पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३२ निष्कमिति रजतप्रकरणे स्वर्णशब्दोपादानं हेमप्रकरणो- क्तमानप्राप्त्यर्थे, तेन हेमप्रमाणभूतचतुःसुवर्णमानोन्मितं रजतं निष्कमिति महार्णवाभिधाने निबन्धे व्याख्यातम् । एवं च 'चतुःसुवर्णिको निष्क' इति मनुवचनमध्येवमेवो- नेयम् । रजतप्रकरणाम्नानाऽविशेषात् । अत एवोक्तं प्रमाणत इति । रजताधिकारे विष्णुगुप्तः – अष्टाशीति- गौरसर्षपा रूध्यमाषकस्ते षोडश धरणं निष्को वा विंशतिर्वा रूप्यपलं तद्दश धरणकम् । स्मृतिः 'पञ्च सौवर्णिको निष्क इति' । तथा – 'साष्टं शतं सुवर्णानां निष्कमाहुर्मनीषिणः' । अभिधानको तु – - 'निष्कमस्त्री साष्टहेमशते, दीनारकर्षयोः' । रक्षोऽलङ्करणे हेमपलेऽपि चेत्युक्तम् ॥ दवि. २५-२६ · व्यवहारकाण्डम् नारदः कोर्षापणो दक्षिगस्यां दिशि रौप्यः प्रवर्तते "पणैर्निबद्ध: पूर्वस्यां षोडशैव पणा: स तु || कार्षापणो दक्षिणस्यां दिशि द्रविलविषयादौ रूढ एक एव लोहैः कृतः रूपमानगणनायाम् | यथेह वीनारकेण व्यवहारः प्रवर्तते । तत्र पणैर्निबद्धः पूर्वस्यां प्राक् षोडशभिः । षोडशपणं कार्षापण: कार्षापण संव्यवहारे । नाभा.१९।११६ मोषो विंशतिभागस्तु पणस्य परिकीर्तितः ॥ पैणस्तु षोडशो भागो ज्ञेयः कार्षापणस्य तु || (१) नातं. १९।११६ रौप्य: (रूढ:); नास्ट. २१/५७ षोडशैव (विंशतिस्तु); स्मृच.९९ पू.; विर.६६८; पमा. १५८ पू.; दवि. २८; व्यप्र. १७७ पू.; प्रका.६३ पू.; समु. ५२. पू. ● (२) नास्मृ. २११५८ पण... तः (शेय: कार्षापणस्य तु); : मिता. २११५९ भागस्तु (मो भागः); व्यक. १०६ णस्य (लस्य) स्मृत्यन्तरम्; स्मृच. १५८ भागस्तु ( तमो भागः ) स्मृति: : २११ मितावत् ; विर. ६ व्यकवत्, स्मृति: : २३४ पण... तः (शेयः कार्षापणस्य च) : ६६७ नास्मृवत् ; पमा. • ३८१ मितावत् ; स्मृसा.८३ व्यकवत् ; विचि. ३ व्यकवत्, बृहस्पतिः; स्मृचि.२२ र्तित : ( येते) शेषं मितावत् ; दवि. २७; सवि. १८१ मितावत्, कात्यायनः; व्यप्र. ३५० पण (पल) शेषं मितावत् ; व्यउ.९९ मितावत् ; विता.६७७ मितावत् ; सेतु. ३ व्यकवत् बृहस्पति: १९८ नास्मृवत् ; समु. ५२; विग्य. २१ बृहस्पतिः. (३) स्पा.८३ णस्तु (लस्तु) तु (च); दात्रे २७ काकिणी तु चतुर्भागो माषस्य च पणस्य च || पेञ्चनद्याः प्रदेशे तु संज्ञेयं व्यावहारिकी । कार्षापणप्रमाणं तु निबद्धमिह वै तया ॥ (१) पञ्चनद्या इत्यादि इह शास्त्रीयसंव्यवहारार्थ कार्षापणप्रमाणं तदेवं निबद्धं, यत्पञ्चनद्याः प्रदेशे प्रसिद्धार्थ, इतरतु तत्तद्दिशि लोकव्यवहारार्थमुक्तम् । विर.६६७ (२) पञ्चनदे देशे या संज्ञा तथा कार्षाप (णप्रमा) णं निबद्धं इह मध्यमे विनयवाक्यप्रणयनिमित्तम् । नाभा. १९/१९७ कार्पापणोऽण्डिका ज्ञेया ताश्चतस्रस्तु धानकः । तद्वादश सुवर्णस्तु दीनाराख्यः स एव च ॥ ( १ ) अत्र रत्नाकरे वृद्धिप्रकरणीयः क्वचित् पल- स्येति पाठो लीपिप्रमादः । कामधेनुकल्पतरुकृत्यसार- मिताक्षरास्मृतिसारेषु मानप्रकरणे मूर्धन्यपाठदर्शनात् पणकार्षापणादिप्रकरणे सुवर्णमापस्य पलस्य लक्षणा- योगाच्च । पञ्चनद्या इति शास्त्रीयव्यवहारात् कार्षापण प्रमाणं तदेव निबद्धं यत् पञ्चनदीप्रदेशप्रसिद्धम् | इतरत्तु तत्र तत्रैव व्यवहारिकम् | यथा नारदः – 'कार्षापणो दक्षिणस्यां दिशि रौप्यः प्रवर्तते । पणैर्निबद्धः पूर्वस्त्रां षोडशैव पणाः स तु' || एवं च सौवर्गिको माषः पञ्च- रत्तिकः । राजतो द्विरत्तिकस्तथा पुराणस्य विंशतिभागो माषः । कात्यायनदर्शनात् तथा -- पणस्य विंशतितमो भागो माषः । नारदवचनात् तथा -- •कार्षापणस्य (१) नास्मृ. २११५८ काकि (काक) पण (पल); विर. ६६७ णी (नी); स्मृला.८३ तु (च) भी (र्थ भा); दवि.२७. ! (२) नालं. १९ | ११७ संज्ञेयं (या संशा ) ; नास्मृ. २१।५९ संज्ञेयं (संज्ञाया) वै (नै); विर. ६६७ व्याव ( व्यव) निव... या ( तन्निबद्धमिहैव वा ); स्मृसा.८३ संशे ( विशे ) व्याव- हारिकी (व्यवहारिणाम्) (कार्षापणं प्रमाणं तु तन्निवद्ध मिहैव तु); दवि. २७ निव... या (तन्निबद्धमिहैव तु . (३) नासं. १९ | ११८ (कार्षापणोऽब्धिका शेयश्चतस्रस्तास्तु धानकः । ते द्वादश सुवर्ण स्याद्दीनारभित्रकः स्मृतः ॥); नास्मृ. २१ | ६० ज्ञेया: (गेया); दवि. २८ ( कार्षापणस्त्रिका शेयास्ता- श्वतत्रस्तु धानिकाः । ते द्वादश सुवर्ण तु दीनारो धानिकः स्मृतः ॥ ).