पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० ५ ' शोणितं दृश्यते यस्य हनुस्तालु च शीर्यते । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् || व्यवहारकाण्डम् (१) मिता. २१११३ शोणि... स्य (लोहितं यस्य दृश्येत ) म्पते (म्पयेत्); अप. २।११३ स्य ह (त्र ह) लु (लु:); व्यक. १६ हनु... ते ( हनुजालं च सीदति) बृहस्पतिपितामहौ; स्मृच ११८ येते (र्यति); दीक. ४२ शीर्यते (सीदति); स्मृचि.५७ शोणि (लोहि ) र्यते ( र्यति ); नृप्र. १६ दीकवत् ; दित ६०६; सवि. २१२ शोणि... स्य (लोहितं यदि दृश्येत): तप्तमाषविधिः नारदः अतः परं प्रवक्ष्यामि तप्तमाषकलक्षणम् । शुभाशुभपरीक्षार्थ ब्रह्मणाऽभिहितं स्वयम् || सौवर्णे राजते पात्रे आयसे मृन्मयेऽपि वा । क्षिप्रं घृतमुपादाय तदग्नौ स्थापयेच्छुचिः ॥ सौवर्णी राजसीं ताम्रीमायसीं वा सुशोभिताम् । सलिलेनासकृद्धौतां निक्षिपेत्तत्र मुद्रिकाम् || भ्रमत्पतितायामन्तः स नः स्पर्शसुभीषणः । ततस्त्वनेन मन्त्रेण घृतं तदभिमन्त्रयेत् || परं पवित्रममृतं घृत त्वं यज्ञकर्मसु । दहाग्रे यद्ययं पापो हिमशीतं शुचौ भव ॥ प्रदेशिन्यक्षता यस्य संस्पृष्टायां परीक्षणे । यदि विस्फोटका न स्युः शुद्धोऽसावन्यथा न हि ॥ इति माषकविधिः स्पष्ट एव । अभा.८१ बृहस्पतिः समुद्धरेत्तैलघृतात्सुतप्तात्तप्तमाषकम् । अगुष्ठागुलियोगेन सत्यमामन्त्र्य वीतभीः || सत्यमामन्त्र्य 'एह्येहि भगवन् धर्म' इत्यादि मन्त्रेण धर्म संशोध्य । व्यक. ९७ कैरामं यो न धुनुयात् विस्फोटो वा न जायते । शुद्धो भवति धर्मेण पितामहवचो यथा ॥ संरक्तास्तण्डुला यस्य यत्र न स्युः सुचर्विताः । विकृतं ष्ठीवनं यस्य तमशुद्धं विनिर्दिशेत् ॥ उपजिह्वातालुपाती मुखरोगी तथैव च । न तेषां तण्डुला देयाः शङ्कया शोणितस्य च ॥ वीमि. २१११३ शोणि (लोहि ); व्य. २१६; व्यउ.६९ शोणि (लोहि) र्यते (र्यति); व्यम ३६ स्य ह (त्र ह ); विता. २६४; प्रका. ७५ स्मृचवत् ; समु.६५ स्मृचवत्. (१) अप. २।११३. (१) नास्मृ. ४ | ३४३-३४८ घृत त्वं (घृतं त्वं); अभा.८१. (२) व्यक. ९७; व्यप्र. २१७ पू.; राकौ. ४३६ नप्त (तेल) पू. (३) व्यक.९७ पितामह बृहस्पती; व्यसौ. ८८ यो ... वा ( न धुनेद्यस्तु विस्फोटश्च ); कौ. ४३७ योन धुनुयाद (न धुनेद्यस्तु) वा (स्म). पितामहः तप्तमाषस्य वक्ष्यामि विधिमुद्धरणे शुभम् । कारयेदायसं पात्रं ताम्रं वा षोडशाङ्गुलम् || चतुरङ्गुलखातं तु मृन्मयं वाऽथ मण्डलम् ॥ (१) मण्डलं वर्तुलमित्यर्थः । मिता. २।११३ (२) एवंविधं पात्रं घृततैलाभ्यां गव्यघृतेनैव वा पूरयित्वा लौकिकमग्निं दिव्यदेशे प्रतिष्ठाप्य तत्र ताप- येत् । स्मृच. ११८ 'पूरयेत् घृततैलाभ्यां विंशत्या वै पलैस्तु तत् ॥ (१) मिता. २१११३ कार... त्रं (सौवर्ण राजतं वापि ) उत्त; अप. २।११३ षोडशाङ्गुलम् ( ऽथ हिरण्मयम् ); व्यक. ९६; स्मृच. ११८; पमा. १९५; दीक.४२ पात्रं (भाण्ड ) उत्त; स्मृचि. ५७; नृप्र. १६ उत्त.; दित ६०७ उत्त; सवि. २१३; व्यसौ.८८; वीमि. २१११३ मितावत्, उत्त.; व्यप्र. २१६; व्यउ. ६९ उत्त.; व्यम ३६ द्ध (द्धा); विता. २६६ उत्त.; राकौ.४३६ व्यमवत् ; प्रका. ७५; समु.६५. (२) मिता. २।११३; अप. २१११३ खातं तु ( मुत्सेधं) थ मण्ड (पि वर्तु); व्यक. ९६ थ (पि); स्मृच. ११८; पमा. १९५; दीक.४२ खातं (मात्रं ) थ (पि); नृप्र.१६ खातं तु (कं वापि) थ (पि); दित.६०७; सवि. २१३ खातं (मात्रं); व्यसौ.८८ व्यकवत् ; वीमि. २१११३; ग्यप्र. २१६ व्यकवत् ; व्यउ.६९; व्यम. ३६ व्यकवत् ; विता. २६६ व्यकवत् ; राकौ. ४३६ व्यकवत् ; प्रका.७५; समु. ६५. (३) मिता. २१११३ वै ( तु ) ; अप. २ | ११३ (पूरयेद् घृततैलाभ्यां पलैर्विंशतिभिस्तु तत्); व्यक. ९६; स्मृच. ११८ बै ( वा ); पमा.१९५; दीक. ४२; स्मृचि.५७ वै (वा)