पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पुनर्ल्यायः न्यायाभासत्वे सति विधातव्यः । स्मृच. १२९ पूर्व पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् * ॥ दुर्दृष्टांस्तु पुनर्दृष्ट्वा व्यवहारान्नृपेण तु । सभ्याः सजयिनो दण्डया विवादाद्विगुणं दमम् ॥ (५) यत्तु लोभप्रमादादिना दुष्टसाक्षिसभ्यैर्निर्णीतं, तत्र दूषणे प्रमाण सिद्धे पुनर्विचारणीयमेव । यदाह (१) यश्चायं व्यवहारमार्ग उक्तः तत्र सर्वस्मिन्नेवायं | याज्ञवल्क्यः दुर्घष्टांस्त्विति । व्यचि. ९९ राजाश्रयः साधारणो विधिः- दुईष्टमिति । प्रागस्योक्त- त्वात् पुनरारम्भो राशः स्वयं द्रष्टृत्वेन प्रयत्नातिरेकार्थः ।! विश्व. २।३०८ (६) आद्यतुशब्देन प्रामाणिकतयाऽवधारितैः सभ्यै- र्दृष्टे पुनर्दर्शनसभ्यदण्डयोर्व्यवच्छेदः। द्वितीयतुशब्देन कपटपराजितस्य दण्डो व्यवच्छिद्यते ।

  1. वीमि.

न्याय्यनिर्णये हठात्पुनर्व्यायवादिनो दण्ड : 'यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् || (१) यथा विजितो दण्डयो मिथ्याभिधानात्, यो मन्येतेति । सष्टार्थः श्लोकः । तथैव, विश्व. २।३०९ (२) रागलोभादिना अन्यथा व्यवहारदर्शने दण्ड- माह - दुर्घष्टांस्तु इति । दुर्घष्टान् स्मृत्याचारप्राप्तधर्मो- ल्लङ्घन रागलोभादिमिरसम्यग्विचारितत्वेनाशङ्कय- मानान् व्यवहारान् पुनः स्वयं राजा सम्यग् विचार्य निश्चितदोषाः पूर्वसभ्याः सजयिनः प्रत्येकं विवादपदे यो दमः पराजितस्य तद्द्विगुणं दाप्याः । अप्राप्तजेतृ- दण्डविधिपरत्वाद्वचनस्य 'रागालोमादि'त्यादिना श्लो- केनापौनरुक्त्यम् | यदा पुनः साक्षिदोषेण व्यवहारस्य दुर्घष्टत्वं ज्ञातं तदा साक्षिण एव दण्डया न जयी नापि सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुर्घष्टत्वं ज्ञातं तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः । 'पादो गच्छति कर्तारं पाद: साक्षिणमृच्छति । पाद: सभासदः सर्वान्पादो राजानमृच्छति ॥ इति वचनात् । एतच्च प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुन- पापापूर्वस्य विभागाय । यथोक्तम् -- 'कर्तृसम वायिफलजनन स्वभावत्वादपूर्वस्य' इति । Xमिता. (३) ‘सभ्याः पृथक् पृथग्दण्ड्याः विवादाद्विगुणं दमम्' इत्युक्तं तद्धनविवाद विषयम् । इदं तु तद्व्यति- रिक्त विषयमिति न पौनरुक्त्यम् । +अप (२) न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर्दण्ड- माह-यो मन्येतेति । यः पुनर्न्यायमार्गण पराजितोऽपि औद्धत्यान्नाहं पराजितोऽस्मीति मन्यते तमायान्तं कूट- लेख्याधुपन्यासेन पुनर्धर्माधिकारिणमधितिष्ठन्तं धर्मेण पुनः पराजयं नीला द्विगुणं दण्डं दापयेत् । मिता. (४) एवमसंतोषमात्रेण पुनर्न्यायः प्रकृतस्य निर्णयस्य

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च सभाप्रकरणे (पृ. ४०) द्रष्टव्यः | |

x पमा. मितागतम् | + शेषं मितागतम् । (१) यास्मृ. २।३०५; विश्व. २ | ३०८ ष्टांस्तु (ष्टं तु) रान् (रं ) दाइद्धि (दद्वि) दमम् (पृथक् ) ; मिता; अप. २३०४ (सम्यग्दृष्ट्वा तु दुर्दृष्टान्व्यवहारान्नपेण तु) दमम् (पृथक् ); व्यक. १०३; स्मृच. १२९; पमा. २१३; व्यचि. ९९ वादाइ (घाय); दवि. ३५१; व्यत. २३१; सवि. ५३ दाद्वि (दद्वि): ४९९ दृष्ट्वा (दृष्टै :) दादृद्धि (दद्वि); व्यसौ. ९३ स्तु (श्च); वीमि. दमम् (पृथक् ); व्यप्र. ९०; व्यउ. १६५; ग्यम. ११०; विता. २७ संजयिनो (संजपिनो) दमम् (पृथक् ) उत्त.; राकौ. ४९५; सेतु. १२७ दाद् (दे); प्रका.८ १; समु. ७१. (३) द्विगुणदमाङ्गीकारे सत्येव तदीयो व्यवहारः पुनर्द्रष्टव्यो नान्यथेति तात्पर्यार्थः ।

  1. अप.

(४) अत्र व्यवहारसमाप्तेरन्यथात्वासंभवात् पुन- न्यायान्तरमपि प्राङ्न्यायपराजित एव अङ्गीकृतदण्डेन दण्ड्य इत्याह याज्ञवल्क्यः- यो मन्येतेति । एवं सदण्डः पुनर्न्याय: । सनृपोत्तरसभायामेव नृपस्यैव दण्डने- ऽधिकारान्नुपरहितायां तूत्तरसभायां दण्डरहितः पुनर्न्यायः कार्य: । दण्डांशस्य नृपैककार्यत्वात् । उत्तरसभया च पूर्व- सभातो ज्यायस्या भवितव्यम् । सभ्यानां ज्यायस्त्वतारतम्यं निर्गेतृनिर्णयप्रकरणे दर्शितम् । नृपसभादृष्टस्य कुदृष्टत्व- शङ्कायां तु प्रकृष्टनृपान्तरसभायां पुनर्व्यायः । तथा च

  • शेषं मितागतम् ।

(१) यास्मृ. २ | ३०६; अपु. २२७/६५:२५९/८१; विश्व. २१३०९ यान्तं (गतं); मेधा. ८२ पू.; मिता.; अप. २।३०५; स्टच. १२९; पमा. २१३ वसिष्ठः; व्यचि. १०० तमायान्तं ( सभायां तु); दवि. ३५२ दाप... णं (द्विगुणं दापयेत् ) तमा- यान्तं ( सभायां तं ); सवि. ५०० ; ब्यसौ. ९३ ... दमम् (द्विगुणं दापयेद्धनम्); वीमि तमायान्तं ( तं सभायां ); दाप प्र. ९० तमायान्तं ( सभायां तं); ब्यउ. १६५; उयम. ११० येनापि (यतोऽपि) यान्तं (यातं); त्रिता.८३०; राकौ. ४ प्रका.८ २; समु. ७१. .४९५;