पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

·

  • निर्णयकृत्यम्

विष्णुः उत्तमर्णश्चेद्राजानमियात्तद्विभावितोऽधमर्णो राशे धनदशभागसंमितं दण्डं दद्यात् । प्राप्तार्थ- श्रोत्तमर्णो विंशतितममंशम् । सर्वापलाप्येकदेशविभावितोऽपि सर्व दद्यात् (२) यः प्रत्यर्थी यत्परिमाणं धनं अपजानीते ऐतैर्दिव्यजयावधारणे शतार्ध दण्डयः शुद्धः । यत्परिमाणं वा धनमर्थी मिथ्या कथयति, अधर्मप्रवृत्तौ अशुद्धो दण्डभाक् । ' सोत्तरे एव व्यवहारेऽशुद्धस्य दण्डः । तस्मादपहुतात् मिथ्योक्ताच्च धनात् द्विगुणं दण्डार्थ दापनीयौ। अधर्मज्ञौ इति वचनाद् इदमैत्यन्ताभि निवेशादिप्रवृत्तविषयम् । +गोरा. (४) दण्ड्यस्याऽतिधनत्व इदं द्रष्टव्यम् । विचि.३४ (३) अत्र च समद्विगुणदण्डलेशानामपह्नोतुर्ज्ञाति- 'यो यावनिहुवी तार्थ मिथ्या यावति वा वदेत् । वयोवित्तसमाचारादिना व्यवस्था कार्या । व्यचि.९६ तौ नृपेण ह्यधर्मज्ञौ दाप्यौ तद्विगुणं दमम् || (१) येन पञ्चसहस्राणि दत्तानीति प्रमाणान्तरा- निश्चितं, लेख्यादौ तु करणे देश समारोपितानि प्रमाणान्तरं संवत्सराख्यमिति निश्चित्येदमपश्यत्केवलेन लेख्य- प्रमाणेन सर्वत्र प्रवर्तमानैः छलव्यवहारीति द्विगुणं दण्ड्यैः । यस्य तु विस्मृत्याऽप्यन्यथाप्रवृत्तिराशङ्कयते तस्य दशकं शतम् । एवमितरस्यापि । न तु सर्वापह्नवे (२) तस्य साधनस्य प्रमाणस्य वक्ष्यमाणलिखित- दशभाग एकदेशापह्नवे द्विगुणमिति । किन्तु शाळ्या- साक्ष्यादिलक्षणस्य सिद्धौ निर्वृत्तौ सिद्धिं साध्यस्य जय- दन्यथा प्रतिपद्यमानौ द्विगुणं दण्ड्यौ । विस्मृतिदारि- | लक्षणां प्राप्नोति । अतोऽस्मादन्यथा प्रकारान्तरे द्याभ्यां दण्डमुत्तरम् । यो यावन्तमर्थमपहुवीताप- | साधनासिद्धौ विपरीतं साध्यस्यासिद्धिं पराजयलक्षणामा- जानीतेऽधमर्गो, मिथ्या यावति विपरीतं धनं वदे | प्नोतीति संबन्धः । तत्सिद्धौ सिद्धिमानोति विपरीतमतोऽन्यथा ॥ (१) कस्मात्पुनः प्रतिज्ञातार्थसाधनाभिधानयत्नः, यस्मात् - तत्सिद्धाविति । विश्व.२१८. ऋमिता. (३) विपरीतमविजयमाप्नोतीत्यर्थः । विपरीतं तु भङ्गमिति मिताक्षरा तच्चिन्त्यम् । वीभि, मनुः पराजितद्रण्ड:

  • अस्माभिः धर्मव्यवहार चरित्र राजशासनादिनिर्णय साधन-

विचार: दर्शन विधिप्रकरणे सविस्तरमभिहितः, निबन्धकद्भिस्त्व- स्मिन् प्रकरणे । दुत्तमः, तावुत्तमर्गाध मर्णावधर्मज्ञौ तद्विगुणं दमम् । तदित्यपहूयमानधनपरामर्श: । यावदपहुतं ततो द्विगुणं दमो दण्डः । अधर्मज्ञग्रहणाच्च लिङ्गानिश्चितछल- xमेधा. विषयोऽवं दण्ड इत्युक्तम् । (१) विस्मृ. ६ | २०-२२; व्यमा ३११ प्येक ( पे एक). (२) सवि. २११. (३) सवि.२२०. याज्ञवल्क्यः प्रमाणाधीनो विजयः x व्यप्र. मेधावद्भावः । + ममु., विर, मच, नन्द, भाच. गोरागतम् ।

  • अप., व्यनि, व्यप्र., विता. वाक्यार्थी मितावत् ।

यावति); सेतु. ३८, ३१७ दमम् (धनम् ); प्रका. ७७३ समु. ६६; विव्य. ३१ वदेत् (भवेत्). (४) मस्मृ. ८/५९; व्यक. १२७-१२८; स्मृच. १२२; विर. ७७; पमा. २०१३ व्यचि. ९६ ण ा (णाप्य) दाप्यौ | (१) यास्मृ. २१८ ; अपु. २५३।३७ विश्व. २१८; मिता. ; व्यमा. (दण्ड्यौ); विचि. ३४; दवि. ३५१ तद्वि (चद्वि) शेषं व्यचि बत् + बीमि. २१११ व्यचिवत्; व्यप्र. २७८ यावति वा (वा देश. २ न. इण्यम् ४ चति. ३०६; अप. ; व्यक. ३८; .१३;व्यचि. १५, २६; व्यनि.; स्मृचि. ४२; नृप्र. ७; व्यसौ. ३६; वीमि.; ग्यप्र.४५,८६, १३५; व्यम. ९; विता. ७५; प्रका. ४; समु. २५; विग्य.८. व्य. का. ६८