पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४४ व्यवहारकाण्डम् व्यवहारमातृकाप्रशंसा व्यवहारमुखं चैतत्पूर्वमुक्तं खयंभुवा । मुखशुद्धा हि शुद्धिः स्याद्व्यवहारस्य नान्यथा || योऽयं व्यवहारमातृका नामाध्याय उपलक्षित एत- त्सर्व व्यवहाराणां मुखम् । सर्वव्यवहारार्थव्यापित्वात् । स्वयंभुवा ब्रह्मणाऽमिहितमनया प्रत्यग्रीकृतव्यवहारमुख- शुद्धिः स्यात् । मुखशुद्धौ तु शुद्धिर्व्यवहारस्य स्वयंभुवा कीर्तितेति । अभी. २८ एवं पश्यन् सदा राजा व्यवहारान् समाहितः । वितत्येह यशो दीप्तं प्रेत्यानोति त्रिविष्टपम् || | एवमनेन प्रोक्तक्रमेण सह नित्यमेव यथार्थाधिकरणे तात्पर्यतोऽर्थान् तथा धर्माधिकरणे अधिकतरतात्पर्यतः एकचित्तो राजा व्यवहारान् पश्येत् । इह लोके यशो दीप्तमिति । भुवनं प्रकाशं वितत्य विस्तार्य अनेन महता पुण्यसंचयेनोपार्जितं परलोकत्रिविष्टपं स्वर्गे स्थानं शाश्वतं प्राप्नोति । अभा. १९-२० बृहस्पतिः सम्य निर्णयपर्यवसानं जयपत्रदानं दण्डश्च राज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् । त्रयस्तत्रोपचीयन्ते हानिरेकस्य जायते ॥

  • जेताप्नोति धनं पूजां जितो विनयनिग्रहम् ।

जयं दानं दमं राजा सभ्याः पुण्यमवाप्नुयुः ॥ प्रतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् । जयपत्रस्य चादानाज्जयी लोके निगद्यते ॥ पूर्वोत्तरक्रियावादनिर्णयान्ते यदा नृपः । (१) नास्मृ. २४४; अभा. २८. (२) नासं. १९६५ प्रेत्याप्नोति त्रि (अध्नस्याप्नोति); नास्मृ. १९७४; अभा. १९; अप. २११ सदा ( स्वयं) प्रेत्या... पम् (शक्रस्यैति सलोकताम्); स्मृच. १२३ प्रेत्या... पम् (शक स्यैति सलोकताम् ); सवि. ५०२ तं ( तः ) प्रेत्या... पम् (इन्द्रस्यैति सलोकताम् ); ब्यप्र. ९३ श्यन् ( श्येत्) दीप्तं (लोके); प्रका.७७ स्मृचवत् ; समु. ६७ स्मृचवत् . (३) स्मृच. १२३; प्रका. ७७; समु. ६७. (४) स्मृच. १२२; समु.६७. (५) शुनी. ४१७७३-७७४; व्यक. १०२; ब्यचि. ९७; स्मृचि.६०; व्यत.२३०; व्यसौ. ९२; व्यप्र. ९२ के (कै:); सेतु. १२५ चा (वा). | प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते * ॥ साधयेत्साध्यमर्थ यचतुष्पादान्वितं च यत् । राजमुद्रान्वितं चैव जयपत्रकमिष्यते + ॥ यद्वृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् । क्रियावधारणोपेतं जयपत्रेऽखिलं भवेत् + || अपराधानुरूपं तु दण्डं च परिकल्पयेत् × ॥ एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् । वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥ सोझिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् । वितत्येह यशो राजा ब्रघ्नस्याप्नोति विष्टपम् ।। सर्वापलापं यः कृत्वा मिथोऽल्पमपि संवदेत् । सर्वमेव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ॥ कात्यायनः अनेकार्थाभियोगेऽपि यावत्संसाधयेद्वनी ।

  • व्याख्यासंग्रहः स्थलादिनिर्देशश्च लेख्यप्रकरणे (पृ.३६५)

द्रष्टव्य: । + स्थला दिनिर्देशः लेख्यप्रकरणे (पृ. ३६५, ३६६) द्रष्टव्यः । x स्थलादिनिर्देशः दर्शनविधौ (पृ. ९८) द्रष्टव्यः । ( १ ) व्यक. ७ दृशो (चिवो); स्मृच. १२३ व्यकवत् ; पमा. २१९; स्मृचि.७ न्द्रसदृशो (न्द्रः सोऽचिरात्); नृप्र.१ ७; सवि. ५०२ शास्त्रोदितं (सभ्यैर्दिवा) व (र्या) शेषं व्यकवत् ; व्यप्र. ९३ व्यकवत् ; प्रका. ७७ व्यकवत् ; समु. ६७ निर्ण (विन) शेषं व्यकवत्. (२) स्मृच. १२३; पमा. २१९; सवि. ५०३ र्वन् (र्यात्); विता.९४ राजा अध्न (राज्यं वृद्ध) : ८३१ कार्य (न्याय) बध्न (वृत्र); प्रका. ७७; समु.६७. (३) व्यमा. ३११ थो (थ्या) प्य: (प्यं ) दभि (दिति); स्मृच. १२०; प्रका.७६ लापं (लम्भं); समु. ६६; विष्य. १० थो (थ्या). (नाधिकं); अप. २२०; ब्यक. ११८ नी (नम्); स्मृच.१२११ (४) मिता. २२०; उयमा. ३१२ गे (गो) साधितं विर.४८ इपि (च); पमा. २०३ ऽपि (तु) संसाधयेद्धनी (साधयते धनम् ) तं (ता); व्यचि. २७ ऽपि (तु); व्यनि. ७ व्यचिवत् ; नृप्र. १७ पूर्वार्ध पमावत् ; व्यत. २१८ ब्यचि- वत्; चन्द्र. २१ : १२७,१२८ व्यचिवत् ब्यसौ.३७ व्यचिवत् ; व्यप्र. ९८; विता. १०७; सेतु. १११ नम् (ने): प्रका. ७६; समु.६६ साधितं (नाधिकं); विग्य.१० ऽपि (च) साधितं (नाधिकं) •