पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-संकीर्णदिव्यविधिः संकीर्णदिव्यावधिः नारदः 'सीमाविवादे संप्राप्ते भारता ... सीमां समुद्धरेत्तत्र... स्पृशेच्च हरिवंशाद्वंशनाशो गगया च कुलक्षयः । शालग्रामशिला दुर्गा न स्पृश्या च कदाचन ॥ पुराणानां च सर्वस्वं भारतं परिकीर्तितम् । भारतस्यापि सर्वस्वं हरिवंश इति स्मृतः ॥ तस्मात्सीमाविवादे त्वं सत्यपक्षे स्थिरो भव ॥ शिरसि पुस्तकं गृहीत्वा सीमाभूमिं प्रदर्शयेत्। स्मृचि.५८ (१) स्मृचि. ५८. णांस्तथा । ' ज्येष्ठपुत्रं कलत्रं च ज्येष्ठा आत्मानं लेखयेत्पत्रे तद्धानौ हानिरुच्यते ॥ हरिवंशस्य दुर्गायास्तण्डुलानां कनकस्य च । दातुर्ग्रहीतुर्हस्ताच्च पतनं यदि जायते ॥ स्वयं वा प्रस्खलेद्भूमौ वाससां स्खलनं भवेत् । अन्धत्वं दिग्भ्रमश्चापि सद्यो भङ्गस्य... | ... कात्यायनः हेरिवंशः सीमवादे भेदे दुर्गा तु कथ्यते । मैत्रीभेदे शिला प्रोक्ता मनःशुद्धिरतोऽन्यथा || (१) स्मृचि. ५८. (२) स्मृचि. ५२.