पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् ५९४ यंत्रोक्तो माषको दण्डो राजतं तत्र निर्दिशेत् । कृष्णलेश्वोक्तमेव स्यादुक्तं दण्डविनिश्चये || यत्र माषको दण्ड इत्युक्तं तत्र राजतो ग्राह्यः, यत्र कृष्णलो दण्डस्तत्र सौवर्णो ग्राह्य इत्यर्थः । विर.६६८ दण्डकर्तारं पापहेतुं च विचार्यैव दण्डः कल्प्य: सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि । सचिह्नमपि पापं तु पृच्छेत् पापस्य कारणम् । अपराधोपक्रममध्यसमाप्त्यादिकं विचार्य दण्डतारतम्यम् तदा दण्डं प्रकल्पेत दोषमारोग्य यत्नतः ॥ आरम्भे प्रथमं दद्यात्प्रवृत्ते मध्यमः स्मृतः । प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् | यस्य यो विहितो दण्ड : पर्याप्तस्य स वै भवेत् ॥ दण्डस्तत्र तु नैव स्यादेष धर्मः स्मृतो भृगुः ॥ आरम्भे तत्फलावच्छिन्नकर्म कदम्बान्तर्भूतार्थ एककर्म- कल्पेतेति अन्तर्भावितगिजर्थम् । दोषं चौर्यादि फलककृयामित्यर्थः । प्रथमः कथितः संपूर्णदण्डचतुर्थ - आरोग्य सर्वरूपेणारोपयित्वा स्थिरीकृत्य निर्णीयेति भागात्मा । प्रवृत्ते तथाविधानेककर्मफलककृत्यां मध्यमो यावत् । प्राणात्यये पापकरणं विना संभाव्यमाने इति । दण्डार्धः । पर्याप्तस्य स वै भवेत्पर्याप्तिस्तत्पापफलक- शेषः । तेन चिह्नादविनाभूतालोपत्रादिरूपात् प्रमाणान्त- स्वकर्मजनककृति: । तद्वतः पुरुषस्य स वै भवेत्संपूर्णो राद्वा चौर्यादौ निश्चितेऽपि तत् कारणं यदि यथोक्तः दण्डो भवेत् । एकपापफलावच्छिन्नानेककर्मामिप्राय प्राणात्ययहेतुरवधार्यते तदा तस्य न दोषः, 'आत्मानं मेवैतत् । . विर.६५२ गोपायीत' इति विधिदर्शनात् नित्यस्यास्य विधेरतिक्रमा- योगात् । एतद्वचनस्वरसादेव पापस्यानुत्पत्तेः । उत्पत्तौ वा

प्रायश्चित्तेनापनोदसंभवात्, अतो न तन्मूलको दण्ड: । तत्र हि तद्भाव एव धर्म इति स्मृतः, भृगुराहेति समु दायार्थः । यच्च चौर्याधिकारे ब्राह्मणमुपक्रम्य गौतमवच- (२) यत्तु रत्नाकरे - शैथिल्याद्दण्डहेतुकर्म निश्चयशैथि- नम् 'अवृत्तौ प्रायश्चित्ती स' इति तदप्येतत्समानविषयम् । स्यात् तदनिश्चयादिति पूर्वार्द्ध व्याख्यातम् । तच्चिन्त्यम् । तथा हि तदयमर्थः - अन्येन प्रकारेण जीवनानुपपत्तौ | अपराधासिद्धौ दण्डस्य प्राप्त्यभावेन प्रतिषेधायोगात् । ब्राह्मणी न दण्ड्यः किन्तु प्रायश्चित्तं कार्यमिति । एवञ्चाविषयभेदेन मतभेदोपन्यासायोगाच्च । तथा हि पूर्व- ततायिबधेनैकमूलकमेवेदम् । एतन्मूलकमेव वचनं पारदारिकेऽधिकरणं वात्स्यायनीयाः पठन्ति । 'आयु- र्यशोरिपुरधर्मसुहृत् स चायम् । कार्यो दशाविपरिणामत्र- शान कामात्' । इति । दवि. ३९-४० अपराधेषु नियतमाहुर्गार्गीय मानवाः । दण्डनीय: स शैथिल्यात्प्रथमं नेति गोतमः x ॥ (१) शैथिल्याद्दण्डहेतुकर्मनिश्चय शैथिल्यात्तदनिश्च- यादिति यावत् । विर.६:२ श्लोकार्थः । तेषु तेष्वपराधेषु मन्वायुक्ततत्तद्दण्ड नियमं गार्गीयमानवा गर्गशिष्या वदन्ति । गौतमस्तु नियमं न मन्यते । दण्डस्य दुर्वृत्तनिवर्तकतया दृष्टार्थत्वेन यावता तन्निवृत्तिस्तावत एव शास्त्रार्थत्वात् । तन्निवृत्तौ तस्य तस्यौत्सर्गिकत्वेन मन्वादिभिस्तथातथाभिधाना- दिति । एतन्न्यायमूलकमेव संग्रहप्रकरणीयं बृहस्पति- वचनम् –'त्रयाणामपि चैतेषां प्रथमोत्तममध्यमः । । संवृत्तानां तु सर्वेषामपराधो यदा भवेत् । अवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् || (१) स्मृच.१२७ कोद (कैई) ये (य:); विर.६६८; स्मसा. ८ ३ ; दवि. २९ लै (ल) श्च (र्ण); प्रका.८० स्मृचवत् ; समु.७०. (२) विर.६५०; दवि. ३९. अवशेन भयादिवशतया दैवात्प्रमादात् । अतःपरम- तोऽन्येष्वपि प्रदुष्टेषु दण्डं नैव प्रकल्पयेदिति खण्डं पारि- जातपठितं तच कामधेनौ कल्पतरौ चादर्शनान पुर- विर.६५१ स्कृतम् । (३) स्मृच.१२६ स्मृतो भृगुः (भृगुः स्मृतः) ; विर.६५१; पमा. २११ ण्डस्त ( ण्ड त ) शेषं स्मृचवत् ; दवि.३९; सेतु. ३१० कृ (स्मृ); प्रका. ८० ; समु. ६९. . (४) विर.६५१; दवि.४२; सेतु. ११० दा (था). x पूर्वार्धव्याख्यानं 'करिपतो यस्म' इति लोके (पु.५९३ ) द्रष्टव्यम् । (१) विर.६५१. (२) विर.६५१ वृत्ते (वृत्तौ); दवि दद्यात् (मो दण्ड:) विधि (sभिहि); सेतु. ३१०. (३) विर.६५२, दवि. ५१ यत ( यम) नेति (वेति)। सेतु. ३१० उत्त.