पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् ब्रूयुः । एषु कृतोऽपि पुनः सम्यक्कर्तव्यो भवतीति नैषु कर्तव्य इति प्रतिषेध एवोच्यते । नाभा. १।३७ सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । बहिवेद्भाष्यते धर्मान्नियताव्यावहारिकात् + || 'स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि । विशेषतो गृहक्षेत्रदानाधमनविक्रयाः ॥ (१) पत्नी दुहितृवधूप्रभृतिसर्वस्त्रीकृतानि सर्वाण्यपि कार्याणि अप्रमाणानि । अतस्ताभिः कृतान्यध्यकृतानीव द्रष्टव्यानि विशेषतो गृहक्षेत्रदान विक्रयाः । प्रमाणकृतानि बलवन्तीत्यर्थः (?) । अभा. ४१ (२) स्त्रीग्रहणमस्वतन्त्रोपलक्षणार्थम् । एवं चापद्य- स्वतन्त्रकृतान्यपि प्रमाणानीत्यार्थिकोऽर्थः प्रत्येतव्यः । अत्रापवादप्रदर्शनार्थमाह स एव – 'विशेषतो गृहक्षेत्र दानाधमनविक्रयाः' इति । गृहक्षेत्रयोः दानावमन- विक्रयास्वापद्ययस्वतन्त्रकृता न सिध्यन्तीत्यर्थः । एवं तद्भाध्ये व्याख्यातम् । स्मृच. १३१ १३२ (३) अनापदीत्यनेनापदि भर्त्राद्यनुमतिमन्तरेणापि प्रमाणमेव स्त्रीकृतमिति दर्शितम् । Xस्मृसा. १२४ (४) विशेषत इति वचनादापद्यप्यप्रमाणमित्यवेक्षते । दासाभरण सुवर्णगवाद्यनापद्यप्रमाणम् | आपद्यपि गृह- क्षेत्रं न प्रमाणम् |

  1. नाभा. २।२२

उक्तनिवर्तनापवादः ऐतान्येव प्रमाणानि भर्ता यद्यनुमन्यते । + व्याख्यानं स्थलादिनिर्देशश्च प्रतिज्ञाप्रकरणे (पृ.१४२) द्रष्टव्यः । x चन्द्र स्मृसावत् । * सर्व स्मृचगतम् । (१) नासं. २१२२; नास्मृ. ४ | २६ रनापदि (र्मनीपिण:); अभा. ४१ नास्मृवत् ; मेधा. ८।१६३पू. ;मभा. १८।१; गौमि. १८०१ या: (यात्); स्मृच. १३१; स्मृसा. १२४; व्यचि. १०२; सवि. ५०२ स्त्रीकृतान्य ( कृतान्यव्य) त्र (त्रे); चन्द्र. १६९; व्यसौ. ९४ क्र (क्रि); वीमि. २१३२; प्रका.८३; समु. ७२. (२) नासं. २ | २३ ; नास्मृ. ४ | २७; अभा. ४१; मेधा. ८।१६३ () न्येव (भ्यपि ) वाप (धिप); व्यक. १०४ वा प (चप); मभा. १८/१ पू., गौमि. १८०१ पू.) स्मृच. १३१ राजा (जाया); स्मृसा. १२४ पत्यु (भर्तु); पमा. २१७ ; व्यचि. १०२; चन्द्र. १६९ एतान्येव (तान्येव तु) यथ (यान्य) त्र: (त्राः) वा (तु); व्यसौ. ९४ एतान्येव (तान्ये- तु); वीमि. २१३ २; प्रका.८ २ स्मृचवत् ; समु. ७१ स्मृचवत्. ५५९ पुत्रः पत्युरभावे वा राजा वा पतिपुत्रयोः || (१) अत्र या स्त्री गृहनायिका कुटुम्बभरणपालन- क्षमा प्रौढा, पतिर्मन्दप्रभावोऽप्रौढ : अनुमतिमात्रदान- योग्यः, स च यद्यनुमन्यते, ततः कृतान्यपि कार्याणि प्रमाणानि | पत्युरभावे पुत्रो वा यद्यनुमन्यते । पति- पुत्रयोरभावे राजा वा यद्यनुमन्यते । अभा.४१ (२) अस्वतन्त्रकृतनिवर्तनं स्वतन्त्रानुमत्यभाव विषये कार्यमित्यर्थः । Xस्मृच. १३१ (३) सपत्नीपुत्रादेरनुमतिं विना स्त्रीकृतं निवर्त्यमेव । पुत्रपदेन सपत्नीपुत्रादयोऽपि विवक्षिता इति रत्ना- करात् । चन्द्र. १६९ (४) एतत्प्रतिपादितं भवति अस्वतंन्त्रा सर्वदा नाभा. २।२३ भर्त्रा प्रीतेन यद्दत्तं स्त्रियै तस्मिन्मृतेऽपि तत् । सा यथाकाममश्रीयाद् दद्याद्वा स्थावराहते # ॥ निवर्तनीया व्यवहाराः स्त्रीति । तथा दासकृतं कार्यमकृतं परिचक्षते । अन्यत्र स्वामिसंदेशान्न दासः प्रभुरात्मनः ॥ यथा स्त्रीकृतं तथा दासकृतमपि कार्यमकृतमेव परि- चक्षते ब्रुवते गुरवः । यदि पुनः स एव स्वामिसमा देशात्करोति । ततः सर्वे तत्कृतमपि प्रमाणमेवेति । + अभा.४१ ४२ पुत्रेण च कृतं कार्य यत्स्यादच्छन्दतः पितुः । तदप्यकृतमेवाहुर्दासः पुत्रश्च तौ समौ ॥ x पमा. स्मृचगतम् ।

  • व्याख्यासंग्रह स्थलादिनिर्देशश्च दायभागप्रकरणे द्रष्टव्यः |

+ नाभा अभावद्भावः । (१) नासं. २।२५; नास्मृ. ४ २९; अभा. ४१; ब्यमा. २८८ तथा दास (दासेन च ) कौण्डिण्यः; व्यक. १०४; स्मृच. १३१; स्मृला. १२३; पमा २१७ तथा ( नत्र) अनु (न क) शात् (शं); व्यचि. १०२; व्यत. २३२. शा (हा); व्यसौ. ९४ तथा (तदा); वीमि. २१३२ ( तदा तु तत्कृतं कार्यमतन्त्रं परिच- क्षते); व्यप्र. ९४; प्रका.८२; समु. ७१. (२) नालं. २ ३२; नास्मृ. ४ | ३० ण च (णापि) ती (तत्); अभा.४२ नास्मृवत्; व्यमा २८८ कार्य (कर्म) उच्छ (त्स्वच्छ) कौण्डिण्यः; व्यक. १०४ ण च (णावि); स्मृच. १३१; स्टपा.१२३-१२४ मेवा (मिया ) सः पुत्रः (स.