पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८७. दुष्टान् शासद् दोषेण न लिप्यते राजा । स्वधर्म- करणादिति हेतुः । वह्निईशन्तः । नाभा. १९/१८ दण्डमातृका राजशासनप्रामाण्यम् येत् । आत्मनाप्यज्ञान कृतं न्याये स्थापयेत् । नाभा. २०१८ राज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । दुण्डय: स पापो वध्यश्च लोपयन् राजशासनम् ॥ अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः । दीप्तिमत्त्वाच्छुचित्वाच्च यदि स्यान्न पथश्च्युतः ॥ अविद्यमानाद्यन्तः । न चास्यादिरन्तो वा विद्यते ।। तस्मादविद्यमानाद्यन्तकार्योऽयम् । स करोति धर्मम् । आज्ञा तेज: पार्थिवानां सा च वाचि प्रतिष्ठिता।. ते यद् ब्रूयुरसत् सद्वा स धर्मो व्यवहारिणाम् || तेजो निमित्तत्वात् तेज आज्ञा राज्ञाम् । सा च वाचि प्रतिष्ठिता वाङ्मात्रे प्रतिष्ठिता | तेज आज्ञारूपेग वाचि न स इदानीन्तन इति (न?) परिभवितव्यः ।स्थितं यस्मात् तस्मात् ते यद् ब्रूयुरसाधु साधु बा, स अनादिरेव सः । न च तस्यान्तोऽस्ति । कालान्तरेऽपि प्रमाणं भवति धर्मः । अनाद्यन्तः द्विपदां मध्ये राजा । दीप्तिमत्त्वादीश्वरत्वाच्च तस्यानादित्वम् । शुचित्वात्, सर्वकालं हितत्वात् । ततश्चानन्तत्वम् । यदि स्वधर्मान्न च्युतः । च्युतश्चेद् न कश्चिदपि, 'संभूय निहन्तव्यश्चेत- सोन्माद आतुर' इत्युक्तः । नाभा. १९।१३ यदि राजा न सर्वेषां नियतं दण्डधारणम् । कुर्यात्पथो व्यपेतानां विनश्येयुरिमाः प्रजाः ॥ ब्राह्मण्यं ब्राह्मणो हन्यात् क्षत्रियः क्षात्रमुत्सृजेत् । स्वकर्म जह्याद् वैश्यश्च शूद्रः सर्वान् विशेषयेत् ॥ राजानश्चेन्नाभविष्यन् पृथिव्यां दण्डधारणे । धर्मो मनुष्याणां, तेजसो माहात्म्यात् । नाभा. १९।१९ रोजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् । न तस्याज्ञां व्यतिक्रम्य संतिष्ठेरन् प्रजाः कचित् ।। राजा नाम साक्षादिन्द्रः | तस्याज्ञामतिक्रम्यावस्थानं प्रजानां नास्ति । तस्मादनुवर्त्यते । नाभा. १९/२० रैक्षाधिकारादीशत्वाद् भूतानुग्रहदर्शनात् । यदेव कुरुते राजा तत् प्रमाणमिति स्थितिः || अहं रक्षिताऽस्मीति रक्षायामधिकृतो यः सोऽहितं मत्स्यानिवाक्ष्य दुर्बलान् बलवत्तराः ॥ संतामनुग्रहो नित्यमसतां निग्रहस्तथा । एष धर्म: स्मृतो राज्ञामर्थश्चापीडयन् प्रजाः || सदसतोरनुग्रह निग्रह निमित्तो धर्मो राज्ञामर्थश्च भवति प्रजा अपीडयन् दण्डेन | इतरोऽर्थः प्रजाः पीडयित्वा । वर्जनीयः स्यात् । नाभा. १९।१७ नै लिप्यते यथा वह्निर्दञ्छश्वदिमाः प्रजाः । • तथा न लिप्यते राजा दण्डं दण्डयेषु पातयन् ॥ (१) नासं. १९ | १० दण्ड्यः ( नम:); नास्मृ. २०१३. | (२) नासं.१९/१३; नास्मृ.२०११२ पूर्वार्ध (अनिर्दे- | श्यावनिन्धौ च राजा ब्राह्मण एव च ) स्यान्न ( न स्यात् ). हन्यात् (३) नालं.१९/१४; नास्मृ. २०११४ नियतं (वर्णानां). (४) नासं. १९११५; नास्मृ. २०१५-१६ (जह्यात्) र्वान् (वें). (५) नासं. १९/१६; नास्मृ. २०१५-१६ (राजानश्चेन्नाकरिष्यन्प्रजानां दण्डधारणम्) पक्ष्यन् (श्रीयु:) . (६) नासं. १९।१७; नास्मृ. २०।१७ पीडयन् प्रजा: ( मित्रपीडनात्). (७) नालं. १९९१८ नास्मृ. २०।१८ दिमा: (दपि) तथा न लिप्यते (न लिप्यते तथा ). कथं करिष्यति । न हि भोजनेऽधिकृतः कश्चित् तद्विप रीतं करिष्यति । ऐश्वर्याद् बलादपि शक्तो व्यवस्था- पयितुम् । ईष्टे च सर्वस्य । नान्यः कश्चिद् बलात् प्रतिज्ञा- विपरीतस्य कारयितास्ति । दृश्यते चानुग्रहं कुर्वन् । तस्मात् तद्वचःप्रमाणेन स हितं प्रजानां करोति यथै तैर्धर्मैर्युक्ता माता पुत्रस्य । नाभा. १९/२१ " विगुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः || राज्ञामाज्ञाभयाद्यस्मान्न च्यवेरन्पथः प्रजाः | व्यवहारादतो ज्ञेयं संवृत्तं राजशासनम् || स्थित्यर्थ पृथिवीपालैश्चरित्रविषयाः कृताः । चरित्रेभ्योऽस्य तत्प्राहुर्गीयो राजशासनम् || तपःक्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः । तस्मात् तद्वचसि स्थेयं वार्ता चासां तदाश्रया || (१) नासं. १९/१९; नास्मृ. २०१९ आ (प्र). (२) नासं. १९ / २०; नास्मृ. २०१२० जा नाम (जेति सं)ग्य (अ). (३) नासं. १९/२१; नास्मृ. २०/२१. (६) नासं. १९।२२; नास्मृ. २०/२२ विगुणो (निर्बलो) नराधिपः (प्रजापतिः). (५) नास्मृ. २०।२३-२४. (६) नासं. १९/२३; नास्म. २०/२५ सीत् (सां) स्मात् त (तस्त).