पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका कुल्लूकमट्टः– देहदण्डो मारणमिति । प्रमापणं द्विविधं शुद्धं मिश्रं च । तयोः शुद्धं द्विविधमविचित्रं विचित्रं च, तत्राविचित्रं खड्गपातादिकृतं, विचित्रं शूलारोपणा- दिविचित्रोपायप्रयुक्तं; मिश्रं अङ्गच्छेदादिपूर्वकं मिश्रणं च दण्डान्तराणामपि यथायथमूहनीयम् । दवि. २१ महापातकयुक्तोऽपि न विप्रो वधमर्हति । निर्वासनाङ्कने मौण्डयं तस्य कुर्यान्नराधिपः ॥ कामकृतविषयमेतत् । निर्वासनादिदण्डे कृतेऽप्यत्र दोषो नापैति उत्तमसाहसकल्पापराधत्वात् । स्मृच. ३२४ शारीरदण्डप्रत्याम्नायद्रव्यम् । दासस्य नार्थदण्ड: । धनदण्डादाने निर्वासनदण्ड: । बंधाई: सुवर्णशतं दमं दाप्यस्तु पूरुषः । अङ्गच्छेदार्हकस्त्वर्धं संदंशाईस्तदर्धकम् ।। ताडनं बन्धनं चैव तथैव च विडम्बनम् । एष दण्डो हि दासस्य नार्थदण्डो बृहस्पतिः || साक्षिलेख्यानुमानेन सम्यग् दिव्येन वा जितः । यो न दद्याद्देयदमं स निर्वास्यस्ततः पुरात् || जित इति निर्णीतदोषपुरुषमात्रपरं न्यायसाम्यात् । एवं च साक्षिलेख्येत्यादिकमपि प्रमाण मात्रपरम् । वाका- रोऽनास्थायां, देयं विवादविषयीभूतं दममपराधमूलकं दण्डम् । दवि.६९ कात्यायनः दण्ड्यस्या दण्डने अदण्ड्यस्य दण्डने च दोषः राजानो मन्त्रिणश्चैव विशेषादेनमाप्नुयुः | अशासनात्तु पापानां नतानां दण्डधारणात् || एनमिति छान्दसप्रयोगस्तेन पापमित्यर्थः । अथवा प्रक्रान्तमधर्ममित्यर्थः । क्वचिदेन इति ऋजुरेव पाठ: । नतानां विनीतानां अदण्ड्यानामिति यावत् । दवि.६ (१) स्मृच. १२४पू. १२५, ३२४; विर.६३४ ने ( नं); पमा. २१० ने मौण्डयं तस्य (करणे मौण्ड्यं); दवि. ४६; सवि.४७४ (=) स्य (च्च); विता.८८; बाल. २ । २६; सेतु. ३२६; प्रका. ७८; समु. १५७. (२) स्मृच. १२७; विर. ६५६ कस्त्वधं (स्तदर्थं); पमा. २१२ ई: सुव (ईक: स्व); दुबि. ६४ ई: सुव (ईस्तु स्त्र) शेषं विरवत् ; सेतु. ३१३; प्रका.८०. (३) स्मृच. १२७९ पमा. २१२ म्बनम् ( नकम् ) (शूद्र); प्रका.८०; समु. ७०. (४) विर. ६६३; दवि.६८ (५) विर. ६५०; दवि.६. व्य. का. ७५ ५९३ आचार्यादिदण्ड्य विचारः आचार्यस्य पितुर्मातुर्बान्धवानां तथैव च । एतेषामपराधे तु दण्डो नैव विधीयते ॥ तच्छारीरार्थदण्डयोर्निषेधार्थ न पुनर्दण्डमात्रस्य । स्मृच. १२६ 'मित्राविषु प्रयुञ्जीत वाग्दण्डं धिक् तपस्विनि । यथोक्तं तस्य तत्कुर्यादनुक्तं साधु कल्पितम् || दण्डप्रायश्चित्तयार्विकल्प: शुद्धिस्तु शास्त्रतत्त्वज्ञैश्चिकित्सा समुदाहृता । प्रायश्चित्तं च दण्डश्च ताभ्यां सा द्विविधा स्मृता । दण्डसंज्ञा: कॅल्पितो यस्य यो दण्डस्त्वपराधस्य यत्नतः । पणानां ग्रहणं तु स्यात्तन्मूल्यं वाऽथ राजनि || (१) ( 'अपराधेषु नियतमाहुर्गार्गीय मानवाः' इति वक्ष्यमाण श्लोकार्धमन्तर्भाव्य व्याचष्टे ) यस्यापराधस्य संख्याविशेषवान दण्ड: प्रकल्पितः, तत्र संख्याया आकाङ्क्षायां पणो ग्राह्यः, पणमूल्यं वेति गार्गीय मानवा आहुः । पारिजाते तु आहुराम्भीश्रमानवा इति पठितम् । अम्भिर्नाम मुनिः तन्मानवास्तस्य शिष्या इति व्याख्या- विर.६५२ तम् । (२) अपराधेष्वित्यादि तृतीयमर्ध रत्नाकरे पठितं तच्चिन्त्यं, तदर्थविसंवादात् तस्योत्तरार्धन चैकवाक्यतया दवि. ३० वक्ष्यमाणत्वात् । माषः पादो द्विपादो बा दण्डो यत्र प्रकल्पितः । अनिर्दिष्टं तु सौवर्ण मापकं तत्र कल्पयेत् || (१) स्मृच. १२६ धे तु (पु); विर.६२९; पमा. २०६; दवि.५८ स्मृचवद; सेतु. ३२५ न्वा (लका); प्रका. ७९१ समु.६९. (२) विर. ६२९; दवि ५७ मि (पि) नि. (नाम्) पू. संतु. ३२६ नि (नां); समु. ६२ नि (नाम् ). (३) स्मृच. १२८; प्रका.८ १; समु. ७०. (४) स्मृच. ३४, १२७; विर. ६५२ तु (तत्); दवि.३० यत्न (तत्व) तु (तत्); सवि.८२ण्डस्त्व (एड अ) यत्न (शक्ति); प्रका. २१,८०; समु.७० यत्न (तत्व). (५) स्मृच.१२७ ष: पा (षपा) कल्पि (वर्ति) सौवर्णं (विज्ञेयं) तत्र (तु प्र); ममु. ८।३१९ उत्त. ; विर.६६८; स्टसा. ८३ तत्र (तु प्र); दुवि. २९; प्रका. २४८ रसुचवत् समु. ७०