पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ व्यवहारकाण्डम् क्षत्रियादीनां दण्ड्यत्वम् । श्राह्मणस्य प्रायश्चित्तीयत्वम् । सर्वत्र त्रयाणां वर्णानां धनहारकारावधबन्धाः क्रियासु चोपरोधो महत्स्वपि पातकेषु विवासो- ऽङ्ककरणं ब्राह्मणस्य प्रायश्चित्तानि वा शोधन मपीडयो हि ब्राह्मणः । (१) तद्दरिद्रब्राह्मणविषयम् । स्मृच. १२४ (२) धनहारो दण्डः, कारा बन्धनगृहं, उपरोधो धारणम् । प्रायश्चित्तपक्षे अङ्काकरणता अपीड्यता च । विर.६३४ | ब्राह्मणस्य विशेपार्हतास्थानानि इन्धनोदकाग्निकाष्ठतृणोपलपुष्पफलपर्णादाने- ध्वपचयं दैवतीर्थाभिगमनं गृहकोष्ठप्रवेशनं पथि शस्त्रधारणमसंबद्धमासनं प्रस्तुतेष्वनिवारणं अस द्वासश्चेति शिलोञ्छपदयोर्धान्य राशिग्रहणमग्रो- त्सर्गप्रसववृद्धिकर्षापणशुल्कनदीतरेष्वनुपरोधनं परस्त्रीसंभाषणं राजस्त्रीदर्शनं राज्ञा समासनं व्यतिक्रमणं च कोपात्सर्वमर्हति ब्राह्मणः । इन्धनेत्यादि । आरण्यकेन्धनादिविषयं, देवोऽत्रान्य- परिगृहीतो देवालयः । एवं तीर्थमपि । गृहकोष्ठप्रवेशनं परस्येति शेषः । पथि देशान्तरगमने । असंबद्ध- मासनं प्रयोजनं विना यत्रक्कचनावस्थानम् । प्रस्तुतेषु स्वकार्यार्थचेष्टितेषु अनिवारणं तन्मध्यगमनानिवारणम् । असद्वासः कार्यवशादसद्भिः सह वास: । चच्छेदोऽव्यया- (१) मिता. २१८१ ( त्रयाणां वर्णानां धनापहारवधबन्धन- क्रिया विवासनाकुकरणं ब्राह्मणस्य) शंख: ; स्मृच. १२४ (त्रया- णामपि वर्णानां धनापहारवधबन्धक्रियाविवासनाककरणे आह्म- णस्य) शंख:; विर.६३४; पमा. २०८ (त्रयाणामपि वर्णाना- मपहारवधबन्धक्रिया विवासनं धिकरणं ब्राह्मणस्य ) शंख:; दवि.४८ (सर्व ... रोधो०) सोऽङ्ककरणं (सनमक); विता. ८६ ( त्रयाणां वर्णानां धनापहारवधवन्धक्रियानिर्वासा करणे ब्राह्मणस्य) शंखः : १८७ (त्रयाणां वर्णानां धनापहारबधबन्धनं क्रिया: विवासनाङ्ककरणं ब्राह्मणस्य) शंख:; बाल.२।२६ कारा ... रोधो ( को वधबन्धक्रियारूपयोगो) सोऽक ( स ); प्रका. ७८ स्मृचवद्, शंख:; समु. ६८ स्मृचवत्, शंखः. (२) विर.६६०; दवि.४३ दका शिकाष्ठ (दककाष्ठा मि) पचयं दैव (ग्रावचयं देव) प्रस्तुतेष्व (प्रसृतेषु )श्चेति (श्चेत् )त्सर्ग (त्सर्ग ) कर्पा (का) (राशा समासनं० ). नामनेकार्थत्वात्समुच्चये । शिलोञ्छपदयोः शिलोञ्छ इत्यात्मकवृत्तिभ्यां वर्तमानयोः शेषीभूतधान्यराशेर्ब्रहणम् । अग्रोत्सर्गमप्रत्यागपूर्वकमश्वस्त न विधिना ग्रहणम् । नान्य- थेति पारिजाते अधिकम् । प्रसवः स्फुट एव, वृद्धि: कुसीदं, कर्षः कर्षणं, आपणः क्रयविक्रयव्यवहारः, नदी- तर: नदीतरणार्थं देयं, एतेषु यद्देयं तदप्रयच्छतोऽनुप- रोधनमनाक्रमणं व्यतिक्रमणमाशालङ्घनं च । लक्ष्मी धरेण तु नारदवाक्यानन्तरं प्रकरणभेदः कृतः । ब्राह्मणस्य परीहार इति वाक्यं पठितम् । विर.६६१ दण्डप्रसङ्गे शिल्पिकारुशूद्राणां वृत्तिसाधनानि नाहार्याणि 'शिल्पिनः कारवः शूद्रास्तेषां व्यभिचारेष्वपि शिल्पोपकरणानि रक्षेत् । तुलामानप्रतिमानसमु- त्थानि वणिक्पथानां, क्षेत्रबीजभक्तगोशकटकर्षण- द्रव्याणि कर्षकाणां, वाद्यभाण्डालङ्कारवासांसि रङ्गोपजीविनां, गृहशयनालङ्कारवासांसि वेश्यानां, शस्त्राणि चायुधोपजीविनां सर्वेषां कारणद्रव्याणि नाहार्याणि राज्ञा धार्मिकेण, अस्वा हि पुरुषाः पाप- बहुलाञ्चाविधेयाश्च भवन्ति तेभ्यः पापांशभाग्राजा, तस्मान्नाधनान्नानुपकरणान् कुर्यात्तन्मूला हि वृत्ति- र्भवति, वृत्तिमूलो निवासः, तैर्निवसद्भिः स्फीतं राष्ट्रमित्युच्यते । शिल्पिनश्चित्रलेखादिकर्त्तार: व्यभिचारेषु सर्वस्वाप हारयोग्येषु अपराधेषु, तुलामानमूर्द्ध मानं, प्रतिमानं सुवर्णादितुलनोपकरणं प्रस्थादि, भक्तं कृषिसिद्धयर्थमन्नं, कर्षणद्रव्यं हलादि, वाद्यभाण्डं पटहादि, रङ्गोपजीविनां नृत्यवृत्तीनाम् । विर.६५६ महाभारतम् दण्डप्रशंसा राज्यस्य दण्डमेवाङ्गं दण्डः प्रभव एव च । ईश्वरेण प्रयत्नेन कारणात्क्षत्रियस्य च || दण्डो दत्तः समानात्मा दण्डो हीदं सनातनम् । राज्ञां पूज्यतमो नान्यो यथा धर्मः प्रदर्शितः । (१) विर.६५६; दवि.६० ष्वपि (षु) मानसमुत्थानि (मानानि ) कारणद्रव्याणि (कारुद्रव्याण्य) (भवति ० ) त्युच्यते (होच्यते); सेतु.३१२ चायुधो (वायुधो) (भवति०). (२) भा. १२।१२१।४७-४९.