पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६२ व्यवहारकाण्डम् कार्यकारणयोग्यत्वापेक्षया एतदुच्यते । अष्टमाद्वत्सरा- दवाक् गर्भस्थसदृशः शौचाद्यक्षमः । अष्टभ्यः परतः शौचाध्ययनक्षमः बाल इत्युच्यते । पोगण्डश्च व्यवहारे अक्षमः आ षोडशाद्वत्सरादिति । अभा. ४२ पैरतो व्यवहारज्ञः स्वतन्त्रः पितरावृते । • जीवतोरस्वतन्त्रः स्याजरयापि समन्वितः ॥ (१) तावत्पुत्रोऽपि वृद्धत्वमपि प्राप्त अविभक्तभाग अस्वतन्त्र एवेति । अभी. ४२ (२) इत्येतदपि पारतन्त्र्यं मातापित्रर्जितद्रव्यविषयम् । मिता. २।१२१ तैयोरपि पिता श्रेयाम् बीजप्राधान्यदर्शनात् । अभावे बीजिनो माता तद्भावे तु पूर्वजः ॥ (१) अत्र मातापित्रोः समानं गौरवमुक्त्वा विशेषं दर्शयति । तयोरपि मातापित्रोः पिता श्रेयान् । बीज- प्राधान्यात् । बीजिनस्तु अभावे माता, मातुरभावे तत्पूर्वजः श्रेयान् । उत्तरोत्तरापेक्षया चाधरस्यास्वतन्त्रत्वं तदनुदार्रीतम् । (२) अनेन ज्येष्ठ वानप्यस्वतन्त्र इत्युक्तम् । स्मृच. १३० (३) एवं च बालस्यापितृकस्य मात्रा कृतो व्यवहारः सिध्यत्येय स्वतन्त्रकृतत्वात् । चन्द्र. १७१ अभा. ४२ (१) नासं. २१३२ तोर (तो); नास्मृ. ४ | ३६ रावृते (रौ बिना); शुनी. ४।७७७ उत्त.; मेघा. ८ | १६३ ( = ) उत्त.; मिता. २।१२१ उत्त; अप. २।२५ पू.; व्यक. १०४; स्मृच. १३.० रावृते (रं विना) तोर (तोर्न); स्मृसा. १२४; पमा. २१६ तोर ( तोर्न ) ; व्यचि. १०३; व्यनि. रस्व ( स्व) उत्त, मनुः; स्मृचि. २१ पमावत्, उत्त.; नृप्र. ३५ व्यनिवत्, उत्त. ; व्यत. २३२ पमावत् ; सत्रि. २८ ७ व्यनिवत्, उत्त. : ३७४; चन्द्र. १७१ पमावत् ; व्यसौ. ९४पमावत् ; व्यप्र. ९५:४५३ उत्त., ब्यनिवत्; ब्यउ. ७८ पू.; विता. ३२० व्यनिवत्, उत्त; राकौ.४५१ समन्वि (परिप्लु) उस.; विभ.६५ उत्त. : ७९ पू.; प्रका.८२ स्मृचवत्; समु. ७१ रावृते (रौ बिना) तोर (तोर्न). (२) नासं. २१३३; नास्मु. ४ | ३७६ शुनी. ४१७७८; अभा. ४२; मेधा. ८।१६३ ( = ) ( तयोरपि पिता श्रेयो न भावे बीजिनो मतः) पू. व्यक. १०४; स्मृच. १३०:२९७ (=) पू.; स्मॄसा. १२४; पमा. २१७; व्यचि. १०३; स्मृचि. २१ मनुः; व्यत. २३२; सवि. २८७; चन्द्र. १७१; व्यसौ. ९४; ध्यप्र. ९५:५२४ पू., स्मरणम् । प्रका.८ २; समु. ७१. स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा । अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥ (१) एते पश्चादुक्ताः स्वतन्त्राः राजाचार्यगृहपतयः ते सर्वेऽपि स्वकीयपरतन्त्रेष्वेव सर्वदा । तद्यथा, राजा स्वतन्त्रः प्रजासु । परतन्त्रेष्वेतेषु स्वतन्त्रता | अनुशिष्टौं आकोटने ताडने विसर्गे परित्यागे विक्रयेऽपि यावदीश्वराः प्रभव इत्यर्थः । अभा. ४२-४३ (२) एते पूर्वोक्ता राजादयः । एतच्च स्वातन्त्र्या- स्वातन्त्र्यप्रतिपादनं स्वतन्त्रानुमति विना परतन्त्रेण कृतमपि राज्ञा निवर्तनीयमिति प्रतिपादयितुं न बह- ष्टार्थ, कृतनिवृत्यङ्ग एवास्य नारदेनापि लिखनात् । 'विक्रये चेश्वरा मता' इत्युपसंहाराच्च । स्मृसा. १२४-१२५ (३) अनुशिष्टौ अनुशासनमनुशिष्टि: । अदादिषु द्रष्टव्यः, लिङ्गं च 'शासु अनुशिष्टौ' इति । कर्तव्यता- कर्तव्यतयोः प्रवृत्तिनिवृत्योरित्यर्थः । निसर्गे च दाने च तैर्दत्तं दत्तं भवति । विसर्ग इति पाठान्तरम् । परित्यागः । तेषां शासने अनवस्थाने द्रव्याणां च यथेष्टं विक्रये च स्वतन्त्राः | नान्यत्र मरणादौ । नाभा. २३४ बृहस्पतिः उक्तनिवर्तनापवादः ये: स्वामिना नियुक्तस्तु धनायव्ययपालने । कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ॥ प्रमाणं तत्कृतं सर्व लाभालाभव्ययोदयम् । (१) नालं. २।३४ विस (निस); नास्मृ. ४ | ३८; शुनी. ४।७८२-७८३ सर्वदा (नित्यशः) च विक्रये ( वा विसर्गे ); अभा.४२; मेधा.८।१६३ ष्टौ (ष्टा ) चेव (विस्व) उत्त.; ब्यक. १०५ सर्वदा (नित्यशः); स्मृसा. १२४ व्यकवत् ; व्यचि. १०३ व्यकवत् ; व्यप्र. ९६ व्यकवत्. (२) व्यक. १०५; स्मृच. १३१; स्मृसा. १२५ पाल (साध) तुस स्मृतः ( स उच्यते); पमा. २१८ व्ययपालने (स्थापलापने); व्यचि. १०४; व्यत. २३३ तस्तु (कोऽपि); सवि. ५०१ नियु (sभियु); चन्द्र १७२; व्यसौ. ९५ र्यस्तु स (थें तु यः ) ; व्यप्र. ९५; विता. ९३; प्रका. ८ ३; समु. ७२. (३) व्यक. १०५ प्रमाणं तत् (तत् प्रमाणं); स्मृच. १३१; स्मृला. १२५ दयम् (दयौ) संवदेत् (चालयेत्); व्यचि. १०४; व्यत. २३३ ; सवि. ५०२; चन्द्र. १७२ सर्वे (कार्य); व्यसौ. ९५ तन्न वि (सर्व तु); व्यप्र. ९५; प्रका.८३; समु.७२,