पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दिव्यम्- कोशविधिः नियमश्च पितामहादिमिरुक्तः - भक्त इति । मिता. २।१११ दुर्गायाः पाययेच्चौरान् ये च शस्त्रोपजीविनः । भास्करस्य तु यत्तोयं ब्राह्मणं तन्न पाययेत् || दुर्गायाः स्नापयेच्छूलमादित्यस्य तु मण्डलम् ।. अन्येषामपि देवानां स्नापयेदायुधानि तु || 'विस्रम्भे सर्वशङ्कासु संधिकार्ये तथैव च । एषु कोशः प्रदातव्यो नित्यं चित्तविशुद्धये ॥ कोश: शिरोरहित इति शेषः । पूर्वाह्णे सोपवासस्य स्नातस्यार्द्रपटस्य च । सशूकस्याव्यसनिनः कोशपानं विधीयते ॥ प्राङ्मुखं कारिणं कृत्वा पाययेत्प्रसृतित्रयम् । पूर्वोक्तेन विधानेन स्नातमार्द्राम्बरं शुचिम् || कारिणं दिव्यकारिणं शोध्यमिति यावत् । पूर्वोक्तेन सकलदिव्यसाधारणतया प्रागुक्तेनेत्यर्थः । व्यप्र. २१३ स्मृच.९७ (१) मिता. २|११२; अप. २१११२ न (तु ) ; व्यक. ९४ उत्तरार्धे ( भासुरस्य ततोऽन्यांस्तु ब्राह्मणांश्च न पाययेत् ); स्मृच.११६; पमा.१९२ तु (च); स्मृचि. ५६; दित. ६०५ ( = ); सवि. २१०; व्यसौ.८ ७; व्यप्र. २१३; व्यउ.६७; व्यम. ३५; विता. २५८; राकौ. ४३३; प्रका.७३-७४; समु.४५. (२) मिता. २१११२; अप. २१११२ तु (च) अन्येषामपि (इतरेषां तु) येदा (यित्वां); व्यक. ९५; स्मृच. ११६; पमा. १९२ अन्येषामपि (इतरेषां तु); स्मृचि. ५६ स्नापयेदायुधानि तु (आयुधानि स्नाप्य एव च); दित. ६०५ नि तु (नि च); सवि. २१० पमावत् ; व्यसौ. ८७ याः स्ना (या: स्था) शेपं पमावत् ; वीमि. २ | ११३; व्यप्र. २१४ स्नाप (पाय); व्यउ ६७; विवा. २५८ व्यप्रवद; राकौ. ४३३ तु (च); प्रका. ७४; समु. ६४. (३) मिता. २१११२; अप. २९५ (=) पु (ष); व्यक. ८१ अपवत् ; स्मृच. ९७; पमा १५४ नित्यं चित्तवि (विद्व- द्भिश्चित्त); व्यचि.८८ शङ्का (संशा); स्मृचि. ५२; नृप्र. १२; व्यसौ. ७५; ब्यश. १७३; व्यउ. ६ ७ अपवत् ; राकौ. ४३३; प्रका.६२; समु.५१. (४) मिता. २१११२; स्मृचि.५६; ब्यउ.६८. (५) व्यक. ९५; पमा. १९१ शुचिम् (च तम्); सवि. २०८-२०९; व्यसौ. ८७; व्यप्र. २१३ माद्रीम्बरं ( मात्रं स्थिरं); ब्यम.३६ उत्त.; विता. २५९ म्बरं (दांशुकं) उत्त; समु.६४ कारिणम् (कार्यिणम्). 'त्रिरात्रात्सप्तरात्राद्वा दशाहाद्वा द्विसप्तकात् । वैकृतं यस्य दृश्येत पापकृत्स तु मानवः ॥ (१) महाभियोगोक्तद्रव्यादवीचीनं द्रव्यं विभज्य त्रिरात्राद्यपि पक्षत्रयं व्यवस्थापनीयम् ।

  • मिता. २।११३

त्रिधा (२) अयं चावधिः स्वल्पकार्यनिर्णायक सत्यादिशपथ- विषयः । अल्पकालीनायाः शुद्धिभावनायाः तत्रैवो- चितवत् | सत्यादिशपथान् प्रस्तुत्य अभिहितत्वाच्च त्रिरात्राद्यवधयस्तु कोशविषयाः । कोशमधिकृत्यामिधा- नात् । तत्रापि त्रिरात्रावधिः तण्डुल विषयद्रव्यादर्वाचीन- द्रव्यविषयः । सप्तरात्रावधिस्तु महाभियोगद्रव्यादर्वा- चीनद्रव्यविषयः । द्विसप्ताहावधिस्तु महाभियोगविषयः । त्रिसप्ताहावधिस्तु 'विंशद्दशविनाशे तु कोशपानं विधीयते' इति प्रतिपादितकोशविषय इत्यवगन्तव्यम् । औचि- त्यात् सर्वत्रावधावूर्ध्वमवधेर्वैकृतदर्शनेऽपि न पापकृ च्छोध्यः । अविधिसामर्थ्यादूर्ध्वकालीनस्य रोगादेर्नि मित्तान्तरकारितत्वात् । स्मृच.११७ (३) एतेषां च त्रिरात्रादीनां पक्षाणां अभियोगा- ल्पत्व महत्वाभ्यां व्यवस्था ज्ञातव्या । + व्यप्र.२१५ तस्यैकस्य न सर्वस्य जनस्य यदि तद्भवेत् ।

  • दित, सवि., विता. मितागतम् + व्यउ. व्यप्रवत् ।

(१) मिता. २१११३ दशाहाद्वा ( द्वादशाहाद्) तु मानवः ( उदाहृतः ); अप. २१११३ दशा... कात् ( द्विसप्ताहा दथापि वा ); स्मृच. ११७ अपवत् ; पमा. १९२ पूर्वार्ध अपवत्, यस्य ( यत्र ) ; दीक. ४२ अपवत; व्यचि. ९३ अपवत् ; दित.६०५ मितावत् ; सवि.२०९ (=) तु मानव: ( उदाहृतः ) ; चन्द्र. १६५ अपवत्; व्यसौ. ८७ अपवत् ; र्वामि. २ | ११३ मितावत् ; व्यप्र. २१४ अपवत् ; व्यउ.६९ स तु मानवः (समुदाहृतः); विता.२६१ दशा ... कात् (द्विसप्ताहात्तथापि वा) : २७१ सविवत्, मनुः; राकौ. ४३४ व्यउवत्; प्रका.७४ अपवत्; समु. ६४ त्रिरात्राद्वा सप्तरात्रादशरात्रा द्विसप्तकात्). (२) अप. २ | ११३; स्मृच. ११७; पमा. १९२ न (तु ); व्यचि. ९३; सवि. २१० ( न तस्यैकस्य किन्त्वेवं सर्वस्य यदि तद्भवेत् ) वना (वनम्); चन्द्र. १६५ सैव... ना ( दद्यादर्थ दमं च सः); ब्यसौ.८७; व्यप्र. २१४ सैव (नैव ); व्यड़, ६९; प्रका. ७४; समु. ६४.