पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

साक्षिभिस्ताव देवासौ लभते साधितं धनम् * ॥ एवं धर्मासनस्थेन समेनैवाऽविवादिना । कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथा ॥ व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः । जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् । लेख्यं स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः + || ' निरस्तं लिखितं यत्तु तच्च सभ्यो विनाशयेत् । पश्चात्कारक्रिया वाऽपि निरस्येत न संशयः निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना | पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥ दौसस्त्रीभूगृहारामलेखकानां पराजये । एतेष्वेव सदा देयः पश्चात्कारस्तु पार्थिवैः ॥ पश्चात्कारो निर्णयान्तरक्रिया जयपत्रादिका, प्रमाणं साक्ष्यादि । एतेष्वेवेत्युपलक्षणं, अन्यत्रापि शिप्रै व्यचि. ९८ स्तद्दानात् । व्यासः

  • निहुते तु यदा वादी स्वयं तत्प्रतिपद्यते ।

निर्णयकृत्यम्

  • अस्य व्याख्यानं 'निहूते लिखितम्' इति याज्ञवल्क्यवचन-

व्याख्यासु (पु.५३९) द्रष्टव्यम् | X स्थल| दिनिर्देश: दर्शनविधौ (१.१०५) द्रष्टव्यः । + स्थलादिनिर्देश: लेख्यप्रकरणे (पृ. ३६८ ) ÷ व्याख्यासंग्रहः स्थलादिनिर्देशश्च लेख्यप्रकरणे (पु.३६९) द्रष्टव्यः । द्रष्टव्यः । (१) व्यसौ. ९३. (२) व्यक. १०२ तच्च सभ्यो (ततु सबो) वाsपि (कार्या); व्यचि. ९७. (३) व्यक. १०२ एतेष्वे (तत्तथै); व्यचि. ९८; व्यसौ. ९३. (४) व्यक.१०१; स्मृच.१२२ हुते (हवे) यदा (यथा) : स्तु (श्च); पमा.२०२ र्धो (६); दीक. ३२ तु यदा ( च स्वयं) सा (सं) विनय: (नियमः); व्यचि. ९६ हुते (हवे) र्धो (धं); नृप्र. १७ तत्प्र (तु प्र) र्धो (धं) स्मरणम् ; व्यसौ. ९२ स्यार्थो । विनयः (त्रार्ध नियमः); प्रका. ७७ हुते (हवे); समु.६७. य. का. ६९. ५४५ ज्ञेया सा प्रतिपत्तिस्तु तस्यार्थो विनयः स्मृतः ॥ इति यो दण्डोऽभिहितः स एव मिथ्याभियोगेऽपि स्वयं तत्प्रतिपद्यमानस्य भवतीत्यव गन्तव्यम् । स्मृच. १२२ 'तीर्ण प्रतिज्ञो विजयी मिथ्यावादी विहीयते ॥ जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । यदि वादी निराकाङ्क्षः साक्षिसत्ये व्यवस्थितः ।। " जितं तु दण्डयेद्राजा जेतुः पूजां प्रवर्तयेत् । अजिता अपि दण्ड्याः स्युर्वेदशास्त्रविरोधिनः ॥ • जेतुः प्रवर्तते पूजा गन्धमाल्याम्बरादिना || संग्रहकार: उक्त प्रकाररूपेण स्वमतस्थापिताऽपि वा । • राजा परीक्ष्य साक्ष्यैश्च स्थाप्यौ जयपराजयौ । 'यो यथोक्तान्यतमया क्रिययाऽर्थ प्रसाधयेत् | भाषाक्षरसमं साध्यं स जयी परिकीर्तितः ॥ असाधयन्साधयित्वा विपरीतार्थमात्मनः । दृष्टकारणदोषो वा यः पुनः स पराजयी ||

  • व्याख्यासंग्रह स्थलादिनिर्देशश्च साक्षिप्रकरणे (पृ. ३४६)

द्रष्टव्यः । (१) व्यमा३३३. (२) स्मृच. १२० ; पमा. १९९९ स्मृचि. ५९ पू.; नृप्र. १६ जितं तु (विजितं ) पू.) सवि. २१९. पू.; विता. ८३ पू.; राकी. ४४१ वते (कल्प) पू.; प्रका. ७६; समु.६६. (३) स्मृच. १२०; स्मृचि. ५९; नृप्र. १८; सवि. २१९ ते (येत्) जा (जां) ना (भिः) स्मृति:; प्रका. ७६; समु.६६. (४) स्मृच. १२० पि वा ( किया ) साक्ष्यै (सभ्यै); मा. १९९ : नृप्र. १६ स्मृचवत्; सवि. २१९ तापि वा (ता: क्रियाः) साक्ष्यै (सत्यै); प्रका.७६; समु.६६. (५) स्मृच. १२०; पमा. १९९; नृप्र. १६; सवि. २१९) प्रका. ७६; समु. ६६. (६) स्मृच.१२० वृ (दु); पमा. १९९ यित्वा (यन्वा ) जयी (जितः); नृप्र. १६; सवि. २१९; प्रका. २३४; समु.६६ यित्वा (यन्वा).