पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका द्विविधो दण्डः अर्थदण्ड: शारीरश्च । शारीरो दशधा ‘अर्थदण्डस्त्वनेकधे’त्युक्तम् । तद् विशेष्यते । संक्षेपेण तावदुभयमुच्यते । अर्थदण्डः काकण्या आरभ्य यावत सर्वस्वं, शारीरोऽवरोधाद्यारभ्य यावन्मरणम् । नाभा. १९/१११-११२ काकिण्यादिस्तु यो दण्डः स तु माषपरः स्मृतः । माषावरार्धो यः प्रोक्तः कार्षापणपरस्तु सः || काकिन्यादिः काकिन्यवरः, मापपरी माषान्तः । तेन यत्रापराधे काकिन्यात्मको दण्ड उक्तस्तत्रानुबन्धगौरवा त्यापातिशये माघपर्यन्त एव दण्डः कार्यः । विर. ६५३ कार्षापणावराद्यस्तु चतुःकार्षापणोत्तरः । व्यवरोऽष्टपरश्चान्यस्त्र्यवरो द्वादशोत्तरः अर्थदण्डो विशेष्यते । काकण्यादिर्य उक्तः स तु यावन्माषम् । माषजघन्यादारभ्य यः स तु कार्षापणपरः । कार्यापणादारभ्य यावच्चतुष्कार्षापणम् । द्विकार्पापणा दारभ्य यावदष्टौ । त्रिकापणप्रभृति यावद् द्वादश । नाभा. १९/११३-११४ कार्षापणाद्या ये प्रोक्ताः सर्वे ते स्युश्चतुर्गुणाः। एवमन्येऽपि बोद्धव्याः प्राक् च ते पूर्वसाहसात् ॥ सवि.४९४ (=) तथैव च (उदाहृतः) शेषं स्मृचवत् ; विता. ८४ स्मृचवत् ; बाल. २।२६ स्मृचवत् ; सेतु. ३११ दिर्जी (दिजी) न्तस्तथा स्मृतः (न्तकरस्तथा ) उत्त.; प्रका. ७८ स्मृचवत् : समु.६७. S (१) नासं. १९।११३ काकि (काक) वरा (परा); नास्मृ. २१ । ५५ षपरः (पावरः) र्धो यः (द्यो ऽयं) सः (यः); स्मृच. १२७१पर: (षावर:) र्धो (ध्यों) जप ( णव); विर.६५३-६५४; दवि. ५३ पू .; सेतु.३११ यः प्रो (यत्रो); प्रका.८ ०र्धा (यों); समु. .७० प्रकावत् . (२) नासं. १९।११४ वराद्य (परार्ध); नास्मृ. २११५६ णोत्तरः (णावरः) 'ष्टप (ष्टाप); स्मृच. १२७ ५ () शोत्तर : (शान्तकः) ; विर. ६५४ परश्चा (पणस्त्व) उत्त; दवि. ५४णोत्तरः (णावर:) परश्चान्यः (पलान्तश्च); सेतु. ३११ परचा (पण स्त्व) उत्त.; प्रका.८० द्य ( र्ध्य ) णोत्तर : (गः परः) शोत्तरः (शान्ततः); समु. ७० द्य (र्ध्य) श्चान्य (श्चोक्त). ५८९ (१) पूर्वसाहस : पणसहस्रद्वयं सार्खे, तस्मात्प्राग्ये दण्डविशेपास्ते अनुबन्धगौरवात्पापातिशये चतुर्गुणा ग्राह्या: । पूर्वसाहसादौ तु पापातिशये चातुर्गुण्यं नास्तीत्यर्थः । Xविर,६५४ (२) कार्पापण द्विकार्पापणत्रिकर्षापणा: चतुर्गुणपर- मास्ते प्रोक्ताः । एवमन्येऽपि बोद्धव्याः । चतुष्कार्पा- पणादिः प्रोडशपरः । पञ्चादिर्विंशतिपरः । एवं प्राक् पूर्वसाहुमात् पञ्चाशदादिद्विशतान्तम् । एवमेतद् दश संभवति । दोषोत्तर इति यत्रोच्यते तत्रापराधानुरूपे. णैव काकण्यादयो द्रष्टव्याः । यत्र कार्यापणपर इत्यु- च्यते ‘दमः कार्षापणपर’ इत्यादौ, चतुर्माषादि यावत् कापणम् | कापणादारभ्य यावच्चत्वारि | अष्टोत्तर- मिति यत्र, द्वावारभ्य यावदौ । द्वादशोत्तरमिति यत्र, त्रिभ्य आरभ्य यावद् द्वादश | पूर्वसाहसपरमिति यत्र, पञ्चाशत आरम्य यावत् पूर्वसाहसमिति अपराधानुरूपो विभागो द्रष्टव्यः । नाभा. १९/११५ (३) नासं.१९।११५; स्मृच. १२७ द्या (स्तु) पू.; विर. ६५४ बोद्धन्याः (विशेयाः) च ते (चैते); दवि. ५४ बोद्धन्याः (विज्ञेयाः) क् च ते (गेते); सेतु. ३११ विरवत् ; प्रका. ८. स्मृचवत् पू.; समु.७० पू. चतुर्विंशावरः पूर्वः परः पण्णवतिर्भवेत् । शतानि पञ्च तु परो मध्यमो द्विशतावरः ॥ सहस्रं तूत्तमो ज्ञेयः परः पञ्चशतावरः । त्रिविधः साहसेष्वेवं दण्ड उक्तः स्वयम्भुवा || चतुर्विंशतेरारम्य पण्णवतिपर्यन्तः प्रथमः । द्विशता दारम्य पञ्चशतपर्यन्ती मध्यमः | पञ्चशतादारभ्य सहस्र- पर्यन्त उत्तम इत्यर्थः । विर.६६४ दश दण्डग्थानानि । अपराधायनुसारेण दण्डतारतम्यम् । देश स्थानानि दण्डस्य मनुः स्वायम्भुवोऽब्रवीत् । त्रिषु वर्णेषु तानि स्युरक्षतो ब्राह्मणो व्रजेत् || x दवि. विवत् । उत्तरार्ध (१) नालं. १९९८८-८९; नास्मृ. २१ | ३० (चतुःशतपरी यश्च मध्यमं द्विशतावरः); विर.६६४; स्मृसा.८२ () तुर्वि (वारि) तुप (ह्यव); स्मृचि.३७; दवि. २२ तुर्वि (त्वारि ) चतुर्विशावर इति कचित्पाठः. (२) जालं. १९८९-९०; नास्मृ. २१ । ३१ वं दण्ड उ ( व दण्ड: प्रो); विर.६ ६४ स्रं (स्रः) परः ( स तु); स्मृसा. ८२ (=) पर: (चतुः); स्मृचि. ३७ सहस्रं तु (साहस्रश्चो) परः ( स तु ) ध्वेवं ( ष्वेव); दवि. २२ सह (साद) शेपं विरवत्, पू. (३) नासं. १९९४ ; नास्मृ. २१/३६ (त्रिषु वर्णेषु यानि स्युब्रह्मण अक्षतः सदा).