पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मानसंज्ञाः चतुर्थो भागो माषः माषावरार्द्ध इत्यादिवक्ष्यमाणनारद- वचनस्वरसाच्च । तथा - कार्षापणपादः चतुःकाकि- नीको माषः, वक्ष्यमाणनारदवचनात् । राजतश्चापरो मात्री विष्णुगुप्तदर्शनात् कृष्णलस्य साधारण्यं युक्तमेव । एवं च माषादिशब्दानां नानार्थतया दण्डविधावन- ध्यवसाये व्यवस्थामाह कात्यायन:- मात्र इति । दवि.२८-२९ धानकचतुर्भागः । द्वादश सुवर्णम् । नाभा. १९/११८ (२) कार्षापण उक्तः अब्धिका चतस्रोsब्धिका धानकः । ते धाना दीनारश्च सर्वप्रकारः । बृहस्पतिः अत्र 'संख्या रश्मिरजोमूला मनुना समुदाहृता । कार्षापणान्ता सा दिव्ये नियोज्या विनये तथा ॥ मनूक्तप्रमाणान्तरमाषादिर्दिव्यदण्डव्यति- रिक्तविषये देशव्यवहारविरोधे न ग्राह्यः । मनूक्तप्रमाणो माषादिर्दिव्यदण्डविषये देशव्यवहारविरोधेऽपि ग्राह्य एव । तथा च बृहस्पतिः - संख्येति । कार्पापणान्तग्रहणं निष्कप्रमाणे तु नायं नियम इति प्रतिपादनार्थम् । तेन निष्कान्तरेण दिव्यं किञ्चिदुत्तरत्रोच्यमानमविरुद्धम् । स्मृच. ९९ ' लोके संव्यवहारार्थ संज्ञेयं कथिता भुवि || ' निष्कं सुवर्णाश्चत्वारः कार्पिकस्ताम्रिकः पणः । ताम्रकर्षकृता मुद्रा विज्ञेयः कार्षिक: पणः || कर्षः पलचतुर्थांशः । 'ते प्रोडशाक्षः कर्पोऽस्त्री पलं कर्षचतुष्टयम्' इत्यमरसिंहेनाभिधानात् । ते मापा: षोडशाक्षः कर्ष इति च संज्ञेत्यर्थः । तेनाक्षकर्षशब्दयो: सुवर्णपरिमाणवचनमित्यवगम्यते । व्यप्र. १७६ (१) अप. २।९९ येत ( येत्त ); व्यक. ७७; स्मृच. ९९, २११; पमा. १५९; स्मृसा. ११६; व्यचि.८९; स्मृचि.५२; दित. ५८०; चन्द्र. १६१; व्यसौ. ७१ ; व्यप्र. १७५,३५१ः विता. ६७७ न्ता (नां); राकौ.४०९; प्रका.६३-६४; समु. ५२ अपवत् (२) विर.६६७. ५३३ सं एव चान्द्रिका प्रोक्ता ताश्चतस्रस्तु धानका | ता द्वादश सुवर्णस्तु दीनाराख्यः स एव तु || विष्णुगुतः -- 'सुवर्णसत तितमो भागो रोपक उच्यते । दीनारो रोपकैरष्टाविंशत्या परिकीर्तितः' || दवि.२७ (३) स्मृच. ९९ उत्त.; विर.६६७ उत्त.; पमा. १५८ उत्त; स्मृसा. ८३ उत्त.; दवि. २ .२७ उत्त.; व्यप्र. १७६; विता. २७४; प्रका.६३ उत्त.; समु. ५२ उत्त कात्यायनः पेणो विंशतिमापस्तु दिव्यादन्यत्र कीर्तितः ॥ माषो विंशतिभागस्तु ज्ञेयः कार्षापणस्य तु । काकिणी तु चतुर्भागा माषकस्य पणस्य च । पञ्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी || कार्षापणोऽण्डिका ज्ञेया ताश्चतस्रस्तु धानकः । ते द्वादश सुवर्णस्तु दीनारचित्रकः स्मृतः ॥ बैड् यवाः पार्श्वसंमिताः । अङ्गुलमिति शेषः । दित. ५८२ उशना मापो विंशतिमो भागो ज्ञेयः कार्पापणस्य तु । काकिणी तु चतुर्भागो मापस्येति प्रकीर्तितः ॥ व्यासः पलान्यष्टौ सुवर्णस्य सुवर्णाश्च चतुर्दश । एतन्निष्कप्रमाणं तु व्यासेन परिकीर्तितम् || (१) स्मृच. ९९न्द्रि (ण्डि); विर.६६७ चा (च) नका (निका:) व तु (व हि); पना. १५८; स्मृला.८३ चन्द्रिका (चाटका) नका (निका:); दवि २७ नका (निका:); ब्यप्र. १७६ नका (नकाः); प्रका. ६ ३ स्मृचवत्; समु. ५२ स्मृचवत्. (२) सवि. १८१; समु. ५२ तित: (यंते) स्मृत्यन्तरम्. ( ३ ) स्मृच. ९९ काकि (काक); दवि. २७ णी (नी) गा (गो) षकस्य (पस्य च ) प्रथमार्थद्वयम्, चतुर्वर्गचिन्तामणी; व्यप्र. १७७ प्रथमार्थद्वयम्; विता. २७४ भागस्तु (मो भागो) णी (नी) गा (गो ) च (वा); राकौ. ४१० भागस्तु (मो भागो)च (वा) तृतीयार्थ विना; प्रका.६३ स्मृचवत् ; समु. ५२स्मृचवत् . (४) स्मृच.९ ९; प्रका. ६ ३; समु.५२. (५) दित. ५८२. ( ६ ) मभा. १२/१९ मो भागो (भागस्तु) स्पेति (स्यैव); गौमि. १२।१९ मो भागो (भागस्तु) स्य तु (स्य हि) किणी (कणी) भांगो (र्थांशो) स्येति (स्यैप); सवि. १८१. (७) स्मृच. ९९; पमा. १५८ र्णस्य सुवर्णाश्च (णं स्यात्सु- वर्णानां) एतत् (एवं); नृप्र. १३ पमावत् ; व्यप्र. १७७ पूर्वार्धे (पलान्यष्टौ सुवर्णाः स्युस्ते सुवर्णाश्चतुर्दश) एतत् ( एवं); प्रका. ६३; समु. ५२.