पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम् - तण्डुलविधिः शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् प्राविवाक इति । निष्ठीवयेदिति ण्यन्तात् सिद्धं तुला निरूपितं सर्वदिव्यसाधारणं च धर्मावाहनादिहवनान्तं पूर्ववदिहापि कर्तव्यम् । दित.६०७ पितामहः तण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् । चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥ अन्यस्मिन् स्त्रीसंग्रहणाद्यधनविवाद इत्यर्थः । धन- विवादे तु चौर्यादन्यत्रापि तण्डुला देयाः । 'तदर्धार्धस्य तण्डुला' इति कात्यायनेनोक्तत्वात् । न च तद्वचनं चौर्यविषयमेवास्त्विति वाच्यम्, 'दत्तस्यापह्नवो यत्र इत्युपक्रमविरोधापत्तेः । अतश्चौर्यग्रहणमर्थविवाद- प्रदर्शनार्थमिति मन्तव्यम् ।

  • स्मृच. ११७

तण्डुलान् कारयेच्छुक्कान् शालेर्नान्यस्य कस्यचित् । मृन्मये भाजने कृत्वा आदित्यस्यामतः शुचिः ॥ > स्नानोदकेन संमिश्रान् रात्रौ तत्रैव वासयेत् । आवाहनादिपूर्व तु कृत्वा रात्रौ विधानतः || 3

  • पमा, व्यप्र. स्मृचगतम् ।

(१) मिता.२।९६ उत्त. २ | ११३ चो (नो) चौर्ये (चौरे ) ति(स्थति); अप. २१११३ चोदितम् (वर्जने) त्रेति वि (स्मिन्निति); व्यक.९६ चोदितम् (वर्जने); स्मृच. ११७ त्रेति वि (स्मिन्निति); पमा. १९४ भक्ष (लक्ष) निश्च (निर्ण); स्मृचि. ५७ चौर्ये (चौरे) त्रेति (स्येति); नृप्र. १६ चोदितम् (वर्जने) चौर्ये (शुद्भे); सवि.२१२-२१३ स्मृचवत् ; व्यसौ.८८ व्यक वत्; वीमि. २१११३ स्मृचिवत् ; व्यप्र. २१५; व्यड. ६९ भक्ष (लक्ष) शेषं स्मृचिवत् ; ग्यम ३६ भक्षणचोदितम् ( लक्षण- बोधितम्); राकौ. ४३५; प्रका. ७४ स्मृचवत्; समु.६५ स्मृचवत्. (२) मिता. २१११३; अप. २१११३ कृत्वा (कुर्यात् ): व्यक. ९६, स्मृच. ११७ कार (क्षाल) लेनी (लेया); पमा. १९४: दीक. ४२ अपवत् ; स्मृचि. ५७ शुचि: (स्थितः); नृप्र. १६: दित. ६०६; सवि. २१२ का (भ्रा) शेषं स्मृचवत्; व्यसौ ८८; वीमि. २।११३; व्यप्र. २१५; व्यउ. ६९; ब्यम. ३६ : विता. २६४ कस्य (केन); राकौ.४३५; प्रका. ७४ स्मृचवत् समु. ६५ स्मृचवत्. ५१९ शुचिर्भूत्वा प्राविवाको रात्रावादित्यस्य पुरतो नातिदूरे तण्डुलानुपकल्प्य धर्मावाहनादिहोमान्तं सर्व- दिव्यसाधारणविधिं विधाय आदित्यस्नानोदकेन यथा- स्थितान् तण्डुलानालुत्य प्रभातपर्यन्तं तथैव स्थापये- दित्यर्थः । स्मृच. ११८ प्रभाते कारिणो देया आदित्याभिमुखस्य तु || प्राङ्मुखोपोषितं स्नातं शिरोरोपितपत्रकम् । तण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः ॥ पिप्पलस्य तु नान्यस्य अभावे भूर्ज एव तु || शिरोरोपितपत्रकं तण्डुलान् भक्षयित्वा निष्ठीवयेत् प्राविवाकः । भक्षयित्वेति च ण्यन्तात्क्त्वे रूपम् ।

  • मिती. २।११३

3 (३) मिता. २१११३ पू.) अप. २१११३ पू. व्यक. ९६ पू.; स्मृच. ११८३ पमा. १९४३ दीक.४२ पू.; स्मृचि. ५७

  • सवि., व्यप्र. मितावत् ।

पू.; दित.६०६ पू.; सवि. २१२ त्रैव (त्राधि) पू.; व्यसौ. ८८ श्रान् (इय) पू.; वीमि. २१११३ पू.; व्यप्र. २१५ ; व्यउ. ६९ पू.; व्यम. ३६; विता. २६४ व्यसौवद्; राकौ. ४३५; प्रका. ७४; समु.६५. (१) अप. २१११३ तु (च); व्यक. ९६; स्मृच. ११८ प्रभाते कार्यिणे देयास्त्रिः कृत्वा प्राङ्मुखाय तु); पमा. १९४ ( प्रभाते कारिणो देयास्त्रिः कृत्वः प्राङ्मुखाय तु ); दीक. ४२; नृप्र. १६; व्यसौ.८८; व्यप्र. २१५ णो (णे) खस्य (खाय); विता. २६४ व्यप्रवत्; राकैौ.४३५ व्यप्रवत् ; स्मृचवत् ; समु. ६५ स्मृचवत्. प्रका. ७४ (२) मिता. २१११३; अप. २१११३ तः (दा) उत्त.; व्यक. ९६त्ततः (त्त्रिधा) उत्त.;स्मृच. ११८व्यकवत् ;पमा. १९४उत्त.) दीक. ४२ व्यकवत्, उत्त. ; स्मृचि. ५७; नृप्र. १६ उत्त.; दित. ६०६ व्यकवत् ; सवि. २१२ खोपोषितं (खं दोषिणं); व्यसौ. ८८ अपवत्, उत्त; वीमि. २ | ११३; व्यप्र. २१६; व्यड. ६९; विता. २६४ तं स्नातं (त: स्नातः) कम् (क:); राकौ. ४३५; प्रका. ७४ व्यकवत् ; समु. ६५ तु (sथ) ततः (तथा). (३) मिता. २१११३; अप. २ | ११३ (भूर्जस्यैव तु नान्यस्य अभावे पिप्पलस्य तु); व्यक. ९६ अपवत्; स्मृच. ११८ अप. वत् ; पमा. १९५ (भूर्जस्यैव तु नान्यस्य पलाशे पिप्पलस्य तु); स्मृचि. ५७; नृप्र. १६ अपवत्; दित. ६०६ अपवत्; सवि. २१२ व तु (व यत्); व्यसौ.८८ अपवत्; वीमि. २१११३ एव तु ( पत्रकम् ); व्यप्र. २१६ अपवत् ; ग्यड ६९; विता. २६४ अपवत् ; राकौ. ४३५ अपवत् ; प्रका. ७४ अपवत्; समु.६५ अपवत्.