पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यवहारकाण्डम् •त्यर्थः । चशब्दोऽध्याहार्यः । , i (६) पुराणमनादिसिद्धम् । समाख्यातस्तत्पद्मरज उच्यते ॥ इति । स्मृच. ९९ व्यप्र. १७६ | त्रसरेणुपदार्थेष्वपि द्रव्येयत्ता स्वयमूहनीया ।' यवो Xनन्द. मध्य इत्यत्र मध्यशब्दः श्लोकपूरणार्थ इत्युक्तं (७) 'कर्षः स्याद्दशमाषिकः' इति निघण्टुः | पलः | तद्भाष्ये । त्रसरेणी पद्मरज:संज्ञाऽपि पुराणे दर्शिता - चतुर्थाशकः कर्षकयोन्मानितः कार्षिकः, ताम्रस्य विकार: 'अष्टानां परमाणूनां समवायो यदा भवेत् । त्रसरेणुः ताम्रिकः, कर्षसंमितताम्रविकार: ढब्बूकस्यार्ध: । भाच. धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः ॥ (१) शतमान इति संज्ञा दशानां धरणानाम् । रजत शब्देन सुवर्णमप्युच्यते । तेन रूप्यसुवर्णयोरियं संज्ञा । सुवर्णस्य मानं तु शास्त्रान्तरात्परिमातव्यम् । तथा च विशेषयिष्यति शतमानं तु राजतमिति । मेधा (२) सुवर्णस्यैव स्थूलयवैः कृष्णलपरिकल्पनायां • व्यावहारिक निष्कस्य षोडशांश: कृष्णलो भवतीति दान- प्रकरणादौ व्यावहारिकी विशिष्टसंज्ञा निष्कस्य । मवि. याज्ञवल्क्यः जालसूर्यमरीचिस्थं त्रसरेणू रजः स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते ॥ (१) एवं दण्डपातनविधिरुक्तः । अधुनाऽर्थदण्डस्योक्तं मध्यमाघमसाहसाद्यपेक्षया प्रमाणं वक्तुमाह – जलमिति । सूर्यमरीच्यन्तर्गतं जलमिव यद्रजो दृश्यते, तद् भेद- बुद्धया गृह्यमाणं त्रसरेणुमंज्ञकं भवति । त्रस्त इव परि- भ्रमतीति त्रसरेणुः । तेऽष्टौ रेणव एकीभूता लिक्षा। ताश्च तिस्रो राजसर्षप उच्यते । एवमुत्तरत्रापि योज्यम् । विश्व. १।३५७ (३) एतेषां श्लोकानां तात्पर्यार्थः प्रातिलोम्येनोच्यते । निष्कशतमानशब्दावेकपले रूपद्रव्ये वर्तेते । अत एव रूप्यसंज्ञाधिकारे, – 'शतमानं तु दशभिर्धरणैः फलमेव तु । निष्कः सुवर्णाश्चत्वारः' । इति याज्ञवल्क्येनोक्तम् । पणकार्षापणशब्दौ पलचतुर्थाशकर्षस्य ताम्रद्रव्यस्य नामधेयम् । पुराणधरणशब्दौ पलदशमांशस्त्र रूप्य- द्रव्यस्य नामनी । कर्षचत्वारिंशत्तमांशस्य रूप्यद्रव्यस्य माषसंज्ञा, दशपलस्य धरणसंज्ञा । सा च रजतेतरद्रव्य-: विषये वेदितव्या । राजतधरणस्याल्पपरिमाणत्वात् । पल- संशा सर्वद्रव्यविषयेऽवगन्तव्या । विशेषास्मृतेः । सुवर्ण- शब्दस्तु काञ्चनकर्षवचनः 'सुवर्णबिस्तौ हेम्नोऽक्षे' इत्य- मरसिंहेन विशेषितत्वात् । अक्षे कर्ष इत्यर्थः 'ते षोड- ते राजसषेपास्त्रयो गौरसर्षपः सिद्धार्थः । गौरसर्षपाः शाक्षः कर्षोऽस्त्रीति' तेनैबोक्तत्वात् । कर्षषोडशभागस्य | षट् यवो मध्यः । मध्यमो न स्थूलो न सूक्ष्मः । एतेन माषसंज्ञा । सा च रूप्यद्रव्यादन्यत्र विज्ञेया | रूप्य | गौरसर्षपा अपि मध्यमा इति गम्यते । तथा राजसर्षपा माघकस्य कर्षचत्वारिंशत्तमांशत्वात् । कृष्णलशब्दस्तु | कर्षाशीतिभागवाची । माषपञ्चमांशत्वात् । एवं सर्षपलिक्षा- गौरस्तु ते त्रयः षट् ते यवो मध्यस्तु ते त्रयः | कृष्णलः पञ्च ते माषस्ते सुवर्णस्तु षोडश || अपि मध्यमशब्दादेव सर्षपादिशब्दाः न केवलमुन्मान- वचनाः किन्तु तदुन्मितद्रव्यवचना इति गम्यते । यथा x शेषं व्यप्रगतम् । (१) मस्मृ.८।१३ ७; स्मृच.९८ सौवर्णि (सुवर्ण); विर. ६६६ सौ (सु); पमा. १५७; स्मृसा.८३ सौवर्णिको निष्को (सुवर्णो निष्कम); स्मृचि. ३७ स्मृचवत् ; दवि. २५; ग्यप्र. १७६; विता. २७३; राकौ. ४१०३ प्रका.६३ स्मृचवत्; समु.५२ स्मृचवत, (२) तत्र कृष्णलमापसुवर्णपलादिशब्दैरर्थदण्डा वक्तव्यास्ते च प्रतिदेशं भिन्नपरिमाणार्था इत्येकरूपाप- राधेऽपि देशभेदेन न्यूनाधिकदण्डो मा भूदिति कृष्ण- लादिशब्दानां नियतपरिमाणविषयत्वं दण्डव्यवहारे दर्श- यितुमाह - जालेति । जालकान्तरप्रविष्टादित्यरश्मि स्थितं यद्रजस्तत् त्रसरेणुरित्युक्तं योगीश्वरादिभिस्तत्वदर्शिभिः । ते च त्रसरेणवोऽष्टौ लिक्षा स्वेदजयूकाण्डम् । ता लिक्षा- स्तिस्रो राजसपो राजिका । मिता. (१) यास्मृ. १ | ३६२; विश्व . १ ३५७ जाल ( जलं ); मिता. ; अप. १।३६०-३६१; वीमि. क्षां तु (क्षास्तु); समु. ५२ स्मृत्यन्तरम्. (२) यास्मृ. १।३६३; विश्व. १।३५८; मिता.: अप. १९३६१-३६२ तु ते त्रयः (त्रयस्तु ते ); वीमि.; समु.५२ स्मृत्यन्तरम्.