पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् अत्र श्लोके समस्तकृताकृतोपसंहार उक्तः । यः कुले ज्येष्ठो वयसा गुणैश्च । तथा श्रेष्ठः संव्यवहारप्रतिष्ठायुक्तः । प्रकृतिस्थश्चाविष्लतचित्तः पुरुषो यो भवेत् तत्कृतं तु कृतं ज्ञेयम् । तेन कृतं कृतमिति प्रतिष्ठते । यत्पुनर- स्वतन्त्रकृतं कार्य तन्न कृतमिति द्रष्टव्यम् । पश्चाद्वलती- त्यर्थः इति कृताकृतभेदः । ,

  • अभा.४३

स्वतन्त्रास्वतन्त्रविचार: त्रेयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च । प्रतिवर्ण च सर्वेषां वर्णानां स्वे गृहे गृही ॥ (१) अस्मिन् लोके एते यथोक्तास्त्रयोऽपि स्वतन्त्रा उत्तराधरविशेषापेक्षया । तद्यथा, राजा स्वतन्त्र उत्तर- गुरुनिरपेक्षत्वात्, प्रजावरत्वापेक्षया । आचार्योऽपि शिष्याधरापेक्षया । तथा सर्वेषां वर्णानामपि स्वकीये स्वकीये गृहे गृही अधरपरिग्रहापेक्षया स्वतन्त्र इत्युक्तम् । अभा.४२ (२) गृहीति वदन् गृहिण्याः स्वतन्त्रता नास्तीति दर्शयति । तेन यद्यपि मातृमतोऽस्वतन्त्रतोक्ता तथापि न मातुः स्वतन्त्रताऽवगन्तव्या । अत एवाभर्तृकया कृतस्य कार्यस्थ पुत्राद्यनुमत्यैव सिद्धिरुक्ता । स्मृच.१३२ अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः । अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ॥

  • नाभा अभावद्भावः ।

(लश्रे) था श्रे (था ज्ये); स्मृच. १३२; स्मृसा. १२४; पमा. २१८ ले (ल) ना (न); ब्यचि. १०२ रथश्च यो (श्च तयोः); चन्द्र.१६९ ले (ल) कृतिस्थ (शाभीष्ट); व्यसौ.९४ प्रकृ... वेत् ( स्यात्प्रकृष्टश्च यो यतः); वीमि २१३२ न्त्रकृतं कृतम् (न्यकृतं तथा); प्रका.८३; समु.७२. (१) नासं. २ | २८ वर्ण (प्रति) स्वे (स्व); नास्मृ. ४ ३२; अभा.४२; स्मृच.१३२ प्रतिवर्ण च ( प्रकृतिस्थश्च ) स्वे (स्व); प्रका. ८३ स्मृचवत् ; समु.७२ स्मृचवत्. (२) नासं. २०२९ तु (च); नास्मृ. ४ | ३३; शुनी. ४।७८०-७८१; अभा.४२; मेघा.८।१६३ उत्त.; व्यक. १०४ पू.; स्मृच. १३१; स्मृसा. १२४; पमा. २१७; व्यचि. १०३ न्त्रः स्मृतः शिष्य (न्त्राः स्मृताः शिष्याः) ; व्यत. २३२ र्ये तु (र्यस्य); सवि.२८६ २८७ यें तु (र्येषु) शेषं व्यचिवत्; चन्द्र. १७१; व्यसौ. ९४; व्यप्र. ९५३ प्रका.८२; समु. ७१. ४५. का. . ७१ ५६१ अंस्वतन्त्राः स्त्रियः पुत्रा दासादिश्च परिग्रहः । स्वतन्त्रस्तंत्र तु गृही यस्य यत्स्यात्क्रयागतम् ॥ (१) ॲत्र श्लोकद्वयेऽपि इतरेतरापेक्षया स्वतन्त्रत्वम- स्वंतत्रत्वं च प्रदर्शितमिति । अभा. ४२ (२) अत्र स्वतन्त्रनिरूपणमस्वतन्त्रकृतं कार्य तेनैव निवर्तनीयमिति दर्शयितुम् । परिग्रहा उपजीविनः । स्मृच. १३० १३१ गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः | बाल आषोडशाद्वर्षात्पोगण्डश्चापि शब्द्यते || (१) नासं. २०३० दिव (श्च स ) यत्स्यात् (स्यात्तत् ); नास्मृ. ४|३४; अभा.४२; मेधा. ८/१६३ दिव (यश्च) ( स्वतन्त्रस्तु गृही यस्थ तस्य तत्स्यात्क्रमागतम्); उग्रमा २८८ दिश्च (श्च स) गृही (स्वामी ) यत्स्यात् ( ते स्युः ) तम् (ता: ) कौण्डिण्यः; व्यक.१०४ दिश्च (याश्च ) हः (हाः); स्मृच.. १०३ ( अस्वतन्त्राः स्त्रियः सर्वाः पुत्रा दासाः परिग्रहाः) यत् (तत्) ; व्यत. २३२ व्यचिवत्; सवि. २८७ सादि (सोय): ५०१ दिश्व (द्याश्च) हः (हा:) पू.; चन्द्र. १७१ दिश्च (श्च स ) नत्र (तस्थ) यत्स्यात् (स्यात्तत्) पू.; व्यसौ. ९४ दिश्च (यश्च) तत्र (तस्य) यत् (तत्); ब्यप्र. ९५ दिश्च (याश्च) पु.; विता. ९२ ( अस्वतन्त्राः स्त्रियः शिष्याः पुत्रा दासाः परिग्रहाः) पू.; प्रका.८२ स्मृचवत्, पू. समु.७१ पूर्वार्ध स्मृचवत् (अस्व- तन्त्रः स तु गृही तस्य स्यात् यत्क्रमागतम्); विव्य.४ दासादिव (वालाश्च स) पृ., कौडिण्य :. (२) नासं. २।३१ स्थै: (स्थ) श्चापि (श्चेति); नास्मृ. ४ | ३५ स्पै: (स्थ) आष्ट (अष्ट) श्चापि शब्यते (इति शस्यते); अभा. चापि (श्चेति); व्यमा. ३४६ ण्डश्चा (ण्डो वा) उत्त.; अप.२८ ४२ स्यै: (स्थ) आष्ट (अष्ट) शब्यते (शस्यते); मिता. २।५० २५ वर्षात् (ज्शेयः); व्यक. १०४ आष्ट (अष्ट) ल आ (लक्षा) श्चापि (श्चति); स्टच.१३०; ममु. ८/१४८ यते (दिंत:) उत्त; स्मृसा. १२४ शब्यते (गद्यते); पमा. २१६ श्रापि शब्यते (इति कथ्यते); व्यचि. ६७ (=) (बालस्त्वापोडशाजशेयः पोगण्डश्चेति कथ्यते) उत्त.:१०३ रमृसावत्; स्मृचि.१३ मितावत् : २१ श्चापि शब्यते (श्चेति कीर्त्यते); नृप्र. २० श्रामि शब्यते (श्चेति शस्यने); व्यत. २२३ उत्त: २३२ आष्ट (अष्ट) ण्डश्चापि शब्यते (ण्डोsपि निगद्यते); सवि. २८७ आष्ट (अष्ट) श्चापि (श्चेति); मच.८।१४८ ममुक्त्, उत्त; चन्द्र. १७१ श्चापि शब्यते (श्चेति कथ्यते); व्यसौ. ९४ श्वापि शब्यते (श्चेति कीर्तितः); व्यप्र.९५:२६३-२६४ मितावत् ; सेतु.८८ उस विभ.७९ उत्त.; प्रका.८२; समु. ७१; विच. १३७उत्त,