजयाय त्वं दीदाय दीप्यस्व । तैब्रासा. अथ वाचयति । भद्रो मेऽसि प्रच्यवस्व भुव- स्पतऽइति भद्रो ह्यस्यैष भवति तस्मान्नान्यमाद्रि- यतेऽप्यस्य राजानः सभागा आगच्छन्ति पूर्वो. राज्ञोऽभिवदति भद्रो हि भवति तस्मादाह भद्रो मेऽसीति । अथ वरुणाय धर्मपतये । वारुणं यवमयं चरुं. निर्वपति तद्नं वरुण एव धर्मपतिर्धर्मस्य पतिं करोति परमता वै सा यो धर्मस्य पतिरसद्यो हि मतां गच्छति तं हि धर्मऽउपयन्ति तस्मा- द्वरुणाय धर्मपतये | संह गौतमो राज्ञोऽर्धमेयाय तस्मै छ प्राप्ताया- र्हा चकार स ह प्रातः सभाग उद्देयाय । लोकसभा 'श्वेतकेतुर्हारुणेयः पञ्चालाना समितिमेयाय । "श्चैतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमा.. जगाम । अस्याः पर्षद ईशानः सहसा सुदुष्टरो जनः । (१) असं. १९/५५/५. (२) तैना. ३१७/४/६. (३) शबा.३१३१४|१४. (४) शबा.५।३।३।९. (५) छाउ.५।३१६. (६) छाउ.५३ १. (७) बृउ.६।२।१. (८) पागृ. ३११३१४,