पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्-धर्मजविधिः ( १ ) चोरग्रहणं शोध्योपलक्षणार्थम् । स्मृच. ११९ (२) चोरी गोचोरः । दित.६०८ तु स ( स तु) शेषं दीकवत ; सवि. २१५ हये ( लिहे ) न द (अदं) शुद्धिमि (शुचिर्भू); व्यसौ.८९; वीमि. २।११३ लेहये (संलिहे) न द (अद); ग्यप्र. २१८ दीकवत्; ब्यम. ३७ बृहस्पतिः पत्रद्वये लेखनीयौ धर्माधर्मो सितासितौ । जीवदानादिकैर्मन्त्रैर्गायत्र्याद्यैश्च सामभिः || आमन्त्र्य पूजयेद्गन्धैः कुसुमैश्च सितासितैः । अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः ॥ समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ । ततः कुम्भात्पिण्डमेकं प्रगृहीताविलम्बितः । धर्मे गृहीते शुद्धः स्यात्संपूज्यश्च परीक्षकैः ॥ अधर्मे प्रगृहीते तु दण्डयो निर्वास्य एव वा ॥ (१) जीवदानादिकैः ‘मा प्रगामपथो वयम्' इत्यादिभिः । व्यक.९७ · धर्मजविधिः (२) जीवदानमन्त्रस्तु शारदायाम् -- 'पाशाङ्कुश (१) अप. २१११३ कै (भि ); व्यक. ९७ सितासि (हिताहि); दीक.४२ (=); स्मृचि.५८; दित.६ ०९; सवि. २१६ पत्र (वस्त्र) (जपहोमादिकैर्मन्त्रैः गायत्र्या सहितैस्तथा ) प्रजापतिः ; व्यसौ. ८९; व्यप्र. २१९; ब्यउ. ७१; व्यम ३७ ; बाल. २।११३; समु.६६ पत्र (वस्त्र). (२) अप. २।११३; व्यक.९७; दीक. ४२ आमन्थ्य (स्वयं च ) ततः (तथा); स्मृचि. ५८; दित. ६०९; सवि. २१६ प्रजापति:; ब्यसौ. ८९; ग्यप्र. २१९; ब्यम. ३७; बाल. २।११३; समु. ६६. (३) अप. २१११३ नवे (तु तौ) सं (स); ब्यक. ९७; स्मृच.११९प्रथमार्थम् ; दीक.४२ समौ (समे) संपूज्य (संग्राम); स्मृचि. ५८; दित. ६०९ प्रगृह्णीता ( गृह्णीयाद ); सवि. २१६ नवे कुम्भे (तु मृत्पिण्डौं) प्रजापतिः; ब्यसौ. ८९ विल- म्वितः (विवक्षितः); व्यप्र. २१९ विलम्बित: (नुयाचितः); ब्यम ३७ नवे कुम्भे ( तु कुम्भे तौ) म्वितः (म्बितम् ) ज्यश्च (ज्य च); बाल. २ । ११३; समु. ६६. (४) सवि. २१६ प्र (तु) वा (च) प्रजापतिः; समु. ६६. ५२३ पितामहः आयसं लेलिहानस्य जिह्वयाऽपि समादिशेत् || पमावत् ; विता. २६९ पमावत् ; राकौ.४ १.४३८ हयेद (लिइन्); बाल. २।११३ लेहये (संलिहे); प्रका.७५; समु. ६५. (१) अप. २११०५; व्यक.८८ नारदः; स्मृसा. १२७१ दित. ६०८. पुटा शक्तिर्वायुर्विन्दुविभूषितः । याद्याः सप्त रकारान्ता व्योमसत्येन्दुसंयुतम् ॥ तदन्ते हंसमन्त्रः स्यात् ततो- ऽमुष्यपदं वदेत् । प्राणा इति वदेत्पश्चादिह प्राणा- स्ततः परम् ॥ अमुष्य जीव इद्द स्थितस्ततोऽमुष्यपदं वदेत् । सर्वेन्द्रियाण्यमुष्यान्ते वाङ्मनश्चक्षुरन्ततः ॥ भोत्र- घ्राणपदे प्राणा इहागत्य सुखं चिरम् । तिष्ठन्त्वमि- वधूरन्ते प्राणमन्त्रोऽयमीरितः ॥ प्रत्यमुष्य पदात्पूर्व पाशाद्यानि प्रयोजयेत् । प्रयोगेषु समाख्यातः प्राण मन्त्रो मनीषिभिः' ॥ पाशाङ्कुशपुटा शक्तिरित्यनेन प्रथमं पाश- बीजम् । आं ततः शक्तिबीजं, नहीं ततः अङ्कुशबीजं, श्रीं वायुर्यकारो बिन्दुविभूषितः तेन यं याद्याः सप्त रकारान्ता उद्धृतयकारमादाय सप्ताऽङ्कुशवाय्वन- लावनिवरुणबीजानीत्यत्रोक्तेः । अत्र वायोरेकस्य पूर्व पृथ गुपन्यासः सप्तानां सबिन्दुत्वार्थः अत एव बीजानीत्यु- क्तम् । व्योमसत्येन्दुभूषितं व्योम हकारः इन्दुर्बिन्दुः तेना- होम (१) अमुष्य इति षष्ठयन्त देवतानामोपलक्षणम् । 'अदः पदं हि यद्रूपं यत्र मन्त्रे प्रदृश्यते । साध्यामिधानं तद्रूपं तत्र स्थाने नियोजयेत्' ॥ इति नारायणीयात् । अग्निवधू: स्वाहा गायत्र्यादिसामाशाने तु सप्रणव- न्याहृतिगायत्रीमात्रं पठितव्यम्। 'जपहोमादि यत्किञ्चित् कृत्स्नोक्तं संभवेन्न चेत् । तत्सर्वे व्याहृतिभिः कुर्या- द्गायत्र्या प्रणवेन च’ ॥ इति मिताक्षराधृतषत्रिंशन्मत- वचनदर्शनादत्रापि तथा कल्प्यते । दित.६०९-६१० पितामहः अधुना संप्रवक्ष्यामि धर्माधर्मपरीक्षणम् । हन्तॄणां याचमानानां प्रायश्चित्तार्थिनां नृणाम् ॥ (१) मिता.२।११३; स्मृच. ९८ (हन्तॄणां याच्यमानानां प्रायश्चित्तार्थिनां नृणाम् । संदिग्धेऽर्थेऽमिशस्तानां धर्माधर्मपरी-