पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् स्वामिनि न युक्तं कस्पयितुम् । अन्यथा कुटुम्बा ! सर्वान् क्रयादीन् | अकृतान् निवर्तनीयान् । मवि. वसादः स्यात् । अतस्तद्भरणात्मके व्यापारे प्रमाणी- (४) बलादवश्यकर्तव्यतातिरेकात् । मत्ताद्यतिरिक्त- भवति 'दैवादध्यधीनः विषयम् । तदसिद्धस्योक्तत्वात् । मेधा मच. (२) एवमापत्प्रतीकारार्थेऽपि द्रष्टव्यम्। स्मृच.१३१ त्रेयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । (३) तद्देशस्थे देशान्तरस्थे वा स्वामिनि स्वामि- संबन्धिकुटुम्बव्ययनिमित्तं दासोऽपि यदृणादानादि कुर्यात्स्वामी तत्तथाप्यनुमन्येत । ममु. (४) ज्यायान् ज्येष्ठः स्वतन्त्र इति यावत् १ स्मृसा. १२६ (५) अध्यधीनः पुत्रभातृदासादिः । व्यप्र. ९६ बलात्कृतं निवर्तनीयम् चत्वारस्तूपचीयन्ते विप्र आढयो वणिनृपः+॥ (१) परेणार्थ्यमाने साक्ष्यं प्रातिभाव्यं व्यवहारेक्षणं च कर्तव्यं कुलादिभिः, न स्वयमुपेत्य हठात् । अतः स्वयं कुर्वन्तो न प्रमाणीभवन्ति । अथवा परस्यार्थ कुर्वन्तः क्लेशमाप्नुवन्ति । न ह्येषां स्वार्थगन्धोऽस्ति । अतो बलान्न कारयितव्याः । कुलं वृद्धपुरुषाः | परेण वामाना विप्रादय उपचीयन्ते । अतो न हठाद् अनिच्छन् विप्रैः प्रतिग्रहीतयः । अथवा परसंबन्धिनो- ऽथयोपचयो विप्रस्य, अतः स्वार्था प्रवृत्तिर्न परार्थैव । तेन विप्रेण न बलात् तदानादाने प्रवर्तनीयम् । हर्ट- बलसाध्यं दानमिति लोकप्रवादो न दापयन्तं निषेधति, तदिच्छन्तं दापयेत् | याच्या तु नँ बलम् । एवमादयः कुसीदवृत्तिर्धनवानिव न प्रयोजनीयः । किमिति कुसीदं व्यवहारेऽन्यस्मै ददाति न मह्यमिति । अथवा तेन बल तोऽन्यस्मिन्नेच्छेति तद्ययं कुँर्विति न धनमारोपयितव्यम्। यतः परेणार्थ्यमान उपचीयते, न बलात् प्रयुञ्जानः । शास्त्रनिषेधात् । एवं वणिक् कुसीदीव धनवृद्धिकाम एत्र व्यवहारयति । वणिक् पण्यजीवी । नृपः राजापि प्रयुक्त- राजदण्डमाददानः उपचीयते, न तु बलादिप्रोत्साहनेन व्यवहारयन् । तदुक्तम् – 'नोत्पादयेत्स्वयं कार्यमि'ति । विप्रादीनां विधिः, अनुवादो राज्ञो दृष्टान्तार्थः । अथवा सर्वोऽसाबुदाहरणप्रपञ्चः, तथाऽग्रेतनोऽपि । मेधा. 3 बेलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् । सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ (१) यथा न बालास्वतन्त्राप्रकृतिस्थोपधिकृतं प्रमाणं तद्वद् बलकृतमपि, सर्वान् बलकृतानर्थानिवर्तयेदित्येव विधिः । भुक्तं दत्तं लेखितमित्युदाहरणमात्रम् । तत्र बलाद्दत्तं यदनुपयुज्यमानं क्षेत्रारामादि वाहनाय दीयते, वृद्धिकामो वा यद्धनं देवादारोपयति, भार- वाहनमनिच्छतां गृहेषु मूलार्पणं पण्यमभुते (?) लेखितं पत्रकरणम् । सर्वानिति अन्यानप्येवंविधानर्थान् कार्याणि इत्यर्थः । योगाधैमनविक्रीतमित्यत्र निपुणं दर्शितमत्रापि श्लोके समस्य योगबले शक्ये प्रक्षेप्तुं, पृथक् श्लोकद्वय करणं, विचित्रा श्लोकस्य कृतिर्मनोः । 'मत्तोन्मत्तार्ता ध्यधीनैवालवृद्धबलात्कृतिः । असंबन्धेन योगाच्च व्यव हारो न सिध्यति' ॥ इति, न सिध्यत्येव न मानवद् भवति । मेधा. (२) बलाद् दत्तं कुत्सितकन्यादि, बलाद् भुक्तं क्षेत्रादि, बलाच्च लेखितं चक्रवृद्धिपत्रादि, इत्येवमादीन् सर्वान् बलकृतानर्थान् निवर्तनीयान् मनुराह । x गोरा. (३) बलाद् बन्धनताडनादिना तद्भयेन वा । x ममु. गोरावत् । (१) मस्मृ. ८ | १६८; व्यक. १०३; स्मृसा. १२३ वला... क्तं (बलाद्‌भुक्तं बलाद्दत्तं); व्यचि. १० १; व्यत. २३१ बलाय... तम् (बलाद्वा लिखितं च यत् ) ; चन्द्र. १७०; व्यसौ. ९३; वीमि. २ | ३२ (=); व्यप्र. ९३ : १४३ स्मृसावत् ; सेतु. ३१८. १ देवाद्यधीनः २ वापनमि. ३ नैर्बालवृद्धिर्बलाकृतिः. (२) कुलमविभक्ता ज्ञातयो मृतस्य ज्ञातेरस्वस्याप्यृणं शोधयन्तः । अतः साक्षित्वप्रतिभूत्वानङ्गीकारेण कुलत्वं च विभागे निवर्तनीयमित्यर्थः । व्यवहारेण तद्दर्शनेन । चत्वारः उपचीयन्ते परधनं लभन्ते, विप्रः प्राडूविवाकः राज्ञः सकाशाद्धनप्राप्त्या | आढयो धनिको वृद्धया + गोविन्दराजीयग्रन्थः अशुद्धिसंदेहान्नोद्र्द्धृतः । (१) मस्मृ.८/१६९. १ हारेण क्ष. २ युषा (०). ८ बलवतो. ७ ११ वस्योदा, ३ प्रं. ४ व्याः ५ दना. ६ त. ९ च्छन्ति त. १० कुर्वद्ध,