पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प्रमृष्योऽप्रधृष्यश्चास्तु । पृथुत्रुध्नः । पृथूनि बहुलानि बुध्नानि धनादीनि कारणानि यस्य स तथोक्तः । सभा- ऋसा. व्यवहारकाण्डम् . ● वामुपद्रष्टृरूपसभायुक्तश्चास्तु । नृवत्सखा । बृहद्वो वय उच्यते सभासु । सभासु यागपरिषत्सु हे गावो युष्माकं बृहन्महद्वयो अन्नं उच्यते । सर्वैर्दीयत इत्यर्थः । ऋसा. अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा । श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥ हे इन्द्र ते तव सखा मित्रभूतः पुरुषोऽश्व्यादिगुण- विशिष्ट एव भवति । चन्द्रः सर्वेपामाह्लादक: सन् सभां जनसं याति । उपगच्छति । ऋसा. राजा न सत्यः समितीरियानः । राजा न यथा राजा सत्यः सत्यकर्मा सन् समितीः संग्रामान् इयानः गच्छन् । ऋसा. यदन एषा समितिर्भवाति देवी देवेषु यजता यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो अत्र वसुमन्तं वीतात् ॥ सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या सखायः । सखायः समानख्यानाः समानज्ञानाः सर्वे सभ्या ! प्रीतो भवति । मनुष्याः सभासहेन सभां सोढुं शक्नुवता सख्यविजां प्रतिभूतेन यज्ञं प्रत्यागतेन यशसा यशस्विना सोमेन हेतुना नन्दन्ति हृष्टा भवन्ति । यंत्रौषधीः समग्मत राजानः समिताविव । ऋसा.

  • सभाविषयोऽयं मन्त्रः सायणेनान्यथा व्याख्यात इति

नं व्याख्या गृहीता । (१) ऋसं.६।२८/६; असं. ४ । २११६; तैना. २।८।८।१२. (२) ऋसं. ८/४/९; सासं. १।२७७. (३) ऋसं. ९/९२१६. (४) ऋसं. १०११११८; असं. १८ | १२ | २६; मैसं. ४ | १४ | १५; ऐआ. ५/११.. यत्र यस्मिन्देश ओषधी रोषधयः समग्मत संगच्छन्ते राजानः समिताविव संग्रामे यथा संगता भवन्ति तद्वत् । ऋसा. (५) ऋसं.१ ०।७१।१ ०; ऐबा.१।१३१७; आश्रौ.४/४/४. (६) ऋसं.१०।९७।६; शुमा. १२१८०; तैसं. ४|२|६|२; सं. १६/१३; सं. . २/७/१३, ४/१४/६. ईन्द्रवायू बृहस्पतिं सुहवेह हवामहे । यथा नः सर्व इज्जनः संगत्यां सुमना असतू ॥ अभिभूरहमागमं विश्वकर्मेण धाम्ना । आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे | समानो मन्त्रः समितिः समानी समानं मनः सह चित्तमेषाम् । समानं मन्त्रमभि मन्त्रये वः समानेन वो हविषा जुहोमि ॥ येत्पात्नीवतं घृतेन श्रीणातीन्द्रियेण वा एत- त्पत्नी व्यर्धयति तस्मान्निरिन्द्रिया स्त्री पुमानि- न्द्रियवास्तस्मात्पुमा सः सभा यन्ति न स्त्रियो यदितरान्त्सोमाञ् श्रीणीयुर्न पात्नीवतः५ | स्त्रियः सभामीयुर्न पुमासः । ग्राम्यवादी । गणाध्यक्षः । सभासदः । विश्पतिः । सभा | आमन्त्रणसभा | धर्मभृत्या जुहोति । धर्मघृतमेवैनं करोति सवितारं धारयितारम् । गां घ्नन्ति । तां विदीव्य- न्ति । तां सभासद्भय उपहरन्ति । तेनास्य सोऽभीष्टः प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा ओकाँसि चक्रिरे ||

  • सभाविषयोऽयं मन्त्र: सायणेनान्यथा व्याख्यात इति

न व्याख्या गृहीता । (१) ऋसं. १ | १४१३, १०1१४१४; कासं. २०1१२, १४:२ बृहस्पतिं (सुसंदृशा); मैसं. १११११४, २।२।६ का संवद शुमा ३३१८६ कासंवत् ; असं ३।२०१६ बृहस्पतिं ( उभाविह). (२) ऋसं. १०।१६६।४; तैबा. २/५/७/१; पागृ. ३|१३|४. . (३) ऋसं. १० ११९१ १३; मैसं. २२६; असं. ६/६४|१; तैबा. २१४/४/५; शागृ. ५९४. (४) मैसं.४।७।४. (५) कसं. ७१४ एतत्सदृशं वचनं- कासं. ८७.