पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/६००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२२ परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दह पावक पापं त्वं हिमशीतं शुचौ भव उपोषितं ततः स्नातमार्द्रवाससमागतम् । व्यवहारकाण्डम् इयेन्मुद्रिकां तां तु घृतमध्यगतां तथा प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः । यस्य विस्फोटक्रा न स्युः शुद्धोऽसावन्यथाऽशुचिः || अत्रापि धर्मावाहनाद्यनुसंधातव्यम् । घृतानुमन्त्रणं प्राबिवाकस्य । 'त्वमझे सर्वभूताना मिति शोध्यस्या ग्न्यभिमन्त्रणमन्त्रः । 'प्रदेशिनीं परीक्षेयु' रिति वचनात् (१) मिता. २१११३; स्मृच. ११९; पमा. १९६; नृप्र. १६; दित : २०७-६०८; सवि. २१४ चौं (चे:); व्यप्र. २१७ तं शु (तः शु); व्यड. ७० व्यप्रवत् ; व्यम. ३६ सु (णि); विता. २६७ शीतं (शीत:); राकौ. ४३७; प्रका. ७५; समु. ६५. (२) मिता. २१११३; स्मृच. ११९; पमा. १९६; स्मृसा. ११५ ततः (तथा) पू. : नृप्र. १६ माग (मन्वि); दित ६० ७;सावे. २१४ प्रजापतिः; चन्द्र. १६० ततः (तथा) पू.; व्यप्र. २१७; व्यड. ७०; ब्यम. ३६; राकौ.४३७; प्रका. ७५; समु. ६५. (३) मिता. २१११३; स्मृच. ११९ क्षेयुः (क्षेरन्); पमा. १९७; सुप्र. १६ उत्त.; दित. ६०७; सवि. २१४ प्रजापतिः; व्यप्र. २१७-२१८ ; व्यउ.८० (=) च तस्याथ (तु तत्स्थाप्य); व्यम. ३६; राकौ. ४३७; प्रका. ७५ स्मृचवत् ; समु. ६५ स्मृचक्त्. प्रदेशिन्यैव मुद्रिकोद्धरणम् ।

  • मिता. २।११३

अथवा मृन्मयं पात्रं तत्प्रमाणं तु कारयेत् । चतुरङ्गुलमुच्छ्रीयं कर्तव्यं परिमण्डलम् || कटाहमात्रं तत्पात्रं कल्पनीयं तु युक्तितः । अङ्गुष्ठाङ्गुलियोगेन सत्यमामन्त्र्य वीतभीः ॥ उत्तार्य भूमौ तत्काले क्षिपेत्स्वर्णस्य माषकम् । अभावे तु कटाहस्य क्षिपेत्पात्रान्तरे च तत् ॥ त्रिपुटी दद्यात् त्रिवारं करमध्यके ॥ न वै संतप्तमात्रं तु कर्तव्यं तु सभासदैः । मधुपिङ्गलवर्ण तु दृष्टिसंचारयोग्यकम् || रक्तिकाष्ठामितं कुर्यात् माषवद्घटना स्मृता । यदा फेनोद्गमस्तैले तदा पाको विधीयते ॥ सर्पिषश्च तदा पाक: फेनशान्तिर्यदा भवेत् । न चातिगाढं स्नेहं तन्न चक्षुर्विषयं तु यत् || मुखान्न चलति या धारा पिण्डीभूतं च यद्भवेत् । ताल्वौष्ठकण्ठशोषश्च तमशुद्धं विनिर्दिशेत् || (१) अप. २ | ११३ पू.; व्यक. ९७ आय (स्वाय); स्मृच. ११९; पमा. १९७ पलं (पल); दीक.४२ स्मृतम् (स्तरम् ); फालविधिः सा. ११८; स्मृचि. ५७; नृप्र. १६ दीकवत्; दित.६०८ पलं (पल) स्तुतम् (स्तरम्); सवि. २१५ दीकवत ; व्यसौ. ८९; बीमि. २१११३ दीकवत् ; व्यप्र. २१८; डयम. ३७; बिता. २६८३ राकौ. ४३८; बाल. २०११३; प्रका. ७५; ...... कालिकापुराणम् ने धुनेद्यः कराग्रं तु यस्य रक्तं न जायते । विस्फोटा द्यैस्तथा दोषैः स शुद्धो यस्य चोज्झितम् ||

  • स्मृच. मितागतम् ।

(१) स्मृचि.५७. (२) व्यक. ९७; व्यसौ.८८ (विस्फो टायैरुज्झितं तु तस्य शुद्धिं विनिर्दिशेत् ); व्यप्र. २१७. बृहस्पतिः आयसं द्वादशपलं घटितं फालमुच्यते । अष्टाङ्गुलं भवेदीर्घ चतुरङ्गुलविस्तृतम् ।। ¡ ( १ ) एवं दिव्यदेशप्रतिष्ठापितामौ निक्षिप्य धर्मा- रणं कर्म कृत्वा 'त्वमझे' इत्यादिना प्रागुक्तमन्त्रेणाभि- बाहनादौ शोध्यशिरसि पत्रारोपणान्तसर्वदिव्यसाधारण ! विधावनुष्ठिते सुतप्तं कुर्यात् । स्मृच. ११९ (२) एवंविधं फालं प्रतिष्ठितऽग्नौ प्रक्षिप्य प्राड्- विवाको धर्मावाहनादिशोव्यशिरःपत्रारोपणान्तं साधा- मन्त्रय शोध्येन 'त्वमने सर्वभूतानां' इत्यादिना प्रागुक्त मन्त्रेणामन्त्रणं कारयित्वा लेहयेत् । व्यप्र. २१८ अग्निवर्ण तु तच्चोरो जिह्वया लेहयेत्सकृत् । न दग्धश्चेच्छुद्धिमियादन्यथा तु स हीयते ॥ (१) अप. २१११३ न द (अद) तु स (त्वप) उत्त.; व्यक. ९७ श्चेत् (श्च); स्मृच. ११९; पमा. १९७ हये (लिहे); दीक. ४२ तु तत् (ततः ); स्मृसा. ११८; स्मृचि. ५८ जिल्हया लेहयेत् (लिलान्तज्जिह्वया); नुप्र. १६ पमावत; दित.६०८