पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१८ व्यवहारकाण्डम् रोगोऽनिर्ज्ञातिमरणं सैव तस्य विभावना न केवलं शोध्यस्य स्वस्यैव विकृतत्वापत्तौ पापकृत्त्वं, अपि तु स्वकीयजनस्य विकृतत्वापत्तावपीत्याह स एव तस्यैकस्येति । तद्रोगादिवैकृतं कृतकोशपानस्यैकस्य यदि भवेत्तदैव पापकृत्त्वमिति न । किन्तु तदीयजनस्य सर्वस्य मध्ये यदा यस्यकस्यचिद्भवेत् तदाऽपीत्यर्थः । Xस्मृच. ११७ हारीतः 'गोमयेनानुलिप्तायां भूमौ शोध्यं तु पाययेत् ।। शातातपः सप्ताहाभ्यन्तरे यस्य सप्ताहानन्तरेऽपि वा । रोगो वह्निंर्ज्ञातिमृतिस्तथा राजिकदैविकम् ।। X व्यप्र स्मृचगतम् । (१) सवि. २०९. (२) समु.६४. • जायते वोप्रमातङ्कपशुधान्यधनक्षयः । यस्यैवमादिकोऽनर्थस्तमशुद्धं विनिर्दिशेत् || स्मृत्यन्तरम् त्रिपक्षे वा त्रिसप्ताहे सप्ताहाभ्यन्तरेऽपि वा। रोगोऽग्निर्ज्ञातिमरणं पशुधान्यधनक्षयः || एवमादीनि दृश्यन्ते यस्य घोराणि सर्वशः । तं पापं विनयेद्राजा तस्य सारापराधतः || सप्ताद्दे वा द्विसप्ताद्दे न विपद् राजदैविकी । बान्धवेषु सपिण्डेषु धनेषु शपथे शुचिः ॥ अनिर्दिष्टकर्तृकवचनम् व्यसने तु समुत्पन्ने राजदैविकतस्करैः । गृहक्षेत्रादिदाहे वाऽशुद्धिं तस्य विनिर्दिशेत् || (१) समु.६४. (२) समु. ६४. (३) समु.६५. (४) स्मृचि. ५८. तण्डुल विधिः (४) नास्मृ. ४ | ३४०; अभा.८१ स्वयं कार्य स (कार्य- स्वरूप). (५) नास्मृ.४ ३४१; अभा. ८१. (६) नाम. ४ | ३४२; अभा. ८१ तमशुद्धं (अशुद्धं तं). इति तण्डुलविधिः प्रकटार्थ एव । बृहस्पतिः 'सोपवासः सूर्यग्रहे तण्डुलान् भक्षयेच्छुचिः । शुद्धः स्याच्छुक्लनिष्ठीवे रक्तमिश्रे तु दोषभाक् || शोणितं दृश्यते यस्य हनुस्तालु च शीर्यति । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् || अभा.८१ नारदः अभा.८१ कात्यायनः तेण्डुलानां प्रवक्ष्यामि विधिं भक्षणचोदितम् । चौर्ये तु तण्डुला देया नान्यत्रेति विनिश्चयः ॥ इति तण्डुल दिव्याधिकारश्लोकः । तेण्डुलान् कारयेच्छुक्लान् शालेर्नान्यस्य कस्यचित् । मृन्मये भाजने कृत्वा भास्करस्याप्रतः शुचिः ॥ स्नानोदकेन संपृक्तान् रात्रौ तत्रैव वासयेत् | प्रभातायां रजन्यां तु त्रिःकृत्वा प्राङ्मुखाय च ॥ देवतास्नानपानी यदिग्धतण्डुलभक्षणे । स्नाताय सोपवासाय दद्यादेवाचकः स्वयम् । स्वयं कार्य समुद्दिश्य सत्यासत्यपरीक्षण | तेण्डुलान् भक्षयित्वा तु पत्रे निष्ठीवयेत्ततः । अश्वत्थपत्राभावे तु भूर्जपत्रे ततः स्मृतम् ॥ श्यते शोणितं यस्य दन्तजालं च सीदति । गात्रं च कम्पते यस्य तमशुद्धं विनिर्दिशेत् || (१) नास्मृ.४|३३७; अभा. ८१. (२) नास्मृ. ४ | ३३८; अभा.८१. (३) नास्मृ. ४ | ३३९; अभा.८ १. शुद्धनिष्ठीवनाच्छुद्धो नियम्योऽशुचिरन्यथा ॥ तु (१) व्यक. ९६; स्मृच. ११८ तु (च); पमा. १९५; सवि.२१२ द्धः (द्धिः) भाक् (कृत् ) ; व्यसौ.८८ प्र (गृ); व्यप्र. २१६ ग्र (गृ) छोवे (ष्ठीवी); विता. २६४ श्रे तु (श्रेण); राकौ.४३५ पू.; प्रका. ७४-७५ तु (च); समु. ६५ व्यसौवत्. (२) व्यक.९६ बृहस्पतिपितामहौ; पमा. १९५ स्यह (त्र ह) ति (त:); ब्यसौ.८८ हनुस्तालु च शीर्यत: ( हनुवालं च सीदति); राको.४३५. (३) व्यक. ९६; दित. ६०६ - ६०७ दिग्ध (स्निग्ध); व्यसौ.८८; व्यप्र. २१५ णे (णम्) पू., २१६ शुद्ध (शुक) उत्त.; व्यम. ३६ शुद्ध (शुद्धि); समु. ६५ दिग्ध (स्निग्ध) शुद्ध (शुक्क).