पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कृतनिवर्तनम् ५५१ युक्तः परधनप्रसभलुण्टनसंबद्धः अनुप्रवेशयुक्तः परधन क्षमे विद्यमाने स्त्रिया कृताः, दासाहितकाभ्यां दासेन स्वगृहानुप्रवेशन विषयः कलहयुक्तः वाक्पारुष्यादिसंबद्धः स्वाम्यधीनेन आहितकेन आधीकृतेन चाधिग्राहकाधी- विवाहयुक्तः प्रसिद्धः राजनियोगयुक्तः राजनियोगो नेन कृताः, अप्राप्तातीतव्यवहाराभ्यां अप्राप्तव्यव रांजाशाप्रयुक्तो नगररक्षाधिकृतव्यापारः तयुक्तस्तत्संबद्धः हारेण ऊनषोडशवयस्केन अतीतव्यवहारेण अतिक्रान्त इति पञ्चैते व्यवहाराः, पूर्वरात्रव्यवहारिणां च वेश्या | सप्ततिवयस्केन च कृताः, अभिशस्तादिभिश्चतुर्भिश्च शौण्डिकादीनां च व्यवहाराः, रात्रिकृताः सिध्येयुः। श्रीमू. सार्थव्रजाश्रमव्याधचारणमध्येष्वरण्यचराणा-

मरण्यकृताः सिध्येयुः ।

अरण्यकृतव्यवहारेष्वदुष्टानाह--सार्धेत्यादि । साथ वणिक्सङ्घः व्रजा गोष्ठवृत्तयो गोपालाः आश्रमो वन कुटुम्बिनः व्याधाः किराता: चारणा: लङ्घनप्लवनादि जीविनः इत्येषां मध्येषु, अरण्यचराणां वनचराणां, व्यव हाराः, अरण्यकृताः सिध्येयुः । अभिशस्तैर्महापातक दूषितैः प्रव्रजितैः संन्यासिभिः व्यङ्गैः मूकबधिरादिभिः व्यसनिभिः स्त्रीद्यूतपानासक्तैश्च कृताः । तत्रापवादमाह - अन्यत्र निसृष्टव्यवहारेभ्य इति । नि- सृष्टव्यवहारव्यतिरेकेण, ते चेत् पितृमत्पुत्रपुत्रवत्पित्रा- प्रधानैरर्पितव्यवहाराधिकारास्तदा तत्कृता व्यव हाराः सिध्येयुरेवेत्यर्थः । श्रीमू. तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तेनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः । कर्तृकारयितृ- श्रोतॄणां पृथक् यथोक्ता दण्डाः । श्रीमू. • गूढाजीविषु चोपधिकृताः सिध्येयुः । उपधिकृतव्यवहारानुपा गूढाजीविषु चेति । कूटहिरण्यादिव्यवहारिषु च, उपधिकृताः छल कृता व्यवहाराः सिध्येयुः । श्रीमू . • मिथः समवाये चोपहरकृताः सिध्येयुः । उपह्वरकृतव्यघहारान् उपादेयानाह -- मिथः समवाये चेति । रहःसंप्रयोगे स्त्रीपुंसयोर्गान्धर्व विवाहनिमित्ते, उपह्वरकृताः सिध्येयुः । निसृष्टव्यवहारेष्वपि तेषु विशेषमाह -तत्रापीति । निसृष्टव्यवहारेष्वपि मध्ये, क्रुद्धेन जिघांसुना, आर्तेन दुःखिना, मत्तेन हर्षवता, उन्मत्तेन विभ्रान्तचित्तेन, अवगृहीतेन वा दण्डितेन वा, कृताः व्यवहाराः न सिध्येयुः । कर्तृकारयितृश्रोतॄणां पृथक् यथोक्ता दण्डा इति । ये प्रतिषिद्धान् व्यवहारान् कुर्वन्ति कारयन्ति शृण्वन्तश्च साक्षीभवन्ति, तेषां प्रत्येकं यथाविहिताः दण्डा भवन्ति । श्रीमू. श्रीमृ स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः सं- पूर्णचारा: शुद्धदेशा दृष्टरूपलक्षण प्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः । सर्वापवादमाह - स्वे स्त्रे इति । स्वे स्वे वर्ग स्वकरण- ! कृताः स्वस्वजातौ स्वक्रियाकमकृताः, स्वे स्वे देशे अरण्यादौ अरण्यादिचरैः स्वकरणकृताः, स्वे स्वे काले च रात्रौ रात्रिव्यवहारिभिः दिवा दिवाव्यवहारिभिश्च स्वकरणकृताश्च सर्वव्यवहाराः सिध्येयुः | संपूर्णचाराः राजमार्ग दिवा अर्थिप्रत्यार्थसान्निध्य मित्येवमाद्यपेक्षित- देशकालादिसमुदाचारश्चारः, क्वचिदाचार इत्येव पाठः। स संपूर्णः अविकल निर्वृत्तः येषु ते तथाभूताः, व्यवहाराः, शुद्धदेशाः दिशन्ति उपदिशन्ति स्त्रोपलब्धमर्थ प्राड्विंवा काय ज्ञापयन्तीति देशाः साक्षिणः ते शुद्धाः परोक्षत्वादि- दोषरहिताः येषु ते तथाभृताः दृष्टरूपलक्षणप्रमाणगुणाः -- अतोऽन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च . कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, - निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पति ● P मया पुत्रवत्या च स्त्रिया, दासाहितकाभ्याम्, अप्राप्तातीतव्यवहाराभ्याम्, अभिशस्तप्रव्रजित . व्यङ्गव्यसनिभिश्चान्यत्र निसृष्टव्यवहारेभ्यः | ..अतोऽन्यथा न सिध्येयुरिति । उक्तातिरिक्तप्रकारा स्तिरोहितादयो नोपादेयाः । अपाश्रयवद्भिश्चेति । अपा श्रयवन्तः परतन्त्राः तैश्च, कृताः व्यवहाराः, न सिध्येयुः । परतन्त्रान् प्रपञ्चयति- पितृमता पुत्रेण पितरि व्यवहार निपुणे विद्यमाने पुत्रेण कृताः, पित्रा पुत्रवता पु कुटुम्बभरणक्षमे विद्यमाने पित्रा निवृत्तव्यवहारेण कृताः निष्कुलेन भ्रात्रा कुलनिष्पतितेन भ्रात्रा कृताः, कनिष्ट नाविभक्तांशेन कनिष्ठेन दायभागात् प्राक कृताः, पति मत्या पुत्रवत्या च स्त्रिया भर्तरि पुत्रे च कुटुम्बभरण i