पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका ब्राह्मणेभ्योऽप्सु प्रवेशनेन वरुणाय वा । यतो वक्ष्यति ‘राज्ञां दण्डधरो हि सः' । xमेधा. ब्राह्मणस्य वधातिरिक्तो दण्ड: 'मौण्डधं प्राणान्तिको दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तको भवेत् + यंत्र क्षत्रियादीनां वध उक्तस्तत्र ब्राह्मणस्य मौण्डयं, यथाऽब्राह्मणः संग्रहणात्प्राणान्तं दण्डमर्हति तथा तु पुमांसं दाहयेदिति । प्राणानामन्तं गच्छति प्राणान्तं वा करोति प्राणान्तकः । 'अन्येष्वपि दृश्यते' इति दण्डः । अन्ये तु प्राणान्तिक इति पाठान्तरं प्राणान्ते भवः प्राणान्तिकः अध्यात्मादित्वाढञ इतरेषां ब्राह्मणादन्येषां क्षत्रियादीनां वर्णानां प्राणान्तिक एव, श्रुतं मारणादि पूर्वमेव, तदनन्तरमिदमुच्यते, उच्यमानं मौण्डयं, तच्छेष- तया सहस्रं दण्डो विधीयत इति मन्यन्ते । अन्यथा ब्राह्मणस्य प्राणान्तदण्डविधानात्कः प्रसङ्गो ब्राह्मणस्य, येनैवमुच्यते मौण्डयं प्राणान्तिक इति, पुमांसं दाहयेदिति सामान्य विधानप्रसक्तमिति चेत्तत्रैव कर्तव्यं स्यात्तथा हि स्फुटं तद्विषयत्वं प्रतीयते । मेधा. ब्राह्मणस्य वधो मौण्डयं पुरान्निर्वासनाङ्कने | ललाटे चाभिशस्ताङ्कः प्रयाणं गर्दभेन तु || न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः कुर्यात्समप्रधनमक्षतम् || x ममु. मेधावत् । + स्थलादिनिर्देश: स्त्रीसंग्रहणप्रकरणे द्रष्टव्यः ।

  • गोरा., मवि., ममु., मच, भाच, नन्द. मेधावत् ।

(१) मस्मृ.८।३७९. (२) मिता. २३०२; अप. २१८३ सनाकने (सनं तथा ) भिशस्ताङ्कः (ङ ङ्ककरणं) तु (च) स्मृत्यन्तरम् : २।२७० सनाङ्कने (सनं तथा) भिशस्ताङ्कः (ङ्ककरणं ) तु (वा) नारद: ; स्मृच. १२५ स्य वधो (स्यावधो) सनाङ्कने (सनं तथा ) तु (च) याशवल्क्यः; पमा. ५८१; व्यप्र. १३९ अप. २१८३ वत्, स्मृत्यन्तरम्; व्यउ. १६५; विता.८२८ (=) चा (वा); प्रका. ७८ सनाने (सनं तथा ) पू., याज्ञवल्क्यः; समु.६८ प्रकावत्, याज्ञवल्क्यः. (३) मस्मृ.८।३ ८०; विश्व. २१८३, २११९१ ष्वपि (वन) देनं(खेनं); मिता. २१८ १; अप. २ | २१ (=) पू. : २१८३ (=): २।२७०; स्मृच. १२४ ष्वपि (ध्वव); ममु. ८।१२३ स्मृचवत्; विर. ६३२; पमा. २०८ ष्वपि (ध्वव) देनं (चैनं ) कात्यायन; ५७९ (१) सर्वपापेष्विति प्रकरणविधौ न केवलं संग्रहणे ब्राह्मणो न हन्यते यावदन्येष्वप्यपराधेषु । अपिशब्दी युगपत्सर्वपापकार्यपि ब्राह्मणो न जातु कदाचिद्धन्तव्यः । किं तर्हि तस्य पापकारिणः कर्तव्यं, राष्ट्रादेनं विषयाद् ब्राह्मणं बहिः कुर्यान्निर्वासयेत् समग्रधनं सर्वस्वसहितं अक्षतमक्षतशरीरं धनमप्यस्य नापहर्तव्यम् । कथं तर्हि दण्डो ब्राह्मणस्य, केचिदाहुर्निर्वासने त्वाधीयमानं सघनं निर्वास्य धनदण्डं प्रतिषेधति । अन्ये तु समग्रधनं हृत सर्वस्वं कृत्वा निर्वास्यत इति मन्यन्ते । +मेधा. (२) तत्प्रथमकृतसाहस विषयं न सर्वविषयम् । शारीरस्तु ब्राह्मणस्य न कदाचिद्भवति । 'न जातु ब्राह्मणमिति । मिता. २।८१ ने ब्राह्मणवधायानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसाऽपि न चिन्तयेत् ॥ पूर्वशेषोऽयमर्थवादः । न ब्राह्मणवधादन्यो बहुतरोऽधर्मो दुःखफलोऽस्ति अन्यशब्दाध्याहारेण पञ्चमी । तस्माद्धे- तोरस्य ब्राह्मणस्य राजा मारणमङ्गछेदं वा मनसाऽपि नेच्छेत् । मेधा. अशक्तानां मृदुदण्ड: क्षेत्रविद्शूद्रयोनिस्तु दण्डं दातुमशक्नुवन् । आनृण्यं कर्मणा गच्छेद्विप्रो दद्याच्छनैः शनैः ॥ + गोरा., गमु., मच गंधावत् । दीक.३९; विचि. १८१९ स्मृचवत्; सत्रि. १५१ रमृचवत; व्यप्र. १३७ पू. : १३८; विता.८५ ष्वपि (ध्वन) मग्र (मस्त ) नारद: : १८८ देनं (देव) : ८१७ स्मृचवत्, पृ.; बाल. २|२६ स्मृचवत्; सेतु.२२० ( =) पु.; प्रका. ७८ स्मृचवत; समु. ६७ ध्वपि (ध्वव) राष्ट्रा (राज्या). (१) मस्मृ. ८।३८१; मिता. २१८१; अप. २१८३ (=) भुवि (क्कचित्); स्मृच. १२५ द्यान (त्पापाद) भुवि (कचित्त) दस्य (त्तस्य); विर. ६३२ विद्यते भुवि (भुवि विद्यते); पमा. २०९; विचि. १८१; नृप्र. १७ उत्त. ; सवि. १५२ ब्राह्मण (ब्राह्मणस्य) नघ (न्नाध); व्यप्र. १३८-१३९ अपवत् ; विता. १८८; वाल. २।२६; प्रका. ७९ स्मृचवत् ; समु. ६८ स्मृचवत्. (२) मस्मृ. ९ | २२९; स्मृच. १२२ तृतीयपाद: : १२४ दद्या (गच्छे); विर.६५८; पमा. २०९; दवि. ६७ कात्या- यनः; नृप्र.१७ तृतीयपाद; बाल. २ | २०३; सेतु. ३१४; | प्रका. ७८ स्मृचवत् ; समु.६ ७.