पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३४ व्यवहारकाण्डम् भारद्वाजः तेथा मापं बुधाः प्राहुः काकिणीनां चतुष्टयम् । विंशतिः स्यात्पुनस्तेषां स मुख्यः पण उच्यते ॥ स्मृत्यन्तरम्

  • तिर्यग्यवोदराण्यष्टावूर्ध्वा वा ब्रीहयस्त्रयः ।

प्रमाणमङ्गुलस्योक्तं वितस्तिर्द्वादशाङ्गुलः ।। हँस्तो वितस्तिद्वितयं दण्डो हस्तचतुष्टयम् । तत्सहस्रद्वयं क्रोशो योजनं तच्चतुष्टयम् || अङ्गुल्यमत्रयमाह्या शाणमित्यभिधीयते । शाणं पाणितलं मुष्टिः प्रसृतिश्च तथाऽञ्जलिः ॥ कुडपश्च तथा प्रस्थ आढको द्रोण एव च । मानी खारी च विज्ञेयाः संख्यायाश्चतुरुत्तराः || अनिर्दिष्टकर्तृकवचनानि साधं शतं सुवर्णानां निष्कमा हुर्मनीषिणः ॥ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः || आढकैस्तैश्चतुर्भिश्च द्रोणस्तु कथितो बुधैः । कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश || पलं च कुडव: प्रस्थ आढको द्रोण एव च । धान्यमानेषु बोध्दव्याः क्रमशोऽमी चतुर्गुणाः || द्रोणैः षोडशभिः खारी विंशत्या कुंभ उच्यते । कुम्भैस्तु दशभिर्वाहो धान्यसंख्या प्रकीर्तिता || दशद्रोणा भवेत् खारी कुम्भोपि द्रोणविंशतिः ॥ (१) सवि. १८१; समु. ५२ तथा मापं (मापकं तु) स्मृत्यन्तरम्. (२) मिता. २०१०६ (=); स्मृच. १०५ल: (ला); पमा. १७५ स्मृचत्रत्; स्मृचि. ५४; दित. ५९६ ( =); सवि. १८५ ल: (लम्); उग्रप्र. १८७ लस्योक्तं (लोक्तं हि ); व्यम. ३१ वा (ग्रा); विता. २३४ (); प्रका.६६ स्मृचवत्; समु.५५ स्मृचवत्. (३) मिता. २|१०६ (=) स्तो (स्ते); स्मृचि. ५४ ष्टयम् (गुणम्); सवि. १८५ प्रथमपादः; व्यप्र. १८७; उयम ३२ स्तो (स्तौ); प्रका. ६६; समु. ५५. (४) स्मृच. ३१९; समु. १५१. (५) मेधा. ८ । २२० ( शाब्दं शतं सुवर्णानां निष्कमा हुर्महाधिय:); विचि.८५. (६) अप. २।२७५. (७) विचि. १३७ नेषु (नेन); सेतु. २३९; विव्य. ५२. (८) सेतु. २३८. माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य हि । . कृष्णलस्तु चतुर्थांशो माषस्यैष प्रकीर्तितः ॥ माषकं पञ्चकृष्णलम् । २ माषकाणि चतुःषष्टिः पलमेकं विधीयते ।। द्वात्रिंशत्पलिकं प्रस्थं स्वयमुक्तमथर्वणा । आढकस्तु चतुःप्रस्थैश्चतुर्भिद्रण आढकैः ॥ पंचकृष्णलको माषस्तैश्चतुःषष्टिभिः पलम् | द्वात्रिंशता पलै: प्रस्थो मागधेषु व्यवस्थितः ॥ आढकस्तैश्चतुर्भिस्तु द्रोण: स्याच्चतुराढकः । सर्वेषामेव मानानां मागधं श्रेष्ठमुच्यते || तदेतन्मागधमात्र इत्याहुः । तन्न गोपथब्राह्मण- संवादित्वेन साधारण्यौचित्यात् मागवेष्विति व्यवहरण- दवि. १३६ परम् । अग्निपुराणम् "त्रियवं कृष्णलं विद्धि माषस्तत्पञ्चकं भवेत् || कृष्णलानां तथा षष्ट्या कर्षा राम कीर्तितम् । सुवर्णश्च विनिर्दिष्टो रामं षोडशमाषकः ॥ निष्कः सुवर्णाश्चत्वारो धरणं दशभिस्तु तैः । तारुण्यसुवर्णानां मानमेतत्प्रकीर्तितम् ॥ ताम्रिकैः कार्षिको राम प्रोक्तः कार्षापणो बुधैः ॥ स्कन्दपुराणम् पलद्वयं हि प्रसृतिस्तद्वयं कुडवं स्मृतम् । चतुर्भिः कुडवैः प्रस्थमाढकैश्च चतुर्गुणैः । चतुर्गुणो भवेद्रोण इत्येतद्रव्यमानकम् ।। भविष्यपुराणम् कुंम्भो द्रोणद्वयं सूर्यः खारी द्रोणास्तु षोडश || सूर्य इति द्रोगस्य नामान्तरं, केचित्सूर्य इतिपठन्ति । दवि. १३५ विष्णुधर्मोत्तरम् " द्रोणैः षोडशभिः खारी विंशत्या कुम्भ उच्यते । कुम्भैस्तु दशभिः खारी धान्यसंज्ञा प्रकीर्तिता || (१) धान्येति यवादीनामपि द्रवद्रव्याणामपि चोप- (१) गौमि. १२।१९. (२) दवि.१३४.(३) दवि.१३६. (४) अपु. २२७७१-४. (५) दत्रि.१३४. (६) दवि.१३५. (७) दवि. १३५.