पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६० व्यवहारकाण्डम् पितुरसंमतात् पुत्रणापि यत्कृतं कार्य तदप्यकृतमेव द्रष्टव्यम् । यतो यथा दासः अस्वतन्त्रस्तथा पुत्रोऽपि पितरि जीवति अविभक्तभाग अस्वतन्त्र एवेति । + अभा. ४२ अप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्णभाक् । 'स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम् || येद्वालः कुरुते कार्यमस्वतन्त्रस्तथैव च । अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ (१) अत्र स्वतन्त्रोऽपि बालः शिशुर्यत्कार्य कुरुते । तथा प्रौढोऽपि दासादिरस्वतन्त्रो यत्कुरुते । तत्कृतमपि अकृतमाहुर्धर्मशास्त्रज्ञा इति । अभा.४३ (२) अस्वतन्त्रग्रहणालब्धेऽपि बाले पुनर्वाल ग्रहणं पित्रोरभावेऽपि बालस्यास्वातन्त्र्यप्रतिपादनार्थम् । एतच्च कुटुम्बभरणातिरिक्तपरं 'कुटुम्बार्थेऽध्यधीनोऽपि' इत्यग्रिमवाक्यात् । व्यचि. १०२ स्वतन्त्रोऽपि हि यत्कार्यं कुर्यादप्रकृतिं गतः । तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः || + नाभा अभावद्भावः ।

  • व्याख्यासंग्रहः रथलादिनिर्देशश्च ऋणादानप्रकरणे द्रष्टव्यः ।

पुत्रौ ) ; पमा. २१७; व्यचि. १०२ ; व्यत. २३२ सः पुत्रः (सपुत्री); व्यसौ. ९४ च (तु); वीमि. २१३२ तौ (तत्); व्यप्र. ९४; प्रका.८२-८३; समु. ७२. (१) नासं. २०३५; नास्मृ. ४ | ३९ शास्त्रे (धर्म); अभा. ४३ नास्मृवत्; मेधा.८१६३ तथैव च ( कृतं च यत् ); ब्यमा.२८८ कौण्डिण्यः; व्यक. १०३-१०४; स्मृच. १३०; पमा. २१६ दिति (दपि ) ; व्यचि. १०१ पमावत् ; व्यनि. पू.; चन्द्र. १७० पमावत् ; व्यसौ. ९४ पमावत् ; वीमि. २।३२ पमावत् ; व्यप्र. ९४ मावत् ; विता.९२ दिति (दभि); प्रका. ६९,८२; समु. ७१; विष्य. ४ कौण्डिण्यः. (२) नासं. २१३६; नास्मृ. ४१४० (अकृतं तदपि प्राहु- रस्वातन्त्र्यस्य हेतुतः); अभा. ४३ (अकृतं तदपि प्राहुरस्वतन्त्रः सहेतुकः); मेघा.८।१६३; व्यमा. २८८ कौण्डिण्यः; व्यक. १०४; स्मृच. १३२ न्त्रः स (न्त्रत्व); स्मृसा. १२३ मेवा (मित्या); व्यचि. १०२ तुत: (तुभि:) ; व्यत. २३२ दप्र (च्चाप्र) न्त्रः स (न्त्रस्य); चन्द्र. १७० (अक्कतं तदपि प्राहुरस्वतन्त्रः स हेतुभिः); व्यसौ.९४ हि यत् (यदा ) तुतः (तुभिः); वीमि. २ | ३२ व्यचिवत्; व्यप्र. ९४; सेतु. ३१९ तद (यद ) न्त्रः स हेतुतः (न्त्रस्य हेतुभि:); प्रका. ८३ स्मृचवत्; समु. ७२ स्मृच- बद; विव्य.४ उत्त., कौण्डिण्यः. अत्र किल पितुः परोक्ष्ये ज्येष्ठपुत्रः कार्यकरणे प्रमाणम् । यावताऽत्राप्ययं हेतुरप्रमाणे दृष्टः । यदि असावप्रकृतिं गतः कुर्यात्तत्कृतमप्यकृतमाहुः । अप्रकृतिं गत इति । भूतगृहीतो वा द्यूतादिव्यसनगृहीतो वा स्वभाव- प्रकृतिपरित्यक्तः । अनेन हेतुना स्वतन्त्रोप्यऽस्वतन्त्रः सहेतुकः । तेनापि दानाधमनविक्रयादिकार्य कृतमप्यकृत- मेव द्रष्टव्यं इति । अभा.४३ कामक्रोधाभिभूतार्तभयव्यसनपीडिताः । रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः || (१) अप्रकृतिगतलक्षण मिदमुक्तं सताकारमिति | अभा. ४३ (२) कामश्च क्रोधश्चाभियुक्तश्चार्तश्च भयं च व्यसनं चेति द्वन्द्वः । एतैः पीडिताः । आर्तामियुक्तौ सामर्थ्याद् वर्जयित्वा एतैः प्रत्येकं पीडितशब्दोऽभिसंबध्यते । अथवा आर्ताभियुक्तावपि भावसाधनौ । ततः सर्वैः प्रत्येकं पीडितशब्दोऽभिसंबध्यते । अथवा कामयते: कर्तरि पचाद्यच् | क्रुधेरपि तथैव । कामयमानश्च क्रुद्ध- श्चाभियुक्तश्चार्तश्च कामक्रोधाभियुक्तार्ताः । भयं च व्यसनं च भयव्यसने भयव्यसनाभ्यां पीडिताः भय- व्यसनपीडिताः, कामक्रोधाभियुक्तार्ताश्च भयव्यसनपीडि- ताश्च कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः । अथवा भयशब्दोऽपि पचादिकाजन्तः । व्यसनशब्दो 'कृत्यल्युटो बहुलम्' इति वचनात् ल्युट् कर्तरि | अतः कामश्च क्रोधश्चामियुक्तवार्तश्च भयव्यसनपीडिताश्चेति द्वन्द्वः । नाभा. २।३७ कुंले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् । तत्कृतं स्यात्कृतं कार्य नास्वतन्त्रकृतं कृतम् || (१) नासं. २ ३७ भूता (युक्ता); नास्मृ.४|४१; अभा. ४३; मेधा. ८ | १६३ भूतार्त (युक्तार्था) रीताश्च (राश्चेति); व्यक. १०४; स्मृच.१३२ र्तभ (र्ता भ); स्टसा १२३ ते(श्च); व्यचि. १०२ तार्त (ता ये); व्यत. २३२ तार्त (ता वा); चन्द्र. १७० तार्त (तास्तु) रागद्वेप (लोभमोह); व्यसौ.९४ तार्त (तार्ता) 3 वीमि, २।३ २; व्यप्र. ९४; सेतु. १२७; प्रका.८३ व्यसौनत्; समु. ७२ व्यसौवत् (२) नासं. २१३८ च (स्तु), नास्मृ. ४|४२ स्यात् (तु) कार्य (प्रादु:); अभा. ४३ नास्मृगत व्यक. १०४ ले ज्ये