पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दण्डमातृका ब्रह्मणा लोकरक्षार्थ स्वधर्मस्थापनाय च ॥ सम्यग्विचार्य दण्डः कल्प्यः 'अपराधानुरूपं च दण्डं पापेषु धारयेत् । वियोजये नैरृद्धानधनानयबन्धनैः ॥ विनयेच्चापि दुर्वृत्तान्प्रहारैरपि पार्थिवः । सान्त्वेनोपप्रदानेन शिष्टांश्च परिपालयेत् || 'सम्यक्प्रणयतो दण्डं भूमिपस्य विशांपते । युक्तस्य वा नास्त्यधर्मो धर्म एव हि शाश्वतः ॥ कामकारेण दण्डं तु यः कुर्यादविचक्षणः । स इहाकीर्तिसंयुक्तो मृतो नरकमृच्छति ॥ न परस्य प्रवादेन परेषां दण्डमर्पयेत् । आगमानुगमं कृत्वा बन्नीयान्मोक्षयीत वा ।। राश: सर्वो दण्ड्यः यः स्वयं प्रतिहन्ति स्म शासनं विषये रतः । स बाहुभ्यां विनिग्राह्यो लोकयात्राविघातकः || प्रमाणमप्रमाणं यः कुर्यान्मोहवशं गतः । भृत्यो वा यदि वा पुत्रस्तपस्वी वाऽथ कश्चन ॥ पापान्सर्वैरुपायैस्तान्नियच्छेच्छातयीत वा । अतोऽन्यथा वर्तमानो राजा प्राप्नोति किल्बिषम् ॥ धर्म विनश्यमानं हि यो न रक्षेत्स धर्महा ॥ माता पिता च भ्राता च भार्या चैव पुरोहितः । नादण्डयो विद्यते राज्ञो यः स्वधर्मेण तिष्ठति ॥ सप्ताङ्गस्य च राज्यस्य विपरीतं य आचरेत् । गुरुर्खा यदि वा मित्रं प्रतिहन्तव्य एव सः ॥ गुरोरव्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य दण्डो भवति शाश्वतः || ब्राह्मणस्य वधातिरिक्तो दण्ड: एवं चैव नरश्रेष्ठ रक्ष्या एव द्विजातयः | सापराधानपि हितान्विषयान्ते समुत्सृजेत् || अभिशस्तमपि ह्येषां कृपायीत विशाम्पते । ब्रह्मघ्ने गुरुतल्पे च भ्रूणहत्ये तथैव च । राजद्विष्टे च विप्रस्य विषयान्ते विसर्जनम् । (१) भा. १२/८५/२०-२१. (२) भा. १२/८५/२३-२५. (३) भा. १२/३२।५-८. (४) भा. १२/१२१/६०. (५) भा. १२१५७/५. (६) भा. १२१५७ ७. (७) भा. १२/५६/३१-३३. विधीयते न शारीरं दण्डमेषां कदाचन ॥ अदण्ड्याश्चैव ते पुत्र विप्राश्च ददतां वर । भूतमेतत्परं लोके ब्राह्मणो नाम पाण्डव || अद्भथोऽग्निर्ब्रह्मतः क्षत्रमश्मनो लोहमुत्थितम् । तेषां सर्वत्रगं तेजः स्वासु योनिषु शाम्यति || अयो हन्ति यहाश्मानममिना वारि हन्यते । ब्रह्म च क्षत्रियो द्वेष्टि तदा सीदन्ति ते त्रयः ॥ दण्ड्योत्सर्गे राजपुरोहितयोः प्रायश्चित्तम् उपवासमेकरात्रं दण्डयोत्सर्गे नराधिपः । विशुध्येदात्मशुद्धयर्थं त्रिरात्रं तु पुरोहितः ।। कौटिलीयमर्थशास्त्रम् दण्डप्रयोजनम् कृषिपाशुपाल्ये वणिज्या च वार्त्ता धान्यपशु- हिरण्यकुप्यविष्टिप्रदानादौपकारिकी । तया स्वपक्षं परपक्षं च वशीकरोति कोशदण्डाभ्याम् । आन्वी- चिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्डनीतिः अलब्धलाभार्था, लब्धपरि- रक्षणी, रक्षितविवर्धनी, वृद्धस्य तीर्थेषु प्रति- पादनी च | तस्यामायत्ता लोकयात्रा | तस्माल्लोक- यात्रार्थी नित्यमुद्यतदण्ड: स्यात् । नह्येवंविधं वशोपनयनमस्ति भूतानां यथा दण्ड इत्याचार्याः | नेति कौटिल्य: | तीक्ष्णदण्डो हि भूतानामुद्वेज- नीयः । मृदुदण्डः परिभूयते । यथार्हदण्डः पूज्यः । सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकाभैर्योज यति । दुष्प्रणीतः कामक्रोधाभ्यामज्ञानाद् वान- प्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृह- स्थान् । अप्रणीतो हि मात्स्यन्यायमुद्भावयति । बलीयानवलं हि ग्रसते दण्डधराभावे । तेन गुप्तः प्रभवतीति । चतुर्वर्णाश्रमो लोको राज्ञा दण्डेन पालितः । स्वधर्मकर्माभिरतो वर्तते स्वेषु वेश्मसु । दण्डप्रकाराः वंधः परिक्कुशोऽर्थहरणं दण्ड इति । (१) भा. १२ | ५६।२२. (२) भा. १२/५६।२४-२५. (३) भा. १२|३६।१७. (४) कौ. ११४. (५) कौ. २११०,