पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्णयकृत्यम्: दण्डं च स्वपणं चैव धनिने धनमेव च ॥ (१) यदा तु प्रत्यवस्कन्दन मनेन मार्गेण पुनः पूर्व- वाद्यधरी कुर्यात् तदा कथम् ? मैवम् एवमौत्तराधर्य- करणे सत्यव्यवस्थैव स्यात् । का तर्हि गतिः १ अभ्य- चिकपणोपन्यासेन यदि (१) परं व्यवहारपरावृत्तिः । अन्यथाऽनवस्थैव स्यात् । ततश्च -सपण इति । दण्ड- स्वपणौ राज्ञे देयौ । स्ववतः पणः स्वपणः, यो धनिना व्यवहारं परावर्तयितुं पणः कृत इत्यर्थः । धनं तु धनिन एव राजा दापयेत् । चशब्दो घिग्दण्डादिसमुच्च- यार्थः । एवं तावत् साक्षिसङ्करे नियम उक्तः । ललाट स्वेदादिलिङ्गसङ्करे कथम् ? तत्राप्यनुमानमूलत्वालै निकाविस्मृतीनां सम्यगनुमान निरूपणाधीन एव व्यव हारनिर्णयः । विश्व. २।१८ (२) अपि च । यदि विवादो व्यवहारः । सपण: पणनं पणस्तेन सह वर्तते इति सपणः स्यात्तदा । तत्र तस्मिन्सपणे व्यवहारे । हीनं पराजितं पूर्वोक्तम् । दण्डं स्वकृतं च पणं राज्ञे, अर्थिने च विवादास्पदीभूतं धनं दापयेद्राजा । यत्र पुनरेक: कोपावेशवशाद्यग्रहमत्र पराजितो भवामि तदा पणशतं दास्यामीति प्रतिजानीते, अन्यस्तु न किञ्चित्प्रतिजनीते, तत्रापि व्यवहारः प्रवर्तते । तस्मिंश्च प्रवृत्ते पणप्रतिज्ञावादी यदि हीयते तदा स एव सपणं दण्डं दाप्यः । अन्यस्तु पराजितो दण्डं दाप्यः न पणम् । स्वपणं चेति विशेषोपादानात् । यत्र त्वेकः शतं, अन्यस्तु पञ्चाशतं प्रतिजानीते तत्रापि पराजये स्वकृतमेव पणं दाप्यौ । 'सपणश्चेद्विवादः स्यात्' इति वदता पणरहितोऽपि विवादो दर्शित इति । मिता. ● - निहुते लिखितं नैकमेकदेशे विभावितः । दाप्यः सर्व नृपेणार्थ न ग्राह्यस्त्वनिवेदितः + ॥ (१) यदि त्वनेकत्रार्थेऽभियुक्तः सर्वमादौ नेत्युक्त्वा पुनः किञ्चित् कथञ्चित् अभ्युपगच्छेत् तत्र तन्मात्रमेव किमसौ दाप्यः ? नेत्युच्यते -- निह्रुते इति । अनेका- र्थापलापकत्वेन लिखितो राज्ञे कथितो यदि निहुते, पुन- श्चैकदेशे स विभाव्यते, ततो दाप्यः सर्वान् सदण्डका- नर्थान् । यदि तु न लिखितः, तदैवंभूतोऽप्यदण्ड्यः । यद्वा, 'न ग्राह्यस्त्वनिवेदित' इत्यस्यान्या व्याख्या धनिने राज्ञा सर्वमर्थ दाप्यः, न तु दण्ड्यः । तदनभि- प्रेतोऽपीत्यर्थः । विश्व. २।२० -- (२) 'भूतमप्यनुपन्यस्तं हीयते व्यवहारतः' इत्यत्रो- दाहरणमाह - निह्नुते इति । नैकमनेकं सुवर्ण- रजतवस्त्रादि । लिखितममियुक्तमर्थिना प्रत्यर्थी यदि सर्वमेव निहुते अपजानीते तदाऽर्थिनैकदेशे हिरण्ये

  • शेषं मितावत् | + व्यमा व्याख्यानं अशुद्धिसंदेहान्नोद्धृतम् ।

शे , i (१) यास्मृ. २२०; अपु. २५३१४८-४९ तं नै ( ताने) शे (श) वितः (विऩम्) र्व (र्वो) र्थ (र्थो); विश्व. २।२० तं ने (तोड़ने) शे (श) व (र्वान्) थं (र्थान्); मिता. ; व्यमा. ३१० तं नै (ताने) शे (श) र्व (वांन् ) नृपेणार्थं (रूपणार्थान्); अप. हुते (ह्नवे) तं नै (तेऽने) शे (श); व्यक. १०१; स्मृच. १२० शे (श) ; पमा. २०२ स्मृचवत् ; व्यचि. ९७ विश्ववत्, क्रमेण नारदः; व्यनि. हुते (ह्नवे) शे (श); व्यत. २१६-२१७ सं नै (ताने) र्व (र्वान्)र्थ (न्); चन्द्र. १२७ लिखितं (निखिलं) सः (पं) दितः (दितम् ); ब्यसौ. १७ : ९२ स्मृचवत् ; वीमि.; व्यप्र. ९८

शे (श) र्थ (र्थो); बिता. १०७ (= ) स्मृचवत्; सेतु. १०.०

व्यतवत् ; प्रका. ७६ शे (श) दितः (दितम्); समु.६६ स्मृचवत्. (३) पणं राशे, साधितं च धनं धनिने प्राड्विवाको दापयेत् । प्राडूविवाकाभावे राजा स्वयमेव गृह्णीयात् जितेन मयैतावद्देयमित्यभ्युपेतं धनं पणः ।

  1. अप.

५३९ (४) एकदेशविभावनयापि मया सर्वे देयमित्यादिर्यत्र. पण इत्यर्थः । व्यचि.६०: (५) तुशब्देनापणविवादे पणदानव्यवच्छेदः । एव कारेण प्रथमेन स्वानभ्युपगतपरोक्तपणदानव्यवच्छेदः । द्वितीयेन च धनिन एवेत्यन्वितेन धनविषयक विवादाति- रिक्ते वाक्पारुण्यादौ धनदानव्यवच्छेदः । प्रथमचकारौ दण्डपणयोर देययोर्निष्पादनसमुच्चयार्थी । चरमचकार- स्त्रयाणां दण्डादीनां मिलितानां दानबोधनार्थः । #वीमि. एकदेशविभावितविचार:

  • शेषं मितावत् ।

१० पू. : १२३; पमा. २०४ तत्र (राजा) च स्व (तस्य); स्मृसा.१२१ ( = ) तु (प्र); व्यचि. ५९ ६०, ९७ तु (प्र) सा (स); दवि. ३५२. तु (प्र); सवि. ४९० सप (अप); व्यसौ. ९२; वीमि ; व्यप्र. ९२; विवा. १०३; २१२५ (=) पू.; प्रका. ६ ; समु.६७. बाल. --