पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७८ व्यवहारकाण्डम् (१) मध्यम उत्तम इत्यत्र साहसपदानुषङ्गः कर्त्तव्यो मध्यमोत्तमशब्दावत्र केवलावपि शास्त्रान्तरदृष्टावाभ्यां दण्डः । उत्तम इति तत्र शास्त्रसिद्धया साहचर्यात्साहसं प्रतीयते । अवयवाः स्पष्टाः । मेधा. (२) इयं परिभाषा प्रथमापराधविषयेऽनुसर्तव्या । पुनः पुनरपराधविषये त्वाह याज्ञवल्क्यः - ' -'साशीतिपण- साहस्रो दण्ड' इति । स्मृच.१२७ ब्राह्मण इत्यर्थः । व्रजेदिति वदन् यो निर्वासितो देशान्तरं | मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ गच्छति तस्यैवोक्तदशस्थानेष्वदण्डो न पुनर्ब्राह्मणमात्र स्येति दर्शयति । अत एव निर्वासनविधिशेषतयाऽपि तेनोक्तम् 'न जातु ब्राह्मणमि'ति । स्मृच. १२४ उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च ॥ (१) उपस्थं प्रैजननधर्मः स्त्रीपुंसयोः । उद्देशमात्रमिदं विनियोगस्तूत्तरत्र भविष्यति । यत्र च दण्डविशेषो नाम्नातस्तत्र यो येनैवाङ्गेनापराङ्कः स तत्रैव पीडयितव्यः । तत्रागम्यागमन उपस्थनिग्रहः, चौर्य उदरत आहार- निवृत्त्यादिना, वाग्दण्डपारुध्ये जिह्वाहस्तयोः पादचलेन व्यतिक्रामन्यादयोः, विवृत्य विश्रब्धं राजदारान्वीक्ष्य- माणश्चक्षुषोः, तेदनुलेपनगन्धमाजिघ्रन्नासिकायां, रहसि राजानं मन्त्रयमाणं कुड्यपटान्तरित उपशृण्वन्कर्णयोः, धने प्रसिद्धो दण्डः, देहे मारणं महापातकिनः | #मेधा. (२) एतेषां यन्निमित्तापरावस्तत्रैवोपस्थादौ निग्रहः कार्य इति द्रष्टव्यम् । कर्म वा कारयितव्यो बन्धनागारं वा प्रवेशयितव्यः । मिता. २।२६ (३) उपस्थादीनां छेदनादिदण्डविषयत्वम् । धनस्य तु ग्रहं दण्डः । देहः कृत्स्नस्ताड नवधा दिदण्डविषयः । मवि. पित्रादयोऽप्यपराधिनो दण्ड्या एव 'पिताऽऽचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्डयो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति ॥ भार्या पुत्रः स्वका तनुरात्मीयं शरीरं, कः पुनरा- त्मनो दण्डः प्रायश्चित्ततपोधनदानादिः, विचलितो धर्मात् स्वग्रो यः स्वधर्मान्नानुतिष्ठति स सर्वो दण्डयः । मेधा. (४) उत्कोचप्रदानादौ व्ययप्रतिबन्धादिना धनस्य महापातकादौ देहस्य । अयं चोपस्थादीनां निग्रहो यत्रागम्यागमनचौर्यादौ क्षत्रविशूद्राणां दण्डविशेषो नाम्नातस्तत्र कार्यः । Xस्मृच. १२३ पेणानां द्वे शते सार्द्धे प्रथमः साहसः स्मृतः । x शेषं मेधावत् ।

  • गोरा., ममु. मेधावत् ।

(१) मस्मृ. ८।१२५; मिता. २२६; अप. २२६; स्मृच. '१२३ स्थमु (स्थ उ); विर.६३१; पमा. २०५; दवि. २१, ७३; सवि.४९४; विता.८५ धनं (धर्मो); प्रका.७८; समु.६७. (२) मस्मृ. ८ | १३८; स्मृच. १२७ त्वेव (चैव); विर. ६६५; स्मृसा.८२ मनुविष्णू ; पमा. २१२ चो (मु); विचि. १९२; स्मृचि. ३७ पञ्च ( स च ) सहस्रं (साहस्रः); दवि. २३ मनुविष्णू ; नुप्र. १७ द्वे (द्वि) शेषं स्मृचवत् ; बाल.२।२४९; मका.८ स्मृचवत्; समु.७० खेव चो (चैव तू); विव्य. ५६. १ प्रजनधर्म: २ अनुलेपन. धनद्वारा राशो दण्ड्यत्वम् कार्षापणं भवेदण्डयो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद्दण्ड्यः सहस्रमिति धारणा । प्राकृतो जनः सामान्यपुरुषो यो नातिगुणसंयुक्तस्तस्य यत्र यस्मिन्नपराधे यावान् दण्डस्तत्सहस्रगुणो राज्ञः, कार्षापणग्रहणस्य दण्डपरिमाणोपलक्षगार्थत्वात् दृष्ट्वा त्वात् दण्डस्य तस्य चात्मानमनियम्य परो नियन्तुं न ! शक्यत इति युक्तं प्रत्यपराधे राज्ञो दण्डार्हत्वम् । महाध- नत्वादल्पं दण्डं न विगणयेत् । राजाधिकृतानां मन्त्रिपुरो- हितादीनामनयैव कल्पनया न्यूनाधिकभावः, धनदण्डश्च . 1 (१) मस्मृ. ८।३३५; स्मृच. १२६ यः स्व... ष्ठति (धर्मा- द्विचलितः स्वकात्); विर.६२८; पमा. २०७ स्मृचवत् । विचि. १९० यः स्व (यस्तु ) ; दवि ५७; प्रका. ७९ यः स्व... छति (तथा विचलितः स्वकात्); समु. ६९ माता (भ्राता) शेषं स्मृचवत् ; विव्य. ५६. (२) मस्मृ. ८ | ३३६; अप. २।२७५ राजा (विप्रो); स्मृच. १२७ राजा (राशा); विर. ६५४ राजा भवेइण्ड्यः (राक्षां भवेइण्ड:); विचि. १९०; दवि. ५४ विश्वत्; सेतु. ३११ विरवत्; प्रका.८० स्मृचवत् समु. ६९ स्मृचवद; विग्य. ५६ द्दण्डयो (दण्डो) राजा (राज्ञा). १ धर्म: २ स्वकान्यो ३ न्न तुति. ४ दण्डः ५ त्सह- गुणो. ६ (दृष्टार्थत्वात् ० )