पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् व्यवहारः ऋणादानादिः कृतः स न सिध्यति । गोरा. (३) आर्तः शोकादिना । अध्यधीनो भृत्यः । अधि- पदमीश्वरे वर्तते । बालेन षोडशवर्षेण । स्थविरेण लुप्त- स्मृत्यादिना । कृत इत्यनुषङ्गः । असंबद्धेन स्वाम्य- प्रहितेन परेण । व्यवहार ऋणादानादिः । न सिध्यति न लभ्यो धनिकस्य । मवि (४) असंबद्धः अर्थिप्रत्यर्थिसंबन्धरहितः । स्मृच. १२८ (५) असंबद्धोऽनधिकारी । व्यचि. १०१ • संत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता । • बहिश्चेद्भाष्यते धर्मान् नियताव्यावहारिकात् || (१) कस्यचिदनुष्ठेयस्यार्थस्य प्रतिपादकः शब्दो भाषा । सामान्येन भवति योऽर्थस्तथा प्रतिपाद्यते सोऽनुष्ठेयः। किं सर्वापि भाषा न सत्या ? नेत्याह- बहिश्चेद् धर्माद् धर्मबाह्यं यदुच्यते शास्त्राचारविरुद्धं पञ्चका- दधिका वृद्धिः भार्यापत्यविक्रयादिरन्वयिनः सर्वस्व दानमित्येवमादि । यद्यपि स्यात् प्रतिष्ठिता पत्रलिखिता प्रतिभुवो वा दत्तास्तथापि न सिध्यति । व्यावहारिको धर्म आचारनिरूढो नियतोऽनादिनंदानीन्तनः । पूर्वशेषं चैतत् । अस्वतन्त्राप्रकृतिस्थैः कृतं दानाद्यनिश्चितमिति , न प्रमाणम् । मेधा. (२) इदं मया तवानुष्ठेयमित्यादिका परिभाषा लेख्याद्युपनिबन्धेन यद्यपि स्थिरीकृता भवति तथापि यद्यनादिपारम्पर्यायातलोकशास्त्रव्यवहारवार्तनो धर्माद् बहिर्भाव्यते तद्विरुद्धा निरूप्यते तदा सत्या न भवति न सदीयोऽर्थोऽनुष्ठेयः ।

  • गोरा.

(३) सर्वदोषरहिताऽपि भाषा व्यावहारिकधर्म- विरुद्धा चेत् सभासद्भिर्न ग्राह्येत्यर्थः । स्मृच. ४० (४) प्रतिष्ठिता अप्रसिद्धत्वादिदोषनिर्मुक्ता । भाषा प्रतिज्ञा | सत्या ग्राह्या । ऋव्यप्र. ५२ 'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत् तत्सर्वं विनिवर्तयेत् || (१) योगः छद्म । तेन यद् बन्धकार्पणं कृतेमेतच्च ज्ञायते असत्यकार्य कृतमिति । तद्राजा विनिवर्तयेत् । कश्चिद्धनिकेनोपरुध्यमान आह न किञ्चिदस्तीति । ननु क्षेत्रे स्थण्डिले वा दत्तमिति तदर्पयेत्यनया शङ्कया गुह्यं स्वजनाय कस्मैचिदसावाधानीकरोति । तत आह, तदन्यस्य मया बन्धकीकृतमिति । एतच्च ज्ञायते सत्यपि प्रकाशलेख्ये तस्य आधातृता योगात् । यदि हि परमार्थतया आधित्वेन कृतं कथमाधातैर्वं भुङ्क्त इति । एवंविधं योगावापनमप्रमाणीकृत्य धनिने क्षेत्रादि दापयितव्योऽधमर्णः । यस्य चान्येनागमेन स्याम्यं धन- दानकाल आगमान्तरेण करणं करोति तदपि योगावा- पनम् । तत्राघमण यस्य वानेनागमेन स्वाम्पं दण्डितः सत्यमागमं कारयितव्यः । एवं विक्रयादि । ग्रन्थान्तर- पाठवम् (?) । योऽल्पेन मूल्येन महार्घमर्थज्ञो विक्रीणीते यो वा नैव मूल्यं क्रेतुरादत्ते यच्चात्र ते इह विक्रीतं मया, तवेदमिति, स उत्तरकालं विक्रीतं त्वया, , ममेदमिति, गृहाण मूल्यमिति न लभते वक्तुम् । न चायं विक्रया- नुशयो दशाहात्परेणापि निवर्तयेदिति । यो वाऽऽतेन काययति पूर्वोक्ते पञ्चम्याङ्ग (?) निमित्ते सति निमित्तान्तरे वा सति विक्रीणीते न च रूपकादिभिः क्रयोऽपहर्तव्यव्यव हारे दृश्यते न च रूपकादिसंचयशील इत्यादिना योग- विक्रयाधिगमः | योगदानप्रतिग्रहम् । यदुभयस्वामिक-

  • वाक्यार्थ: स्मृचवत् |

x ममु. गोरावत् ।

  • मवि., ममु. गोरागतम् ।

(१) मस्मृ. ८/१६५; मिता. २ | १९७६ यत्र (यस्य) वा (चा); अप.२।१७६ धम (धाप) योग (योगे) यत्र (यस्य) कात्या- यनः; व्यक. १०३; स्मृच. १३०, ३२०; पमा. २१६:३२० (१) मस्मृ. ८ | १६४; गोरा. सत्या न भाषा (भाषा न यत्र (यस्य); व्यचि.१०१ सर्व (कार्य); स्मृचि. २०; सवि. सत्या); व्यक. १०३ मनुनारदौ; स्मृच. ४० सत्या न भाषा २८७ नप्रतिग्रहम् (नप्रतिश्रुतम् ) वा (चा) नारद: व्यसौ. (सभ्या भाषा न) छिता (ष्ठितम् ) कात् (कान्); स्मृसा. १२३ ९३; वीमि. २ ३२ वा (चा) सर्व (कार्य); प्र. ९३:३१३ मनुनारदौः। व्यसौ. ९३३ उयप्र. ५२:९३ मनुनारदौ; | पमावत् : ५४२ वा (चा); व्यड.८६ पमावत् ; व्यम. ९० ब्यउ. ३६; प्रका. २४ सत्या न भाषा (सभ्या भाषा न); मिताबत् ; विता.६११ मितावत् ; प्रका. ८२; समु. ७१. समु.१८ प्रकावत्. १ सर्वा विभा. १ यदा. २ तमिति । एत ३ तम् ४ ति+मे. ५ सुहृद स्त्र. ६ नैत्र ७ तेह