पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् ४ मन्यतरेणं प्रतिग्रहीत्रा सह संविदं कृत्वा दीयते एवमादि योगदानप्रतिग्रहम् । दानं च प्रतिग्रहश्चेति विगृह्य द्वन्द्वैकेवद्भावः । यद्यपि, दानप्रतिग्रह क्रिययोरन्य तरोपादानेनैवेतराक्षेपोऽन्यथा स्वरूपासिद्धेः; तथापि क्रिया- द्वयोपादानं वृत्तपूरणार्थम् । अथवैकक्रियोपादाने तत्का रिण एव दण्ड: स्यात् न द्वितीयस्य | सत्यपि तत्साधनत्वे शब्देनानुपादानात् अतो दातुः प्रतिग्रहीतुर्द्वयोर्दण्डाथं भेदेनोपादानम् । तथा सति योगाधमनविक्रीतमित्यत्रापि क्रयादिद्वितीयोपादानं कर्तव्यम् । स्मृत्यन्तराद्वा सामान्य शास्त्राद्वाऽनुपादाने दैण्डो न स्यात् । यत्र वाऽप्युपधिं पश्येदिति । उपधिः छद्म एवमन्त्राप्ताभ्यः क्रियाभ्यः उपधिर्निवर्त्यः । यथा कश्चिद्धनिना उक्तः, यावदियद्भि रहोभिर्दातव्यमिति प्रतिभुवं न स्थापयसि तावत्वां न त्यक्ष्यामीति । तस्मिंस्तूणीभूते कश्रिदुत्तमन सह संविदं करोति, मामस्य प्रतिभुवं गृहाण यावदेनमुपपीडयामि बह्वनेन ममापकृतं अहमस्य पीडार्थ एव प्रतिभूर्न मया किञ्चिद्दातव्यमिति; तत्रोत्तमर्णः प्रकाशमाह यद्यन्यस्ते प्रतिभूर्नास्ति कर्मादिकं न प्रार्थयसे, नूनं जिहर्षितं ते धनम् । स पीडितः प्रत्याह - नैतेन सह ममेदृशो व्यवहारः प्रवृत्तपूर्व इति । प्रतिभूः पुनराह- भवानि तवाहं प्रतिभूः। सोऽनिच्छन् पीडोपरोधादाह - यथेच्छसि तथा कुरु । नास्य पूर्वक्रियास्न्तर्भावः । एवं कृषिवाणिज्यशिल्पारम्भादिक्रियाः एतद्व्यतिरेकिण्यः प्रति- दर्शनीथाः | उदाहरणमात्रं दानाधमनविक्रयाः । तदेत- द्योगकृतं कार्य यावत्किञ्चन तत्सर्व राजा निवर्तयेद् राजा कृतमप्यकृतमादिशेन्न प्रमाणीकुर्यात् । कर्तारं कारयितारं च दण्डयेत् । मेधा. । (२) उपधिना ये बन्धविक्रयदानप्रतिग्रहाः क्रियन्ते तान् राजा विनिवर्तयेत् कृतानकृतान् कुर्यात् । तथा- ऽन्यत्रापि निक्षेपादौ यत्र छद्मार्थकरणं जानीयान्न वस्तुतो निक्षेपादिकृतं तत्सर्व विनिवर्तयेत् ।

  1. गोरा.

(३) योग: परकीयधनस्य आत्मीयत्वापादकहेत्व-

  • मवि., ममु. गोरागतभ् ।

१ (०). २ कव्यवहार: ३ दण्ड: स्या. ४ अनैव अन्य. ५ नोतत्वोया ६ ध्वन्त. भावेऽपि याचितकादिना हस्तगतत्वादिसंबन्धः । आध- मनं बन्धकरणम् | योगेनाधमनम् । एवं योगविक्रीता- वपि विग्रहः । स्मृच. १३७ (४) योगो विसम्भघाती तत्कृतं विक्रयादि निवर्त येदित्यर्थ इति हलायुधः । व्यचि. १०१ (५) यद्वा साध्यव्यापकत्वे सति साधनाव्यापकः उपाधिः, यथा ममेदं हिरण्यं हिरण्यत्वात् मद्धस्तगत हिरण्यवदिति तत्र त्वक्रीतत्वायुपाधिरूपं, पश्येत्तदपि निव- र्तयेन्मिथ्येति कृत्वा । +मच. (६) आधमनविक्रयादिप्रयोजनेभ्यो लोकसिद्धेभ्यः प्रयोजनान्तरसंबन्धो योगः । +नन्द. उक्तनिवर्तनापवाद: कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ (१) तिष्ठन्तु तावद् भ्रात्रादयः । कुटुम्बार्थेऽध्यधी- नोऽपि तु गृहक्रमभृत्योऽपि व्यवहारं गोपश्वादिविक्रयं क्षेत्र स्थण्डिलादिप्रयोगकर्षणाय ऋणं व्यवहारं वा यमा चरेत् स्वदेशे विदेशे वा संनिहितस्य प्रोषितस्य वा तं ज्यायान् गृहस्वामी न विचालयेत् अविचार्यैव साधु कृतमित्यनुमन्येत । अन्ये तु पूर्वशेषोऽयमर्थवादो न विधि- रित्याहुः । तंदयुक्तम् । न ह्यर्थवादताबीजं किञ्चिदस्ति । विभज्यमानं साकाङ्क्षमृणमत्र यत्तच्छब्दाभिसंच न्धात् । अथ मत्तोन्मत्तार्ताध्यधीनैरित्यस्वातन्त्र्यादध्ये धीनस्य, तत्कृतैमप्रमाणमिति । कुटुम्बार्थेऽसंनिहिते च + शेषं गोरागतम् । x गोविन्दराजीयग्रन्थः अशुद्धिसन्देहान्नोद्धृतः । (१) मस्मृ.८।१६७; व्यक. १२१; स्मृच. १३१ ऽध्यधी (त्वधी) यमा (समा) : १७५ यी (त्वधी); विर. ५५ चाल (चार); स्मृसा. १२५; पमा. २१८ ध्यश्री (नधी ) यमा(समा) ज्यायान् (न्यायं) चाल (चार); व्यचि. १०४यमा (समा); विचि २७ यमा (य आ); स्मृचि. १४ ऽपि (हि) शेप व्यचिवत् ; व्यत. २३२ ध्यधी (भ्यधी); दात. १७८; व्यसौ. ९५ यमा (समा) चाल (चार); वीमि. २१३२ नारदः; व्यप्र. ९५ ज्यायान् (स्वामी) : २७२ यमा (समा ) ज्याया (विद्वा); प्रका. ८३ स्मृचवत्; समु. ७२ स्मृचवत् ; विच. ५४ विरवत् ; विग्य. २९ चरे (श्रये) चाल (चार). १ तदुक्तम् २ प्यधी. ३ तप्र.