पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सभा इत्यामन्त्रणे जुहोति मन्त्रवत्या वैश्वदेव्या | मन्त्रमेत्रास्मै गृह्णाति । तमभिसमेत्य मन्त्रयन्ते । सह वै देवाश्च मनुष्याश्चौदनपचन आसन् । ते मनुष्या देवानत्यचरन् । तेभ्यो देवा अन्नं प्रत्युत्य गार्हपस्यमभ्युदक्रामन् । तांस्तस्मिन्नन्वागच्छन् । ते मनुष्या एव देवानत्यचरन् । [तेभ्यो देवाः] पशून् प्रत्युह्याहवनीयमभ्युदक्रामन् तांस्तस्मिन्न स्वागच्छन् । ते मनुष्या एव देवानत्यचरन् । तेभ्यो देवा यज्ञं प्रत्युह्य सभामभ्युक्रामन् । तांस्तस्यामन्वागच्छन् । ते मनुष्या एव देवानत्य- चरम् । तेभ्यो देवा विराजे प्रत्युह्यामन्त्रणमभ्युद- क्रामन् | तांस्ततो नानुप्राच्यवन्तः । एते वै देवाना संक्रामाः । श्रेयांस श्रेयांसं लोकमभ्युत्क्रामति य एवं वेद । एतद्वै देवानां सत्यमनभिजितं यदाम- न्त्रणम् । तस्मात्सुप्रातरामन्त्रणं गच्छेत् । सत्य- मेव गच्छति । तस्मादामन्त्रणं नाहूत यायात् । तस्मादामन्त्रणे नानृतं वदेत् । वह्निर्वै नामौ- दनपचनः । आस्य वह्निर्जायते य एवं वेद । गृहा गार्हपत्य: । गृहवान्भवति य एवं वेद । धिष्ण्या आहवनीयः । उपैनं यज्ञो नमति य एवं वेद । सप्रथा मध्याधिदेवनम् । प्रथते प्रजया च पशुभिश्च य एवं वेद । अनाप्त आमन्त्रणम् | नैनमाप्नोति य ईप्सति य एवं वेद । a · मारुती वै विड्ज्येष्ठो विश्पतिर्विशैवै राष्ट्र समर्धयति यः परस्ताग्राम्यवादी स्यात्तस्य गृहाद् ब्रीहीना हरेच्छुक्लाश्च कृष्णा विचिनुयात् । गणवती याज्यानुवाक्ये भवतः सजातैरेवैनं गणिनं करोति । प्रकामोद्याय प्रकामं स्वेच्छानुसारेणैव वदतीति प्रकामो यो तदभिमानिन उपसदं प्रयोजन मन्तरेणैव बहुभाषिणं सभायामुपविष्टम् । आशिक्षायै वेदशास्त्रेष्वल्पपरिचय आशिक्षा तदभिमानिन्ये प्रश्निनं शास्त्रार्थषु संदेहेन प्रश्नकर्तारम् । उपशिक्षायै वेदशास्त्र- विषयपरिचय उपशिक्षा तदभिमानिन्या अभिप्रश्निनं पृष्टस्योपरि पुनः प्रश्नोऽभिप्रश्नस्तद्युक्तं पूर्वप्रश्ननिरा- कर्तारमित्यर्थः । मर्यादायै शास्त्रार्थव्यवस्थाभिमानिन्यै तैनासा. यैः परस्ताद्ग्राम्यवादी स्यात्तस्य गृहात्रीहीना- प्रश्नविवाकं परकीयप्रश्नं सम्यग्विविच्योत्तरस्य वक्तारम्। हरेयुस्ताञ्छुक्काँच कृष्णाश्च विचिनुयुः।

  • त्रिर्वा इद विराड् व्यक्रमत गार्हपत्यमाहवनीय ५

सभ्यं तद्विराजमापदन्न वै विराडन तदापन्मध्याधिदेवने राजन्यस्य जुहुयाद्वारुण्य वावै- (१) तैसं. २१३१११३. (३) कासं. १११६ : (२) कासं. १११४. (४) मैसं. १९६१ ११. ऋचा वरुणो वै देवाना- राजा राज्यमस्मा अव रुग्धे हिरण्यं निधाय जुहोत्यग्निमत्येव जुहोत्या- यतनवत्यन्धोऽध्वर्युः स्याद्यदनायतने जुहुयाश- तमस्मा अक्षान्प्रयच्छेत्तान्विचिनुयाशतायुर्वे पुरुषः शतवीर्या आयुरेव वीर्यमाप्नोति गामस्य तदहः सभायां दीव्येयुस्तस्याः रूषि न हि- स्युस्ता सभासद्भय उपहरेत्तया यद्गृह्णीयात्तद् ब्राह्मणेभ्यो देयं तत्सभ्यमन्नमवरुन्धे । तंद्यः पुरस्ताद्ग्राम्यवादीव स्यात्तस्य सभाया अभिवातं परीत्य विध्व॰ सयेयुः । प्रेत मरुतः स्वतवस एना विश्पत्यामु राजान- मभि । इति तस्य गृहावीही नाहपुस्तास्त्रेधा विचिनुयात् । छंन्दोभिबृहस्पतिर्गणी स्वावा एतद्देवतां भूयिष्ठेनार्पयति सजातैरेनं गणिनं करोति । सभेयो युवा । वादी प्रतिवादी प्राविवाकश्च । राज्ञः सभा । आशिक्षायै प्रश्निनमुपशिक्षाया अभिप्रभिनं मर्यादायै प्रश्नविवाकम् । प्रेकामोद्यायोपसदम् । (१) मैसं. २१२११. (२) मसं. २१२१३. (३) शुसं. २ २१ २२; तैम ७/५/१८/१; मैसं. ३ ११२२६; तंबा. ३१८ | १३|३; शबा. १३।१।९।८. (४) शुभं. ३० । १० ; तैबा.३।४।६।१०. (५) शुसं. ३०१९; तंबा. ३१४।६।१९..