पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

-तप्तमाषविधिः । केचिदत्र वाशब्दाग्रश्रवणात् घृततैलगव्यश्रुताना समुच्चयमिच्छन्ति । तदसत् । व्रीहियवयोरिव निरपेक्ष श्रुतिबलेनैव विकल्पावगतेः । अतो विंशतिपलघृततैलं गव्यं वा घृतं पात्रे निक्षिप्य तापयेत् । पक्षद्वयेऽपि तापे वर्तमाने धर्मावाहनादिशोध्यशिरःपत्रारोपणान्तं सर्व दिव्यसाधारणं विधिं विदध्यात् । ततः परं पक्षद्वये प्रकार भेदः । स्मृच. ११८ सुवर्णमाषकं तस्मिन् सुतप्ते निक्षिपेत्ततः। अङ्गुष्ठाङ्गुलियोगेन तप्तमाषकमुद्धरेत् ॥ (१) उद्धरेदिति वचनादुत्क्षेपणमात्रं न प्रक्षेपण मादरणीयम् ।

  • सवि. मितावत् ।

स्तु तत् (स्तथा); नुप्र. १६; दित. ६०७ वै (तु); सवि. २१३ वै (वा); व्यसौ. १.८८; वीमि. २ | ११३ बै (तु) तत् (तम्); व्यप्र. २१६ अपवत् ; व्यउ.७० वै ( तु ); ग्यम. ३६ वै (च); विता.२६६ त्या वै (त्यर्ध); राकौ. ४३६ व्यमवत्; प्रका. ७५ वै (वा); संमु.६५. ५२१ भूतानाम्' इत्यादि मन्त्रेणाभिमन्त्र्य तप्तमाषमुद्धरेन् । + व्यप्र.२१७ २ 3 केरामं यो न धुनुयाद्विस्फोटो वा न जायते । शुद्धो भवति धर्मेण निर्विकारकराङ्गुलिः ॥ 'सौवर्णे राजते तात्रे आयसे मृन्मयेऽपि वा गव्यं घृतमुपादाय तदनौ तापयेच्छुचिः ॥ ५ सौवर्णी राजतीं ताम्रीमायसीं वा सुशोधिताम् । सालेलेन सकृद्धौतां प्रक्षिपेत्तत्र मुद्रिकाम् ॥ गव्यश्रुततापनपक्षेऽपि कृते दिव्यसाधारणवि विशेषमाह स एव सौवर्णीमिति । भ्रमद्वीचितरङ्गाढ परीक्षेतार्द्रपर्णेन चुरुकारं सघोषकम् ।। तंतश्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत् । अनखस्पर्शगोचरे । (१) अप. २।११३ तप्त... रेतू (चोद्धरेत्तप्तमापकम् ); व्यक. ९७; स्मृच.११८ ; पमा.१९५ तप्त... रेतू (उद्धरेत्तप्तमाषकम्); दीक.४२ (सुतप्ते निःक्षिपेत्तत्र सुवर्णस्य तु माषकम् ) ; स्मृचि. ५७ (सुतप्ते निःक्षिपेत्तत्र सुवर्णस्य च माषकम् ) पू.; नृप्र. १६ पमावत् ; दित. ६०७ पमावत् ; सवि. २१३ पमावत् ; व्यसौ. ८८. पमावत् ; वीमि. २१११३ पभावत् ; व्यम. २१६ र्ण (र्ण); ब्यड. ७०; ब्यम. ३६) विता. २६६; प्रका. ७५; समु.६५. ध्य. का. ६६ '

  • मिता.२।११३

+ शेपं स्मृचगतम् । विता व्यप्रगतम् । (२) तत्र तावत् घृततैलतापनपक्षे भेदमाह स एव - सुवर्णमाषकमिति । माषकं कर्षषोडशांशप्रमाणं सुवर्ण- ग्रहणमत्र द्विकृष्णलप्रमाणकराजतमापनिवृत्यर्थम् । तस्या ल्पत्वेन दुर्ग्रहत्वात् । ततश्च हैमं ताम्रं वा माषकं निश्चि- पेदित्यर्थः । तस्मिन् घृततैले अङ्गुष्ठाङ्गुलियोगेन तर्जन्यङ्गुष्ठमध्यमानां समूहेनेत्यर्थः । स्मृच. ११८ (१) मिता. २।११३; अप. २१११३; ब्यक. ९७ धुनुयात् (धुनेत्) वा (ऽस्य) निर्विकारकराङ्गुलि: (पितामह्बचो यथा) पितामह बृहस्पती; स्मृच. ११८; पमा. १९६६ दीक, ४:२ (३) इदं च तप्तमापोद्धरणं प्राविवाकेन घृततैल (करामं न धुनेवस्तु विस्फोटश्च न जायते) शेषं व्यकवत्; स्वचि •योस्तापे समारब्धे धर्मावाहनादिशोध्यशिरः पत्रारोपणान्तं सर्वसाधारणं कर्म विधाय 'त्वमग्ने वेदाश्चत्वार इत्यादिना अग्निदिव्यप्रकरणोक्तेन मन्त्रेणाभिमन्त्र्य कारयितव्यम् । शोध्यस्तु याज्ञवल्क्योक्तेन 'त्वमग्ने सर्व ५७; नृप्र. १६; दित. ६०७ उत्तरार्ध व्यकवत् ; सवि. ११३ वति (वतु;) व्यसौ.८८ दीऋत्; वीमि. २१११३; ब्य. ७०; बिस्फो (प्रस्फो); व्यम ३६; प्रका. ७५; समु. ६५. ( २ ) मिता. २१११३; पमा १९५ उत्त. १९६२ नृप्र. १६ उत्त. ; दित.६०७; सवि. २१३ उत्त : २१४ सौ (सु); व्यप्र. २१७; व्यउ. ७०; व्यम ३६ तद (तदा); राकौ. ४३७; प्रका. ७५ उत्त.; समु. ४५. (३) मिता. २१११३ ; स्मृच. ११९; पमा. ११६ सु (वि) नृप्र.१६ पमावत् ; दिलं. ६०७ र्णी (ण) तीं (तां) वा (च); सवि. २१४. प्र... काम् (मुद्रिकां तत्र निक्षिपेत्); व्यप्र : २१७ शोधिताम् (शोभनाम्); व्यउ. ७० शोधि (शोभि); ब्यम ३६ व्यउवत् ; राकौ.४३७ व्यउवत् ; प्रका. ७५; समु. ६५. (४) मिता. २।११३ अ (ख) चु (च) सधो (सुघो); स्मृत ११९ चु (चू); पमा. १९६ क्षेता (क्षेप्ता) रुका (रुत्का) स (सु) दित. ६०७ अ (न) चुरु (चुचु); सवि. २१४ अ (न्) चु (च); ब्यप्र. २१७ अ (ल) ता (दा); इयड ७० अ (स) चुरु (रुरु); व्यम. १६; राको.४३७ चु (च) संघो (सुघो); प्रका स्मृच. ११९ ७५ स्मृचवत् ; समु. ६५ स्मृचवत्. (५) भिता. २१११३; स्मृच. ११९; दित, ६०७१ सकि २१४ दभि (दपि )। व्यप्र. २१७; यम. ३६ द्रभि : (ममि)) राकौ. ४३७; प्रका. ७५; समु. ६५.