पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२४ राजतं कारयेद्धर्ममधर्म सीसकायसम् ।। ! (१) हन्तृणामिति साइला भियोगेषु । याचमानाना- मिति अर्थाभियोगेषु । प्रायश्चित्तार्थिनामिति पातकाभि- योगेषु । 'राजतं कारयेद्धर्ममधर्म सीसकायसम्' इति प्रतिमाविधानम् । सीसकं वा आयसं वेति । 6

  • मिता.२।११३

व्यवहारकाण्डम् " गोमयेन मृदा वापि पिण्डौ काया समन्ततः । - मृद्भाण्डकेऽनुपहते स्थाप्यौ चानुपलक्षितौ ॥ उपलिप्ते शुचौ देशे देवब्राह्मणसंनिधौ । आवाहयेत्ततो देवान् लोकपालांञ्च पूर्ववत् || धैर्मावाहनपूर्व तु प्रतिज्ञापत्रकं लिखेत् । यदि पापविमुक्तोऽहं धर्मस्त्वायातु मे करे | अशुद्धश्चेन्मम करे पापमायातु धर्मतः ॥ इति अभिशस्तोऽभिमन्त्रयते । मिता. २।११३ अभियुक्तस्ततश्चैकं प्रगृह्णीताऽविलम्बितः । धर्मे गृहीते शुद्धः स्यादधर्मे तु स हीयते ॥ एवं समासतः प्रोक्तं धर्माधर्मपरीक्षणम् ॥ (२) तस्यायमर्थः । हिंसाधनपातकाद्यभियोगेष्वल्पे- ष्वभिशस्तानां धर्मजं दिव्यमिति । स्मृच.९८ • सीसकायसं सीसक मिश्रायस निर्मितम् । केचित् सीसक निर्मितमायसनिर्मितं वेति वर्णयन्ति । स्मृच.११९ ? लिखेद् भूर्जे पटे वाऽपि धर्माऽधर्मो सिताऽसितौ । अभ्युक्ष्य पञ्चगव्येन गन्धमाल्यैः समर्चयेत् || सितपुष्पस्तु धर्मः स्यादधर्मोऽसितपुष्पधृक् । एवं विधायोपलिप्य पिण्डयोस्तौ निधापयेत् || पिण्डयोस्तौ निधापयेत् पिण्डयोरभ्यन्तरे तौ स्थापये दित्यर्थः । स्मृच. ११९

    • दित., सवि. मितावत् ।

क्षणम् ॥) : ११९ पू.; पमा. १९७ पू.; नृप्र. १६ पू.; दि. ६१०; सवि.१६९ पूर्वार्ध स्मृचवत्, उत्तरार्धे (संदिग्धे- ध्वभिरतानां धर्म्याधर्म्य परीक्षणम् ) : २१५ पू.; व्यप्र. २१८; ब्यउ.७०; ब्यम. ३७; राकौ. ४३९; प्रका.६३ सविवत् : ७५ पूं.; समु.५१ हन्तॄणां ( भर्तॄणां ): ६५ पू. ! (१) मिता. २।११३; स्मृच. ११९; पमा १९७; स्मृचि. ५.७; नृप्र. १६; दित. ६१०; सवि. २१५; व्यप्र. २१८) उं. ७०; ब्यम. ३७; राकौ. ४३९; प्रका. ७५; समु.६५. ..(२) मिता. २१११३; स्मृच.११९; पमा.१९७;स्मृचि. ५७; नृप्र. १६ अर्जे पटे वापि ( त भूर्जपत्रे वा ); दित. ६१०; सवि. २१६ जें प (र्जपु) बृहस्पतिः; त्रीमि. २ | ११३; व्यप्र. २१८; व्यउ. ७० ; व्यम. ३७; राकौ. ४३ ९; प्रका. ७५; समु.६५-६६. (३) मिता. २१११३ प्य (ख्य); स्मृच. ११९; पमा. १९७; स्मृचि. ५७; नृप्र. १६ स्तु धर्म: स्यात् (धरो धमों); दि. ६१० धृक् (क:) प्य (ख्य); सवि. २१६ ध्रुक् (धृव ) तौ नि (तानि) बृहस्पतिः; वीमि. २१११३ मितावत् ; व्यप्र. २,१८१ व्यउ.७० मितावत् ; व्यम. ३७; राकौ. ४३९५ (वै) ण धृक् (कै); प्रका. ७५; समु. ६६ धृक् (धृत्), (१) मिता. २ | ११३; स्मृच. ११९; पमा. १९७ मन्त ( मंत ); नृप्र. १६; दित ६१० मन्त (भौ त); सवि. २१६ दितवत्, बृहस्पतिः; वीमि. २१११३; व्यप्र. २१८ ऽनुपहते (उपहृते); व्यउ. ७० चानु (वानु); ग्यम ३७; प्रका. ७५; समु.६६. (२) मिता. २१११३; स्मृच. ११९; पमा. १९८; नृप्र. १६; दित. ६१०; सावे. २१६ आवाह (समर्च ) बृहस्पति:; वीमि. २१११३; ग्यप्र. २१९; व्यउ. ७१; ग्यम. ३७; राकौ ४३९; प्रका. ७५; समु.६६. (३) मिता. २।११३; स्मृच. ११९; पमा. १९८; स्मृचि, ५७; नृप्र.१६; दित.६१० (= ) मु (यु) स्त्वायातु (स्त्रायाच्च ) रे (रम्) : ६११ पूर्ववत्, उत्त.; सवि. २१६ स्त्वा (श्चा) बृहस्पतिः; वीमि. २।११३; व्यप्र. २१९; व्यउ. ७१; व्यम. ३७ : ३८ मुक्तो (शुद्धो) उत्त; विता. २७० (= ) व्यमवत् ; राकौ.४३९; प्रका. ७५; समु.६६. (४) मिता. २।११३. (५) मिता. २ | ११३ स्तत (स्तयो); स्मृच. ११९; पमा. १९८ म्बितः (म्बितम्) द्ध: (द्धि:); स्मृचि. ५७; नृप्र.१६ कं (वं ) ताइवि (यात्तु) द्ध: (द्धिः); दित. ६१० तु स ( स तु ) शेषं मितावत् ; सवि. २१६ युक्तस्तत (शस्तस्तयो) द्ध: (द्धिः) बृहस्पतिः; वीमि. २।११३ मितावत् ; व्यउ ७१ तश्चै (योरे); व्यम. ३७; राकौ.४३९ मित्रतः ( म्बितम् ); प्रका. ७६ स्मृचवत् ; समु.६६ श्चै (स्त्वे). (६) मिता. २ | ११३; स्मृच. ११९; पमा. १९८; स्मृचि. ५७; नृप्र. १६; दित. ६१०; व्यउ. ७१; व्यम. ३७; रॉकौ. ४३९; प्रका. ७६; समु. ६६.