पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८८ व्यवहारकाण्डम् पूर्वकृतेन तपसा साधिता राज्ञा प्रजाः । तस्मात् प्रभुत्वात् तद्वचसि स्थेयं पितृवचसीव । वार्ता जीवनं च तदाश्रया पितरीव । अन्यथा मात्स्यन्यायाद् विनाश: स्यात् । नाभा. १९/२३ कार्यविशेषेण देवताविशेषरूपत्वं राज्ञः पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अमेरिन्द्रस्य सोमस्य यमस्य धनदस्य च || कारणान्निर्निमित्तं वा यदा क्रोधवशं गतः । प्रजा दहति भूपालस्तदाग्निरभिधीयते || यँदा तेज: समालम्ब्य विजिगीषुरुदायुधः | अभियाति परान् राजा तदेन्द्रः समुदाहृतः ॥

  • विगतकोषसंतापो हृष्टरूपो यदा नृपः ।

प्रजानां दर्शनं याति सोम इत्युच्यते तदा ॥ धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः || यंदातिथिगुरुप्राज्ञान् भृत्यादीनवनीपतिः । अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ तस्मात् तं नावजानीयात्रा कोशेष विशेषतः | आज्ञायां चास्य तिष्ठेत मृत्युः स्यात् तद्व्यतिक्रमे ॥ गतार्था: श्लोकाः । पञ्चानां रूपाणि धारयन्तीत्युक्त्या पञ्चापिस इत्युक्तम् । अतस्तद्भाव इत्युक्ते तद्रूप- कारणमुक्तमेव भवतीति तद्रूपकारणप्रकर्ष उक्तो भेदेन । नाभा. १९/२५-३० तस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् । दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् || (१) नासं. १९ २४; नास्ट. २०:२६; प्रका. १३. ( २ ) नासं. १९/२५ ; नास्मृ. २०१२७ निर्नि (दनि); प्रका. १३ कारणान्निनिमित्तं (अकारणान्निमित्तात्). i (३) नासं. १९/२६; नास्मृ. २०१२८ समु ( स उ ); प्रका. १३. (४) नासं. १९।२७; नास्मृ. २०/२९; प्रका. १३ ष्टरूपो (ष्ट पुष्टो) तदा (तथा ). (५) नासं. १९/२८; नास्मृ. २०१३ ० तो यमः (तः स्मृतः); प्रका.१३. (६) नासं.१९/२९; नास्मृ.२०/३१ तिथि (त्वर्थि) शान् (श) अवनी ( पृथिवी); प्रका. १३ ज्ञान् भृ (शशा). (७) नासं. १९ | ३० (न्न) तः (येत् ); नास्मृ. २०३२ मे (मात् ) ; प्रका. १३-१४ क्रोशेच्च (तिक्रामेत् ) स्य (व). (८) नासं. १९ ३१ ; नास्मृ. २०१३३ वृत्ति: (धर्म:) (दर्शनं व्यवहाराणां उत्थानं च स्वकर्मसु); प्रका. १३. तस्य कर्तव्यं प्रजानां रक्षणम् । वृद्धाः शास्त्रकृत बुद्धयः । प्राज्ञो विना शास्त्रेण स्वाभाविकविनयः । शेषो गतार्थ: । नाभा. १९/३१ ब्रह्मक्षत्र सहकार्यम् ब्राह्मणानुपसेवेत नित्यं राजा समाहितः । संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥ कृतकस्वाभाविकविनयाना मासेवन स्योक्तत्वात् ब्राह्मण- ग्रहणं जातिमात्रोपसेवनार्थम् । ब्राह्मणैः संयुक्तं हि क्षत्रमविघ्नेन प्रजा रक्षति । अन्यथा कुपिता ब्राह्मणाः समूलं क्षत्रं दहेयुः अग्निवत् । नाभा. १९/३२ ब्राह्मणश्चैव राजा च द्वावप्येतो धृतव्रतौ । नैतयोरन्तरं किंचित् प्रजाधर्माभिरक्षणात् ॥ दण्डसंशा: शारीरस्वार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः । शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा || अत्र शारीरो दण्डभेदः परिगणयितुं शक्यो नार्थदण्ड- भेद इत्याह स एव 'शारीरो दशधा प्रोक्तो ह्यर्थदण्ड- स्त्वनेकधा' इति । दशघेति न संख्यानियमार्थम् । यतो बहुविधस्य शारीरदण्डस्य वक्ष्यमाणत्वात् । स्मृच.१२३ काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च । शारीरस्त्ववरोधादिर्जीवितान्तस्तथा स्मृतः ॥ (१) नासं. १९/३२; नास्मृ. २०३४ क्ष (क्षे) रक्षणे (वृद्धये). (२) नासं. १९४०; नास्मृ. २०१४२ धृत (दृढ ) (नान- थोरन्तरं किञ्चित्प्रजा धर्मेण रक्षतो:). (३) नासं. १९।१११ दशधा (द्विविध:); नास्मृ.२१।५३ रो (रं) तो स (क्तम); मिता. ११३६१ ण्डस्तु (ण्डो हि) प्रथमार्घोत्तर 'काकिण्यादि' इति श्लोकं पठित्वा द्वितीयार्ध: पठितः; स्मृच. १२३ लोकार्यक्रमस्तु मितावत् ; विर.६५३ दशधा (द्विविध:) ण्डस्त्व (ण्डोडप्य); पमा. २०४ लोकार्ध- क्रमस्तु मितावत् ; नृप्र. १७ द्वि (वि); सवि.४९४ ( = ) तो ह्य (क्त अ); विता.८४ पू.; बाल. २ २६; सेतु. ३११ विर वत् ; प्रका. ७८; समु.६७. (४) नासं. १९/११२ दिर्जा (दिजी); नास्मृ. २१/५४ त्वव (संनि) था स्मृतः (थैव च); मिता. ११३६१; स्मृच. १२३ ( शारीरस्ताङनादिस्तु मरणान्तः प्रकीर्तितः) लोकार्थी व्यत्यासेन पठितौ; त्रिर.६५३ (काकिन्यादिस्तु यो दण्ड: स तु माषपरः ! स्मृतः) न्तस्तथा स्मृतः (न्तकरस्तथा ); पमा. २०४ तथैव च (प्रकीर्तितः ) शेषं स्मृचवत् ; दवि. ५४ था स्मृतः (थैव च) शङ्खः : ५६ था स्मृतः (धैव च) उत्त, कात्यायनः; नृप्र. १७;