पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनर्व्यायः पुनर्न्यायाहों व्यवहार: असाक्षिकं तु यद् दृष्टं विमार्गेण च तीरितम् । असंमतमतैर्दृष्टं पुनदर्शनमर्हति ॥ ·s (१) यदा पूर्व विजयस्य यथार्थत्वे प्रमाणं नास्ति तदा व्यवहारान्तरमपि करोत्येव । यदाइ नारद:- असाक्षिक मिति । स्मृसा.८४ (२) पूर्वजये चेप्रमाणं न स्यात् तदा विनापि द्विगुणं दण्डं पुनर्विचारः । चन्द्र. १०३ साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः । स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥ (१) ये साक्षिभिर्वा स्वसाक्ष्येणावसायं प्राप्ताः । ये च सभ्यैर्वावसायं प्रापिताः । विधर्मिणो मन्यन्ते । तेषां तीरितानुशिष्टन्यायेन राजोत्तरकरणस्याधिष्ठितो भूत्वा पुनर्ग्यवहारदर्शनं कुर्यादिति । ये पुनः स्वचर्यावसिता भवन्ति, कूटसाक्षिप्रपञ्चकरणेन वा कूटीभूताः स्वयमेव स्वकीयसंबन्धाः प्रपश्यन्ते (न्ति) । तेषां नास्ति पौनर्भवो विधिः । पुनर्व्यवहारदर्शनं च नास्तीति । अभा.२७ (२) स्वचर्यावसितस्य स्ववचनैः पराजितस्य पौनर्भवो विधिः पुनर्न्यायकरणं नास्तीत्यर्थः । उपन्यस्तस्य तु बल- वत्प्रमाणस्यासंनिधानेन दुर्बलप्रमाणग्रहणात् । पराजित- साक्षिदोषसंबद्धत्वात् अस्ति प्रमाणावसरः । व्यमा. ३३६ (३) साक्षिसभ्यावसन्नानां साक्षिमभ्यद्वारेण प्राप्ताव- सादानां, दूषणे साक्षिषु सभ्येषु चेत्यर्थः । दर्शनं पुनः पुनर्व्यवहारदर्शनं कर्तव्यम् । स्वचर्यावसितः स्वव्यापारेण परस्परविरुद्ध भाषणादिना पराजितः । *व्यक. १०२ (४) साक्षिवाक्यात्सभ्यैरेव कृताद्वा निर्णयात्परा- जितानां व्यवहारस्य पुनर्दर्शनं पूर्वदर्शनस्य दूषणे सती- त्यर्थः । सभ्यग्रहणममात्यादेरुपलक्षणार्थम् । स्मृच. १३० न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् + || ·

  • स्मृसा, व्यचि., व्यत, व्यप्र. व्यकगतम् | + व्याख्या-

संग्रहः स्थलादिनिर्देशश्च कात्यायने दर्शन विधौ (पृ. १०४ ) द्रष्टव्यः । (१) स्मृसा.८४; व्यचि. १०,९९; व्यत. २३१; चन्द्र. १०३ तु (च) विमा (विस); सेतु. १२६-१२७ दृष्टं (२) नास्मृ. २४०; शुनी. ४।७७०-७७१; अभा. २७; व्यमा. ३१० स्वचर्या (स चार्ता) नास्ति (नोक्त:): ३३६ तु नास्ति (च नोक्तः); व्यक. १०२-१०३ स्वत्र (सुच) ५४९ राज्ञा प्रत्यक्षदृष्टानि सुहृत्संबन्धिबान्धवैः । प्राप्तद्विगुणदण्डानि कार्याणि पुनरुद्धरेत् ॥ अयं श्लोकः अत्राप्रस्तुतोऽपि मूलग्रन्थं दृष्ट्वा लिखितः । यानि कार्याणि राज्ञा स्वयं प्रत्यक्षदृष्टानि कृतानि, यानि च सुहृत्संबन्धिबान्धवैर्दृष्टानि, परं यानि द्विगुणदण्ड- प्रातानि, द्विगुणपणेन द्वितीयवारं दृष्टानि, तानि पुन- रुद्धरेत् । न पुनः पुनरपि तान्येवापदिशेदिति । अभा. १४ बृहस्पतिः पलायनानुत्तरत्वादन्यपक्षाश्रयेण च ।

हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु || कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः । विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥

  • निश्चित्य बहुभिः सार्ध ब्राह्मणैः शास्त्रपारगैः ।

दण्डयेज्जयिना साकं पूर्वसभ्यस्तु दोषिणः || कात्यायनः कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः । विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥ स्मृत्यन्तरम् र्यस्मिन् विवादे विजयः कूटसाक्षिकृतो भवेत् । तत्तत्कार्य निवर्तेत कृतं चाप्यकृतं भवेत् ॥ नास्ति (नोक्तः); स्मृच. १३० (स्ववाचैव जितानान्तु नोक्तः पौनभवो

); स्मृसा. १२२-१२३ स्वच (सुच) तु नास्ति

(च नोक्तः); पमा. २१५ स्मृचवत् ; दकि.५६ नास्ति (नोक्त:); व्यचि.६२ पू.:९८ तु (च); व्यत. २३१ स्वच (सुच) याज्ञ- वल्क्यः; सवि. ५४, ५०१ भ्याव (भ्यार्थ) बृहस्पतिः; व्यसौ. ९३ तु नास्ति (च नोक्तः ) ; व्यप्र. ९० दीकवत् ; विता. ९० सन्ना (साना) (स्ववाक्येन जितानां तु नोक्तः पौनर्भवो विधि:); सेतु. १२७; प्रका.८२ स्मृचवत् ; समु. ७१ स्मृचवत्. (१) नास्मृ. ११५० शा (ज); अभा. १४. (२) व्यमा. ३१० ; व्यक. १० २; दीक. ५६ तु (च); व्यचि. ९९; ग्यत. २३१ दीकवत् ; व्यप्र. ९१ च (वा); विता. ७८ त्वाद (योर) नस्य (नश्च); प्रका. ३१ उत्त; विष्य. ९ येण च (यात्तथा), (३) व्यक. १०२ - १०३ बृहस्पतिकात्यायनौ; स्मृच. १२९; व्यसौ.९३ बृहस्पतिकात्यायनी; ब्यप्र. ९१ न संतोपं (संतोषं न) बृहस्पतिकात्यायनौ; प्रका. ८१; समु. ७१. (४) व्यक १०३; स्मृचि. १२९; पमा. २१३; ब्यचि. ९९ क्रमेण नारदः; व्यसौ. ९३; व्यप्र. ९१ कं (धं); प्रका. ८१ ; समु. ७१. (५) व्यक. १०२-१०३ बृहस्पतिकात्यायनौ; व्यसौ. ९३ बृहस्पतिकात्यायनी; व्यप्र. ९१ बृहस्पतिकात्यायनौ. (६) समु. ७०-७१.