पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् स्वदेशे वा विदेशे वा स्वामी तन्न विसंवदेत् ॥ 'क्षेत्रादीनां तथैव स्युर्माता भ्रातृसुतः सुतः पितृव्य भ्रातृपुत्रस्त्रीदासशिष्यानुजी विभिः यद् गृहीतं कुटुम्बार्थे तद् गृही दातुमर्हति # निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता | 'निसृष्टार्थस्तु यो यस्मिंस्तस्मिन्नर्थे प्रभुस्तु सः । तद्भर्ता तत्कृतं कार्य नान्यथा कर्तुमर्हति ।। कात्यायनः निवर्तनीया व्यवहारा: उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा । यदत्तं यत्कृतं वाऽथ प्रमाणं नैव तद्भवेत् ॥ अस्वतन्त्रकृतं कार्य तस्य स्वामी निवर्तयेत् । न भर्ता विवदेतान्यो भीतोन्मत्तकृतादृते ॥ भीतोन्मत्तकृतनिवर्तने राज्ञ एवाधिकारात् भीतो न्मतादिस्वामिना. कृतनिवर्तकेन सहान्यस्य विवादो नात्यन्तानुचित इत्यभिप्रायः । स्मृच. १३१ ' पिताऽस्वतन्त्रः पितृमान् भ्राता भ्रातृव्य एव वा । कनिष्ठो वाऽविभक्तखो दासः कर्मकरस्तथा ॥ नै क्षेत्रगृहदासानां दानाधमनविक्रयाः अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ॥ नानुवर्णिताः स्वतन्त्रेण पित्रादिना नानुमताः । अनुमताः सिध्येयुरेवेत्यर्थादुक्तं भवति । व्यप्र. ९४ उक्तनिवर्तनापवादः प्रमाणं सर्व एवैते पण्यानां क्रयविक्रये । यदि संव्यवहारं ते कुर्वन्तो ह्यनुमोदिताः ॥


  • व्याख्यासंग्रह स्थलादिनिर्देशश्च ऋगादानप्रकरणे द्रष्टव्यः ।

(१) स्मृच. १३०; पमा. २१६ भावा (वाचा); प्रका. ८२ यमः; समु. ७१ वाइथ (वाइपि). (२) स्मृच. १३१; सवि. ५०१-५०२ भर्ता विव (वार्तादि व); प्रका.८२; समु. ७१ र्ता (त्री ). (३) व्यक. १०४; स्मृसा. १२५ स्वो दा (त्वाद्दा); व्यचि. १०४; स्मृचि.२१ स्वो (स्थो) कर्म (परि); चन्द्र. १७१; व्यसौ. ९४; व्यप्र. ९५ स्वो (स्थो); विता. ९३ स्मृचिवत्. (४) व्यक. १०४; स्मृच. १३१; स्मृसा. १२४; पमा. २१७ कृता: (कृतः) युनी (यान्ना) गिता: (र्गितम्); व्यचि. १०२; सवि. ५०१ र्णिता: ( गितम्); व्यसौ. ९४ वर्णि (मोदि); वीमि. २१३२ नारदः; उयप्र. ९४ क्र (क्रि); प्रका. ८३; समु. ७२ र्नानु (र्न तु). (५) व्यक. १०५ ते कु (प्राक); स्मृच. १३१; स्मृसा. १३५ व्यकवत; पमा. २१८ सं (स्वं); व्यचि. १०४ व्यक सं ( ५६३ स्वतन्त्रकृतोऽपि कश्चिद् व्यवहारो निवर्तनीयः सुतस्य सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः || (१) स्वतन्त्र प्रकृतिस्थकृतमपि पुत्रविक्रयादिकार्ये न सिध्यति । तत्र तस्यास्वातन्त्र्यादित्याह कात्यायन:- सुतस्येति । अतः सुतविक्रयादिकार्य स्वतन्त्रप्रकृतिस्थ- कृतमपि निवर्तनीय मित्यभिप्रायः । एकपितृविषयमेतदिति तत्ताप्रदानिकाख्यपदे वक्ष्यामः । स्मृच. १३२ मन्तव्यम् । (२) एतद्दर्शनान्नारदेन 'विक्रये चेश्वरा मताः' इति दशनविक्रययोः प्रभुत्वप्रतिपादनं तत्पशुक्षेत्रादिविषयं, न तु पुत्रादिदानविक्रययोरपि पितुः प्रभुत्वं इति स्मृसा. १२५-१२६ (३) एतेन, 'अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः' इति नारदीयं दानविक्रययोः प्रभुत्वप्रतिपादनार्थं पुत्रत्वेन दानविक्रयपरमतो न विरोध इत्यर्थः । पुत्रस्यानु- मतौ पितुस्तद्दानादौ प्रभुत्वमननुमतौ त्वप्रभुत्वमिति संप्रदायः । व्यचि. १०४ १०५ (४) एतदप्यनापदीति वक्ष्यते । व्यप्र. ९६ वत् ; चन्द्र. १७१-१७२ व्यकवत् ; व्यप्र. ९४ रं ( रात्); विता. ९३वं ए ( र्वमे ) ते कु (प्राकु) ह्य (ऽप्य); प्रका.८३; समु. ७२ ते कु (प्रकु). (१) व्यक. १०५; स्मृच. १३१; स्मृसा. १२५; पमा. २१८ नां (नि) च्छता (च्छऩ:); व्यचि. १०४; चन्द्र. १७२; व्यप्र. ९४ कृत्य (कार्य); प्रका.८ ३; समु. ७२ स्युः ( स्यात्). (२) व्यक. १०५; स्मृच. १३१; स्मृता. १२५ यस्मिंस्त (यस्य त); व्यचि. १०४; ग्यप्र. ९४; त्रिता. ९३ भुस्तु (भुश्व); प्रका. ८३; समु. ७२. (३) शुनी. ४।७८१-७८२; व्यक. १०५; स्मृच. १३२: १९१ स्मृत्यन्तरम्; स्मृसा. १२५ सुतस्य (अस्वतन्त्र) त्व (ह्य); पमा. २१९:३१५ मुतस्य (अतश्च); ग्यचि. १०४ त्वनु (त्वथ); स्मृचि.१९ (=); नृप्र. २७; व्यसौ. ९५ त्वनु (अनु); व्यप्र.९६ व्यसौवत् ः ३०६; प्रका.८३; समु. ९४. -