पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ व्यवहार काण्डम् कर्मवियोगविख्यापनविवासनाङ्ककरणानि । अवृत्तौ प्रायश्चित्ती सः । (१) ब्राह्मणस्य पुनद्रव्याभावे कर्मवियोगादीनि प्रयोज्यानि । मिता. २।२६ (२) अन्यस्य तु यथापराधं दण्डमाह- कर्मवियोगे- त्यादि । यथा पुनस्तत्कर्म न करोति तथा करणं कर्म- वियोगः । सर्वस्वहरणं प्रतिभूग्रहणमित्यादि । विख्यापनं चौर्यचिह्नेन ग्रामनगरादिष्वाघोषणम् । विवासनं 'निर्वा सनं यथापराधं ग्रामनगराद्राष्ट्राद्वा । अङ्ककरणं चिह्न- करणं । एषां कर्मवियोगादीनामेनःसु गुरुषु गुरूणि लघुपु लधूनीति न्यायेनापराधानुरूपा व्यवस्था । एतन्महापातक- विषयम् । अङ्ककरणं तु तपस्विब्राह्मणस्यापि भवत्येव । यस्तु राजा चोरविपयेष्वेवंदण्डको न वर्तते तस्याम प्रवृत्तौ स्वयं प्रायश्चित्ती भवति । गौमि. (३) तर्हि कथमसौ शास्य इत्यत आह कर्मवियोगे- त्यादि । अचौरे एवं कृते स राजा प्रायश्चित्ती भवति । Xमभा. (४) अवृत्तौ निर्धने । एतदुत्तमसाहस विषयम् । स्मृच.१२४ निमित्तभेदेन दण्डतारतम्यविचारः पुरुषशक्त्यपराधानुबन्धविज्ञानाद्दण्डनियोगः । पुरुषो ब्राह्मणादिजातिः । शक्तिरर्थदण्डे बह्वर्थो ऽल्पार्थ इति । शरीरदण्डे दुर्बलः प्रचलो वेति चिन्ता । अपराधः साक्षात्कर्तृत्वं साचिव्यकर्तृत्वं वेति । अनुबन्धो इभ्यासः । एतान्पुरुपादीन्विज्ञाय तदनुरूपो दण्डो नियोक्तव्य इति । +गौमि. ● x शेषं गौमिवत् । + मभा. गौमिबत् । (१) गौध. १२९४४-४५; मिता.२।२६ विवासनाङ्ककर- पानि (निर्वासनाङ्ककरणादीनि) (प्रायश्चित्तीस:०); अप. २।२६ वियो (नियो) (प्रायश्चित्ती स: ० ) : २ | २७० विवासनाक (निर्वासनायङ्क) (अवृ ... स:०); मभा; गौमि. १२४४-४५ अवृ (अप्रट); स्मृच. १२४ (प्रायश्चित्ती स:०); विर. ३३७ नाङ्क (नाङ्ग) त्ती + (यते हि); पमा. २०८ स्मृचवत्; विचि.१४२ अबृ (स्वबृ) त्ती+ (तु); दवि . १५१ करणानि (ज्ञानि):४०,२४२ (कर्म ... जानि०); सेतु. २४४ अवृ (आवृ) श्री+ (तु); प्रका.७८ स्मृचवत्; समु. ६८ कर्म (धर्म) शेपं स्मृचवत् (२) गौध. १२१४४; भा.; गौमि १२४८. दण्डयोत्सर्गः अनुज्ञानं वा वेदवित्समवायवचनात् । वेदविदां सङ्घवचनान्मोक्षो वा कर्तव्यः । सङ्घस्सम- वायः चतुर्णां त्रयाणां वा । वश्यमाणदशावरपरिषद- नुज्ञया वा । एवं च स्वयंकरणे दोषो द्रष्टव्यः । श्रमभा.' हारीतः परिषद्राजा च दण्डधरः निग्रहानुग्रहपालनेषु च पर्षत्सर्वेषामुन्मर्यादिनां परदारपरद्रव्यापहारिणां राजा शास्ता भवत्येवं ह्याह । 'गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ॥ गुरुभिर्ये न शास्यन्ते राज्ञा वा गूढकिल्बिषाः । ते नरा यमदण्डेन शास्ता यान्त्यधमां गतिम् ॥ पर्षत्प्रधानमिति शेषः, मर्यादाभेदनस्यैव परद्रव्या- द्यपहरणप्रपञ्चः । आत्मवान् कृतान्यायाचरणे सानु- शयः, गुरुरत्र प्रतिकाराधिकृतः । विर.६२६ ब्राह्मणोऽवध्यः ने त्वङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः । तपसा चेज्यया चैव ब्राह्मण: पूयते सदा ॥ आपस्तम्बः संस्कृतानां द्विजानामपराधे प्रायश्चित्तमेव न दण्डः, इतरेपां दण्डः शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां शास्ता निर्वेषमुपदिशेद्यथाकर्म यथोक्तम् ।

  • गौमि. मभावत् ।

(१) गौध. १२।४९; मभा; गौमि. १२९४९; स्मृच. १२७; प्रका.८०; समु.६९. (२) विर.६२६. (३) विर.६२६; समु. ७०. (४) विर.६२६; दत्रि. ११ नारदः; समु.७० भि: (णा). (५) स्मृच. १२४-१२५; विर.६३१-६३२ भे (च्छे) ज्य (ष्ट); पमां. २०८ पु. नृप्र. १७ पू.; विता.८७ पू. ; बाल. २१२६; प्रका. ७८; समु.६८ दं (दो). (६) आघ.२।१०।१३; हिघ. २१९; विर.६२७ गता (क्वता) ल्यात् (श्थे) निर्वेषमुपदिशे (निर्देशमादिशे); दवि २३१ (शास्ता निर्देशमादिशेत् ) एतावदेव.