पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विनयः कल्पनीयः स्यादधिको द्रविणाधिकः' इति । तथा 'कार्षापणं भवेद्दण्ड्य' इत्यादि मनुवचनं तन्न्याय- मूलकमेव । यच्चाधिकृतगुरु विप्राणामाकोशे निर्भर्त्सनं | ताडनं गोमयालेपनं खरारोहणं दर्पहरो दण्डो वेति शङ्खलिखिताभ्यामुक्तं तस्याप्युक्त एवार्थे तात्पर्यम् । कात्यायनीयेनैकमूलकत्वे लाघवात् । दवि.५१-५२ अर्थवन्तो यतः सन्तो यथोक्तानपि ते दमान् । दगुर्नैवोपशाम्येयुस्तस्मात्तत्र विनिश्चयः ॥ तस्माद्दण्डाहताः पापा येन येनाशुभं पुनः । न कुर्युस्तत्तदेवैषां कर्तव्यमिति निश्चयः ।। न निश्चयो न विहितदण्डसंख्या नियमः, इति निश्चय इति सिद्धान्तः । दवि. ५१ ! दण्डमातृका संहत्याऽपराधे दण्ड: समूहस्थाः प्रवृत्ताश्च पापेषु पुरुषाधमाः । यथोक्ताद्विगुणं दण्डमे कैकस्य प्रकल्पयेत् || समूहस्थाः मिलिताः । यथोक्तादेकाकिनः पुरुषस्य पापे प्रवृत्तस्य यो दण्ड उक्तस्तस्मात् । विर.६५३ वर्णादिभेदेन दण्डभेड़ | दासादिदण्डः । ब्राह्मणस्य वधातिरिक्तो दण्डः । "येन दोषेण शूद्रस्य दण्डो भवति धर्मतः । तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् || मंत्रज्यावसितं शूद्रं जपहोमपरायणम् । वधेन शासयेत्पापं दण्डयो वा द्विगुणं दमम् || प्रवज्या उत्तराश्रमपरिग्रहरूपा, सा च यद्यपि श्रुति स्मृतिभ्यां शूद्रस्य नोक्ता, तथापि शैवागमोक्तामपि तां (१) विर. ६५३; दवि. ५१ युस्त (रन् त) त्तत्र वि (त्तेपु न ). (२) विर.६५३; दवि. ५१ ६ण्डा (दव्या). (३) विर.६५३; दवि. ५३ श्च (श्चेव ) कस्य प्रकल्प ( कं तान् प्रदाप ) व्यासः; सेतु. ३११ कस्य प्रकल्प ( कं च प्रदाप ). (४) स्मृच. १२७; पमा २११ तेन चेत् ( न चैतत् ) पितामहः; दवि.३७ चेत् ( विट् ); नृप्र. १७ पद्मावद; प्रका. ८ ०; समु.६९. ५९५ गृहीत्वा यस्त्यजेत्स शूद्रः प्रव्रज्यावसितः । श्रुतिस्मृत्य नुक्ता अपि शैवादिधर्मा राजा परिपालया एव । द्विगुणो बधाईस्य पाक्षिको यो दण्डस्तदपेक्षया बोध्यः । (५) स्मृच. १.२७; विर.६५४ रायणम् (रं तथा) दण्डधो (दाप्यो); पमा २१२ शास (गम) वा (इपि) : ५८२ [रायणम् (रं तथा ); दवि. ३२२ रायणम् (रं तथा ) शास (शाम) पं (दं); नृम. १७; सेतु. २९८ विरवत् ; प्रका.८०; समु. १६५. +विर,६५५ यंः शूद्रो वैदिकं कर्म स्मार्त वा भाषते यदि । तस्य दण्डं द्वे सहस्रे सृक्किनीं चैव भेदयेत् ।। अस्पृश्यधूर्त दासानां नराणां पापकारिणाम् । प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः XII परतन्त्राश्च ये केचिद्दासत्वं ये च संस्थिताः । अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् || परतन्त्रा भार्यापुत्रादयः, संस्थिताः प्राप्ताः, अनाथा अनीश्वराः, निर्दिष्टा निर्धनाः | विर.६५५ - ताडनं बन्धनं चैव तथैव च विडम्बनम् | एप दण्डो हि दासस्य नार्थदण्डो विधीयते ॥ ताडनं कशायभित्रातः विडम्वनं मुण्डनगर्वभारोह णादि । विर.६५५ सुवर्णशतमेकं तु वधा दण्डमर्हति । अङ्गच्छेदे तदर्धं तु विवासे पञ्चविंशतिम् || (१) अङ्गच्छेदे अई विवासे अर्ह, क्वचित्पाठो विनाशे इति तत्रापि तद्देशवासविनाशे अई इत्येक एवार्थः । विर.६५७ (२) वधाई अपराधे प्रसक्तवधो ब्राह्मणः शतं सुवर्णान् दण्ड्यः । विचि.१६० कुलीनार्यविशिष्टेषु निकृष्टेष्वनुसारतः । सर्वस्वं वा निगृह्यैतान् पुराच्छीव्रं प्रवासयेत् || 'निर्धना बन्धने स्थाप्या वधं नैव प्रवर्तयेत् । सर्वेषां पापयुक्तानां विशेषार्थश्च शास्त्रतः || कुलीनः उत्तमकुलः, आर्य: स्वधर्मनिरतः, विशिष्टो + दण्डविवेककारण विर व्याख्यानमेव समुद्धृतं तत्र च ‘दशैवादिधर्मा' इत्यत्र ‘बौद्धादिधर्मा ' इति लिखितम् । x व्याख्यासंग्रह स्थलादिनिर्देशश्च दण्डपारुष्यप्रकरणे द्रष्टव्यः । (१) सेतु. ९५. (२) विर. ६५५; दवि. ५९ च (स्तु); सेतु. ३१२; समु. ६९. (३) विर.६५५; सेतु. ३१२ ण्डी हि (ण्डस्तु). (४) विर. ६५७; विचि. १६० याज्ञवल्क्यः; दूषि. ६४; सेतु. ३१३; समु.६९. (५) विर.६५७; दावे. ६४; सेतु. ३१३. (६) विर.६५७; दवि. ६४ स्थाप्या (धार्या).